svarga pṛthibī sūrya candra cchāyāātapaḥ 天 地 日 月 阴 阳 paripūrṇu adeśa divāaḥ rattri 圆 矩 昼 夜 ālokaḥ andhakaraḥ devagarjati bimyu 明 暗 雷 电 vāyu varṣa tāraka srota megha bidanita 风 雨 星 流 云 散(去) yati āiśa gata laigṛhṇa 往 来 去 取 pūrva paścima dakṣiṇa uttara upara 东 西 南 北 上 heṣṭe parasmara prativaddha devaputra 下 相 辅 皇(又天子) mantri dāsa dibīra mahargha samargha 臣 仆 吏 贵 贱 kumāra vālaubhra((?)) niyata śānta 童 竖(立) 刊 定 parivartta dravya abhiṣeka sthita mahānagara 品 物 策 立 州(大王城) svāmi sarasvati śikṣāca nīti 主 辩 教 礼 likhaḥ sthāpita uru sahāṃga((?)) nigama 书 置 设 衙 府 pitā mātā jyeṣṭabhrāta kanyamābhrāta 父 母 兄 弟 śoka artha vṛhatū prasāda bhāgineya 孝 义 弘 抚 甥 sala pṛthak pariveṣijyeṣṭa pitṛya 舅 异 隣 伯 叔 ekasthā mela praṇama kāri mitra 同 聚 奉 事 友 makṣa karuṇa priya daridrā adravya 朋 矜 爱 贫 𪧘 parvata aṃgaṇa mandurā ucchrapita 山 庭 蔽 轩 cchattra śuci aṭavī cihna puṣpa stambha 盖 净 野 标 花 柱 mṛṣṭa sveta samāpta sahasra śarada 美 素 竟 千 秋 kuśale śavda saṃcāra prabheda 嘉 声 传 万 puraṇa puruṣa strī pratyāgamana vivaha 古 男 女 迎 嫁 hakkara jīvitaṃ nimitta ākarṣa 唤 命 招 追 vikrīṇa kriṇa nikkala praviśa gṛhī 卖 买 出 入 俗 karaṇīya java saṃvyavahara haṭṭa 务 驰 交 市 prasāra vaṇija bikrīṇa prāsādika 店 商 货 妍 durvarṇu valavaduḥ durvala pūrva prasāda 丑 强 羸 先 蒙 stoka phovani adya pratipūja 少 赠 今 用 guruhovaṇī eka śrūta śilā saila 重 遗 一 闻 砥 砺 puna saṃjñā garhaṇa nīti sairava 再 想 箴 规 保 śarīra pardhva durbhikṣā vigata īha 身 节 俭 离 此 ata ko niṣṭa vara virūpa nirnṛta 而 谁 终 希 恶 灭 sarvakāla guruśraddhā puṇya svasthita 恒(又一切时) 敦(又重信) 福 绥 pīṭa yathā pratiśavda pradyuttara kuśala 祸 如 响 应 善 yadi cchaya anupa citrakarmma nāma 若 影(阴) 随 图 名 muktā kuṭa tvayā guru bidaḥ prajñā 璀 积 汝 钦重 叡 哲 yathā guñjā dhenita āra yakiṃci 犹 囊 里 锥 咸 mahā gaurava śilā guṇa kacchapa 京 遵 硕(石) 德 龟 saraga udghāṭa devata śastā yadi 洛 启 神 师 既 śakya tuṣṭa rāttritu mṛta kamata 能 欢 夕 殒 何 prāpta duḥkha pratyuṣa bhukṣā vyākhyānaṃ patha 得 苦 朝 饥 讲 道 śastra maṃju
论 妙 āsphoṭa dyota vyavahāra artha akṣara 激 扬 理 致 文 āsthāyi upurāpa talasi prajñā 参 叠 席 聪 atikrāntā dṛṣṭi catvāra haṭṭa musāra 过 阅 肆 市 玉 racana mrera bhadra pāṣāṇa vāha 砌 权 贤 石 渠 anatikrama bicāra pratyakṣa hoti 次 检 验 是 anyathā pravijaya sama mūrkha jñāna 非 提 撕 愚 智 kākali patita prava puṣpa kākavya 纸 落 浮 花 诗 niṣpanna maryādā surāga kalāma ana 成 含 翠 笔 不 accha roma ūrṇa pada nirupatrava 停 毫 句 宁 parivartta akṣara abhiprāya saṃketa 易 字 意 存 rija spraṣṭa mapratiṣedha api 忠 直 弗 尚 mithyā prosāka kevala praviveka gambhīra 邪 媚 独 畅 幽(深) satva avanata ākarṣa praśnika 情 偏 抽(追) 雅 cinta khaṇḍa prārthana jana svāmi puttra 思 片 淑 仁 君(主) 子 ma bhājana bhāga vijñāna makrāgughā 匪 器 寸 伎 勿 嫌 kharkhaṭa duṣkara saṃmanta saṃmanta 固 难 周(普) 备 sapta krama nimagna vak dūra 七 步(进) 沈 辞 远 trīṇi saṃkṣepa duravavodhati medhāvī 三 略 玄 英 guhya ucita tulya śraddhā sthita 秘 铨 冲 信 立 janamanuṣya abhiprasaṃna kaṣṭa natāvagī 人 诚 哉 未 sravati patita
沦 坠 katvavāra āyudhaśastra setu śula yodha 兵 戎 偃 戟 武 kṣatrīya abhuhuta dyota riddhi rathya 帝 腾 辉 通 衢 dhāva sthānaśāla grantha kṣuṇṇavarmma 走 驿 结 陌 pariveṣṭe dhvaja nava mahānadya pakṣa 萦 旗 九 大江河 羽鸟 catvāra samudra darśaya tejanāṃ tāṃmra 四 海 呈 威 铜 gṛhavaṃga cchitṛ prapāta khaṅga 梁 截 险 釰 dhavalaghara prayojana vanmī((?)) bhalla 阁 要 机 好 avaskanda vidhavī vināśa anta 谋 宣 败 临 tva kadāci parama jaya kañjā mahā 敌 虑 微 胜 怀 大 bhaya dadāmi svalpa na paribhava 惧 虽 劣 莫 欺 matsya vitarka kevala krama kraujja 鱼 丽 只 进(步) 鹤 phalganapakṣa yugala utayati rakta 翼 双 飞 赤 cinta jāla kavaṭa pītalaṃ udbheda 心 罔 诈 黄 泉 aṃguṣṭa pratyeka ādi prathama tuṣṭa 指 期 初 首 欣 utsāha dāya sthānaṃ anutnata vicikitsā 効 赏 职 靡 疑 vāhu ūrū yatna dṛḍha sakhāya 肱 股 竭 操 佐 paricāraka deva sopānāṃ divṣaya divṣaka 弼 干(天) 基 送 使 bhomadevata saṃślaṣa nihata bhramyati 祇 连 伏 旋 cihna nakṣatra bhīruvāra śaraṇa 旌 宿(星) 慎 归 śānta skandha bhuja vakṣa abhyantara yudvaḥ 息(静) 肩 胸 里 战 addhala moṭṭa
遂 肥 pānakapiva āhara bhakta śāka lavaṇa 饮 食 饭 菜 盐 śukta tīvalā drava maṇḍa phala 酢 羹 臛 饼 菓 modaya latuka guḍa ikṣu āsvāda 喜 团 糖 蔗 噉 carva sādrarka tuṃburubhalu marica rarthī 嚼 姜 椒 胡椒 芥 sarṣapa piṇḍala paca pakka anumāna 白芥 芋 煮 熟 斟 rviuuttola gaurava āpekṣa dhara 酌 恭(谨) 敬 持 dīyatāṃ phela((?)) pātra ekānta 与 盘盂 钵 屏 pheḍa svastikāsara veśśa aghila khaṭṭa 却 踞 坐 小 床 granthi vandha vastra koṇa bhuṃja samapta 返 系 衣 角 飡 罢竟 saṃcāra sthāna danta kāṣṭa kaṃkada 迁 位(职) 齿 木 梳 dhova gāva śakṛgī pralepa puṃcchida 濯 牛 粪 涂 拭 śoca prakṣalita alāci caṅṭu koṣṭika 洗 涤 匙 杓 仓 gaṃja ranvanaśala śāla maṇḍapi 库 厨 厅 saṃcaya ṭhavasukha sthālī hanmīkaṭṭaha 储 安 釜 镬 hūri((?))āyudha dātraṃ ghaṭa kudbha 刀 (又仗突) 镰 珁(𤬪) 瓮 kuṭārī śūrpa rajju varatraṃ atikrama 斧 箕 绳 索 违 viloma rājaśāsana rājājñā ekeka 拒 勅(王教) 王智 条 rajakula adhikaraṇa grāha bandhapari 官 司 执 缚(系) pāla śarīra janīhi manda mūla 养 躬(身) 知 患 本 sahāya śānti ekākīmukta vana ekāgramakta 遂 静息 栖 林 专(又一) caryā svabhūmi prabhūta ekacintatanu 崇(又行) 社 多 志心 śīghra saṃdivṣa eta sīvana 急 遣 斯 封 laghna
着 vasanta hala vāvi vavaḥ āheṭa kṣettra 春 耕 种 植 畎 亩 samāra kṛṣi udghaṭa puṣkaraṇī 营 农 决(开) 池 avatāra hala mathi dāna śramatva((?)) 降 泽犁 捞 施 功 sālasya katvāvāra sūryodaya śayati 嬾 夫 晨 寐(卧) udyukta satyuruṣa rātrī udita 勤 仕 霄(夜) 兴(起) mastrāka cammalata lakuṭa śakaṭa 鞭 皮 杖 车 yuga khara bhāra aśca yāna phala 轝 驴 驮 马 乘 排 śakti dhanuṣi kāṇḍa śatru aḍaloma 槊 弓 箭 逆 顺 bhaga patita dhānya tila sasya godhūma 分(寸) 崩 稻(又种子) 麻 豆 麦 kara bhara varṣa mārgaya śalaka 课 役 年(雨) 征 筹 māva daśa āphaka gaṇanta gaṇana 量 斛 数 计 gaṇita āphaka prasta paṭṭa bhaṅga 算 斗 升 绢 布 hasta vidasti bhṛtaka ārgha āśraya 肘 度 雇 价 依 pratyaya paṭṭa sūtraṃra piṭaka 凭 丝 缕 箱 piḍāyī sūcī sūtraṃ kagha sīva vīthī 筐 针 𫄧 裁 缝 街 gīti bīdhiraccha nāda ruṣṭa hasita 吟 卷 吼 嗔 㗛 maṅgalya amaṅgalya cchinda śikhara nava 吉 凶 绝 岭 新 aṃkura ākāśa varṇa pīṭā kuṃja 芝 碧空 色 危 峦 purāṇa kesara kusudbhavarṇa udghāḍa 旧 蘃(须) 红 解开 vadhana pathya ākarṣa bhagga sāmanya 带 宜 攀 折 共 āsarbha((?)) kṣetraṃ ghara pītā mahā 鄙 田 家 翁 deya ārāma riṣi vṛkṣa mṛga udyāna 给 园 仙 树 鹿 苑 rāja koṭṭa kutya gṛha ṭāṅga 王 城 薜 舍 梨 viṣaya kalpa anumāna callani sādhana 国 劫 比 罗 营 marivartta avaloka prīti anya 回转(又易) 顾 恋 别 pakāra ākaṃkṣa prasāda jāta kukkuṭa 报 望 恩 生 鸡 śikhara antarvāna asthika nāga cchidra 峰 隐 骨 龙 穴 adṛśya saṃsthāna dhyāna nadī pānīyaṃ 潜 形 禅 河 水 gambhīra śīla giri mūrdhasaila 𤀹 戒 𪩘 岩 svaccha kuvja karuṇa raja śīmā yathā 清 俯 悲 尘 界 犹 maryāda nivāraya icchati maitrī patāka 准式 遮 听 慈 幡 sadā kampa prajñāmati ūlka dīrgha 永 振 慧 炬 长 prabha aḍalagna sīmasanvi ṣaṭ gati 荧(光) 扶 关 六 趣 ūdghāḍa dhephita((?)) daśa andhakāra 开 围 十 冥 apanaya bheta śītajvara biṣa 祛 除却 虐 毒 hasta nakṣatra kṣanti kṛṣṇa śapaāścarya 轸 宿星 忍 黔(黑) 灵 vyūha īryapatha pratimā gandhakuṭimaṇḍapa 严 仪 像 殿 likha yodhati śreṣṭa sūtra buddha 写 勘 尊 经 佛陀 dharma sthāna saṃgha anusmaraṇa 法 处 僧 念 āpatti laghuka prārtha tatkāla prakrama 罪 轻 幸 当 循 vyavasthāśakaṭapatha niyata phokka tirvāṇa 轨辙 车道 毕 至 涅盘 nagaraṃ kāṣaya cīvara karaka 坰城 袈裟 衣 瓶 prātra śayana asana vastra parhyaṇa 钵 卧 具 衣 裳 ghana rātrophana bharaṇa tavana 厚 被 盛 柜 ekapuṭa śaṭa praseva gopatri prāṇaka 单 裙 帒 藏 虫 mūṣaka trasta ca dhauvana soṣaṇa 鼠 恐 啮 浣 晒 prasāra bikasa varṇakamvala pṛṅga 舒 张 氍毹 绫 citra sūcikarmma tūlayi praṇīta praṇāla 锦 绣 褥 芬芳 簷 gṛha vanya siṃcya manda kṣemaṇa 宇 萧 洒 缓 掉 suvarṇu śavyaḥ astilajja ganvilika 铿 锵 有 耻 艾 durgandha nāsti jugupsā kastorī dhūma 臭 无 嫌 麝 香 stotra stavādi gāyi tūri bimula 赞 咏 歌 管 愽 jūta surā kāṃji vrahma sara cchoṭika 奕 酒 酱 梵 音 弹 jihva bismara praṇidhāna eta labha 舌 忘 愿 兹 利 prasveda sarva sīmā tavā aṅga aṣṭa 闰(污) 惣(又一切) 疆 且 题 八 śata anya samanā nipuṇa pratyavekṣa 百 余 皆 审 详 śīghra kāryā abhyāsa adbhuta vyakhyāna 早 湏 习 奇 说 ādi varttate pratipannaśa para 始 可 向 他 deśa kṣaṇika śarīraprakāśaḥ śikṣā 乡 聊 申 学 bhāṣa ādarśa īccha iccha śaya lekha 语 样 岂 欲 耽 文 likhaḥ
章(已上重字二百言矣) ādi hetu karmma bipākapratyuvāca 初 因 业 报 āśṛta pratibimba mātu garbha ābidyā 托 形 母 胎 无明 bidyā vīja putra kṛyā kāraka 〔明〕 种 子 造 作 mūla vābi bijñāna samṛha hetu 根 栽 识 聚 因 utthita nāma lakṣaṇa māśratya ṣaḍā 起 名 相 依 六 yatana bhavati kagha sparśa aṅga punarapi 处 既 剖 触 支 复 pheḍa vaidanā iṣṭa tṛṣṭā biṣaya 推 受 爱 贪 境 gṛhtu asti etagī uṅghaḍa dṛṣṭa 取 有 斯 开 见 jata vyakta tuṣṭa vṛddha mṛta nivartta 生 虽 喜 老 死 还 rudana udvega karuṇi pūrvaanādi 哀 忧 悲 始 gata duḥkha kleśa anta āgata 去 苦 恼 终 来 yathā cakra ghaṭaka sya parivartta 如 轮 环 之 转 yadi kaṇḍa sya śīghraḥ kuśala vāsa 若 箭 之 催 善 居 deva udyāna birūpa sthāna uṣṇakṣaraḥ 天 苑 恶 处 煻煨 bidyā avaśyaṃ śraddhā vahūdakaśava 明 可 信 浩浩 kṣematarka catvāra jati puna 宁 猜 四 生 频 patati taṭaka ṣatyoni kati āvartta 落 泊 趣 几 徘 nivartta svasuha vacanaṃ prakaśa jñāna 徊 眷 言 明 智 vantavastra vyakta ghatita kaṣṭa
者斯事 可 伤 哉 śīra akṣi karṇa nasa oṣṭa asya 头 目 耳 鼻 唇 口 daṃṣṭra mala lalaṭa grīvā romā vāla 牙 咽 额 项 毛 发 jāhva medeṭa kroḍa lamvita tālu 舌 卷 胸 悬 喉 bhinna skandha nakha vahu mandhi parasmara 缺 肩 甲 臂 腕 相 lagna snāyu sirāvraṇa pāma 连 筋 脉 疮 疥 aṅgali parva sahiṇa stanaghara kaṭi 指 节 纤 骈乳(又嬭房) 腰 pārśva vṛkka aṅguśa ākarṣa nābhi 肋 肾 勾 牵 脐 pṛṣṭa drauḥ pārśva atu peṭṭā eka pārśva 背 面 脇 膓 肚 一 边 gūtha mṛtra bharita sthija kaṭipārśva 屎 尿 充塞 𣎑 胯 tiri bisana carmma maṃśa asthi 㿲 偏 皮 肉 骨 majjā pāka rudhira samanta pratyaya 髓 脓(又熟) 疮血 周 缘 kuru jaga jānumaḍola gulpa cakra 䏶腿 [跳-兆+专] 膝 胫 腂 脶 pīṣa hasta pāda nisvetana prasuptika 研 手 足 顽 痺 sarvabhāla vahati sreṣma lāla ahokaṣṭa 恒 流 唾 涎 呜呼 durgandha purīṣa śarīraṃ apūrva 臭 秽 体 奇哉 manuṣa sama prīti prarthana jānati 人 并 怜 请 知 jāta asti aparādha ma tahi 生 有 过 莫 向 mṛta rājā agrata
死 王 前 cīnākṣarasahasramālāāryabhāṣāvṛttisamāptā
唐 字 千 鬘 圣 语 竟