No. 2133B

梵语千字文(并序附刻)

梵语千字文旧刻序(附凡例五则)

锦囊玉函曾藏宝册矣。梵语千字文斯其目也。曩哲传言义净三藏之所撰也。然旧籍之中援文才存全书久隐。昔在东武偶摸一本而出败笥蠧简之余未能全矣。顷年游洛幸得众本禅余考订粗复正策敻博达梵国之异闻大洗荡圣经之滞疑袭重秘惜独展眉矣。顾其撰者之训人泛爱之所及而吾焉廋哉于是强繙函囊从事雕镂云时享保丁未之春建寅之望瑜伽乘沙门寂明书于洛东侨居。

梵语千字文译注

天地日月。阴阳圆矩。昼夜明暗。雷电风雨。星流云散。来往去取。东西南北。上下相辅。皇臣仆吏。贵贱童竖。刊定品物。策立州主。辨教礼书。置设卫府。父母兄弟孝义弘抚甥舅异隣。伯叔同聚。奉事友明。矜爱贫窭。山庭蔽轩盖。净野标。华柱。美素竟千秋嘉声传万古(已上麌姥)

男女迎嫁。唤命招追。卖买出入。俗务交驰。市店商货。妍丑强羸。先蒙少赠。今酬重遗。一闻砥砺。再想箴规。谨身节俭。离此而谁。终希恶灭。恒敦福绥。祸如响应。善若影随。图名璀璨。积行葳蕤。汝钦叡哲。犹囊里锥。咸京遵硕德。龟洛启神师。既能欢夕殒。何得苦朝饥(已上支脂)

讲道论妙。激扬理致。文参叠席。聪过𨵃肆。玉砌推贤。石渠让次。捡验是非。提撕愚智。纸落浮花。诗成含翠。笔不停毫。句宁易字。意存忠直。弗尚邪媚。独畅幽情。偏抽雅思。片淑求仁。君子匪器。才伎勿嫌。固难周备。七步沈辞远。三略玄英秘。铨衡信立人。诚哉未沦坠(已上寘至)

兵戎偃戟。武帝腾辉。通衢走驿。结陌萦旗。九江跃羽。四海呈威。铜梁截险。剑阁要机。好谋宣败。临敌虑微。胜怀大惧虽劣莫欺。鱼丽只进。鹤翼双飞。赤心罔诈。黄泉指期。元首欣効。赏职靡疑。股肱竭操。佐弼干基。送使祇连伏。旋旌宿慎归。息静肩胸里战遂肥(已上微)

饮食饭菜。盐酢羹[腕-夗+隹]。饼菓喜团。糖蔗噉嚼。姜椒(胡椒)(白芥)芋。煮熟斟酌。恭敬持与。盘盂屏却。踞坐小床。返系衣角。飡罢迁位。齿木梳濯。牛粪涂拭。洗涤匙杓。仓库厨厅。储安釜镬。刀镰𤬪瓮。斧箕绳索。违拒勅条。官司执缚。养身知患本。遂静栖林薄。专崇社多志。急遣斯封著(已上药铎)

春耕种植。畎亩营农。决池降泽。犁耢施功。嬾夫晨寐。勤士宵兴。鞭杖车舆。驴驮马乘。排槊弓箭。逆顺分崩。稻麻豆麦。课役年征。筹量斛数。计算斗升。绢布肘度。雇价依凭。丝缕箱筐。针𫄧裁缝。街吟巷吼。瞋笑吉凶。绝岭新芝碧。危峦旧蘂红。解带宜攀折。共鄙田家翁(已上东)

给园仙树。鹿苑王城。薜舍梨国。劫比罗营。廻顾恋别。报望恩生。鸡峰隐骨。龙穴潜形。禅河水濬。戒𪩘岩清。俯悲尘界。犹式遮听。慈幡永振。慧炬长荧。扶关六趣。开围十冥。祛除虐毒。轸忍黔灵。严仪像殿。写勘尊经。佛法处。僧念罪轻。位幸当修轨辙。毕至涅槃城(已上康耕)

袈裟衣瓶钵卧具衣裳。厚被盛柜。单裙帒藏。虫鼠恐啮。浣晒舒张。氍毹绫锦。绣褥芳簷宇萧洒缓掉铿锵。有耻艾臭。无嫌麝香。赞咏歌管。愽奕酒医。梵音弹舌。悉昙莫忘。愿兹利润。总洽无疆。且题八百。余皆审详。早须习奇说。始可向他乡。聊申学语样。岂欲耽文章(已上阳唐)

初因业报。托形母胎。无明种子。造作根栽。识聚因起。名色相依。六处既剖。触支复推。受爱贪境。取有斯开。见生虽喜。老死还哀。忧悲始去。苦恼终来。如轮环之转。若箭之催。善居天苑。恶处煻煨。明可信。浩宁猜。四生频落泊。六趣几徘徊。眷言明智者。事可伤哉(已上灰胎)

头目耳鼻。唇口牙咽。额项毛发。舌卷胸悬喉缺肩甲。臂腕相连。筋脉疮疥。指节纤骈。腰背乳助。肾勾牵。脐面脇。膓肚一边。屎尿充塞。𣎑𦜮敧偏。皮肉骨髓。脓血周缘。髀腿[跳-兆+专]膝。胫腂脶胼。手足顽痺。恒流唾涎。呜呼臭秽体。奇哉人并怜。请知生有过莫向死王前(已上先仙)

唐字千鬘圣语竟

梵语千字文译注

千文一书。题曰义净撰。识者非无疑。盖依全真唐梵文字而制之。托名净师者也。然有益于初学既已不少。伪也真也。何亦须言。故更附译注云尔。

安永癸巳初冬望日

沙弥敬光书

svarga 天

娑嚩(二合)罗誐(二合) 

pṛthibi 地

跛𨁫(二合)体(他以反)尾 

surya 日

素(引)哩也(二合) 

cabhdra 月

战达罗(二合) 

cchāyā 阴

縒(引)也(引) 

ātapaḥ 阳

阿(引)多(上)博 

paripaptā 圆

波哩波咤 

adeśa 矩

阿奈舍 

divaaḥ 昼

儞(宁以反)嚩索 

rātri 夜

啰(引)底哩(二合) 

ālokaḥ 明

阿(引)路脚 

addhakaraḥ 暗

阿怛迦洛 

devagarjati 雷

祢嚩蘖惹底(丁以反) 

bimyu 电

尾儞庾(二合) 

vayu 风

嚩庾 

varṣa 雨

缚啰沙(二合) 

tāraka 星

哆(引)啰迦 

srota 流

素路(二合)多 

megha 云

谜伽 

vidanita 散

尾娜儞跢 

yati 往

野底(丁以反) 

aiśa 来

阿伊舍 

gata 去

誐哆 

raigṛhṇa 取

攞伊(上)誐里(二合)诃娜(二合) 

purva 东

布罗嚩(二合) 

paśvema 西

波室制(二合)摩 

dakṣaṇa 南

诺乞叉(二合)拏 

uttara 北

乌多(重)啰 

upara 上

邬跛罗 

heṣṭa 下

系瑟姹(重) 

parasmara 相

跛罗娑摩(二合)罗 

prativaddha 辅

钵罗(二合)底嚩驮 

devaputtra 皇

祢嚩补怛罗(二合) 

matri 臣

摩底哩(二合) 

dāsa 仆

娜(引)娑 

dibīra 吏

儞(宁以反)尾啰 

mahargha 贵

摩曷伽 

samargha 贱

娑末罗伽 

kumāra 童

俱摩啰 

valatva 竖

嚩攞多嚩 

niyata 刊

儞野多 

śānta 定

扇(引)多 

parivartta 品

跛哩嚩罗跢 

dravya 物

捺罗(二合)尾也(二合) 

abhiṣeka 策

阿毘世迦 

sthita 立

悉体(二合)多 

mahānagara 州

摩诃曩誐罗 

svāmi 主

娑缚(二合)弭 

surasvati 辨

娑罗娑缚(二合)底(丁以反) 

śikṣaca 教

式乞叉左(上) 

niti 礼

儞(引)底(丁以反) 

lekhaḥ 书

隷佉(入) 

svāpitaḥ 置

娑嚩(二合)(引)比多(入) 

uru 设

乌噜 

saphaṃ 衙

娑泮(引) 

nigamaḥ 府

儞誐莫 

pitā 父

比哆(引) 

matā 母

摩哆(引) 

jyeṣṭabhrāta 兄

臡瑟姹(二合)勃罗(二合)多 

kanyasābhrāta 弟

迦儞也(二合)娑(引)勃罗(二合)(引)多 

śoka 孝

戍迦 

artha 义

遏他 

vṛhat 弘

物哩(二合)诃多(半音) 

prasāda 抚

钵罗(二合)娑(引)娜 

bhāgineya 甥

婆(引)儗寗也 

sāla 舅

娑(引)攞 

pṛthak 异

跛哩(二合)诧迦(半音) 

paridheṣi 隣

跛哩弟史 

jyeṣṭatṛpi 伯

臡(准上)瑟姹(二合)怛罗比 

pitṛya 叔

比怛哩(二合)也 

ekasthā 同

曀迦娑佗(上)(引) 

mela 聚

谜攞 

praṇama 奉

钵罗(二合)拏(上)摩 

kāra 事

迦(引)啰 

mittra 友

弭(音泯)怛罗 

pakṣaḥ 朋

博乞洒(二合)(入) 

karuṇa 矜

迦噜拏 

priya 爱

必哩(二合)也 

daridrā 贫

娜哩捺罗(二合)(引) 

adravya 窭

阿捺罗(二合)弭也(二合) 

parvata 山

钵缚多 

aṃgaṇa 庭

盎(上)誐娜 

mandarā 蔽

曼拏啰(引) 

ucchrapita 轩

乌縒啰(二合)(引)比多 

cchettra 盖

㻮怛啰(二合) 

śuci 净

输(上)止 

aṭāvī 野

阿咜(上)味 

cihna 标

止(即以反)贺曩(二合)(引) 

puṣpa 华

补澁波(二合) 

stambha 柱

娑担(二合)婆(入)(重呼) 

mṛṣṭa 美

摩哩(二合)瑟咤(二合) 

śvata 素

湿吠(二合)多 

samāpta 竟

娑摩(引)波多 

sahasra 千

娑诃(上)娑罗(二合) 

śaraṭhu 秋

舍啰姹邬 

kuśala 嘉

俱舍罗 

śavda 声

摄婆娜(二合) 

sacāra 传

散左(引)啰 

prabheda 万

钵罗陛娜 

puraṇa 古

补啰(引)拏 

puruṣa 男

补噜洒 

strī 女

悉怛哩(三合)(引) 

pratyagamana 迎

钵罗(二合)底也(二合)誐摩曩 

vivaha 嫁

尾缚贺(上) 

hakkara 唤

郝迦(引)啰 

jīvitaṃ 命

尔(引)尾担 

nimitta 招

儞(引)弭多(重) 

akarṣa 追

阿(引)羯罗洒 

vikrīṇa 卖

尾讫利(二合)拏 

kriṇa 买

讫哩(二合)拏 

nikkala 出

儞迦(重)攞 

praviśa 入

钵罗(二合)尾舍 

grahi 俗

疙哩(二合)呬 

karalīya 务

迦啰理(引)也 

savyarahara 交

三弭也(二合)罗贺(上)啰 

java 驰

惹(自罗反)嚩 

haṭṭa 市

贺(上)咤(重) 

prasāra 店

钵罗(二合)娑(引)罗 

biṇija 商

缚抳惹(准上) 

vilā 货

尾讫哩(二合)攞(引) 

prasādika 妍

钵罗(二合)娑(引)儞(宁以反)迦 

durvaṇṇa 丑

讷缚(无拨反)拏(重) 

valavahuḥ 强

摩攞缚虎(重) 

durvala 羸

讷摩攞 

purva 先

布(引)罗嚩(二合) 

prasāda 蒙

钵罗(二合)娑(引)娜 

stoka 少

窣妬(二合)迦 

phovani 赠

普缚儞 

adya 今

阿儞也(二合) 

pratipuja 酬

钵啰(二合)底布(引)惹 

guru 重

虞噜 

hovaṇi 遗

护缚抳 

eka 一

曀迦(上) 

śrūta 闻

戍噜(二合)多(上) 

śilā 砥

始攞(引) 

śela 砺

势(引)攞 

puna 再

补曩(上) 

saṃjñā 想

僧惹拏(二合)(引) 

garhaṇa 箴

孽贺(上)拏 

nīti 规

儞(上)底 

gorava 谨

虞(鱼娇反)啰嚩 

śarīra 身

设利(引)啰 

pardhva 节

钵嚩(二合)(重) 

durbhikṣā 俭

讷避乞洒(二合)(引) 

vigata 离

尾誐多 

iha 此

伊(上)贺 

ata 而

阿(上)多 

ko 谁

句 

niṣṭa 终

儞瑟𡛥(二合) 

vara 希

嚩啰 

virūpa 恶

尾噜(引)跛 

nivṛdha 灭

儞(儞逸反)嚩咤(二合)拏 

sarvakāla 恒

萨嚩迦(引)攞 

guruśraddhā 敦

虞噜室啰驮(引) 

puṇya 福

本宁也 

susthita 绥

苏悉体(二合)多 

pīṇa 祸

庇拏(引) 

yathā 如

也佗(引) 

pratiśavda 响

钵啰(二合)底(他以反)摄娜 

pramyutara 应

钵罗(二合)底庾(二合)多罗 

kuśala 善

俱舍攞 

yadi 若

也儞(宁以反) 

cchāyā 影

舍(引)也(引) 

anupaścatu 随

阿耨钵室者(二合)都 

citrakarmma 图

质怛罗(二合)羯磨 

nāma 名

曩(引)摩 

mutracira 璀

穆怛罗(二合)势罗 

śroṣṭamuṃsalā 璨

 

kūṭa 积

俱(引)姹(上) 

saṃskāra 行

僧娑迦(二合)(引)罗 

guthāja 葳

虞拏惹 

sardhala 蕤

设驮罗 

tvayā 汝

怛缚(二合)夜(引) 

guru 钦

虞噜 

bidaḥ 叡

尾诺(重) 

prajñā 哲

钵罗(二合)惹拏(二合)(引) 

yathā 犹

也佗(引) 

guñjā 囊

虞惹(引) 

dhenita 里

弟腻多 

āra 锥

阿(引)啰 

yacchici 咸

也竖止 

mahā 京

摩诃 

gorava 遵

虞(鱼娇反)罗嚩 

śilā 硕

始攞 

guṇa 德

虞拏 

kacapa 龟

迦縒跛 

salaga 洛

娑啰誐 

udghaṭa 启

乌娜伽(二合)咤 

devata 神

祢嚩多 

śasta 师

舍娑多(二合) 

yadi 既

也儞(宁以反) 

śakya 能

舍枳也(二合) 

tuṣṭa 欢

都瑟咤(二合) 

rattrittra 夕

罗怛哩(二合)怛啰(二合) 

mṛta 殒

摩啰(二合)多 

katama 何

迦多摩 

prapta 得

跛罗(二合)跛多(二合) 

duḥkha 苦

耨佉(上) 

pratyuṣa 朝

钵罗(二合)底庾(二合)洒 

bhukṣa 饥

仆乞洒(二合)(引) 

vyākhyānaṃ 讲

弭也(二合)企也(二合)南 

pathā 道

跛多(上) 

śastra 论

设娑怛罗(三合) 

maṃju 妙

曼儒(左邬反) 

āsphoṭa 激

阿(引)娑怖(二合)咤 

dyāta 扬

儞喻(二合)(引)多 

vyavahāra 理

弭也(二合)缚贺(引)啰 

artha 致

阏佗 

akṣara 文

恶乞洒(二合)啰 

asphāyi 参

阿娑颇(二合)(引)以 

upurāpara 叠

乌补罗(引)跛罗 

talasi 席

多攞丝(早以反) 

prajñā 聪

钵罗(二合)惹拏(二合) 

atikrātrā 过

阿底乞兰(二合)(引)怛罗(二合)(引) 

dṛṣṭi 阅

涅哩(二合)瑟置(二合) 

catvāraṭa 肆

左怛缚(二合)曷咤 

musāra 玉

母娑(引)啰 

carana 砌

啰左(上)曩 

mrera 推

比㘑啰 

bhadra 贤

跋捺罗(二合) 

dakṣiṇa 石

娜乞史(二合)拏 

vāha 渠

嚩(引)贺(上) 

bhaganakṣirya 让

播誐那乞使(二合)里也 

anatikrama 次

阿曩底纥罗(二合)摩 

vicāra 捡

尾左(引)啰 

pratyakṣa 验

钵罗(二合)底也(二合)乞洒 

hoti 是

护(引)底(丁以反) 

anyathā 非

阿儞也(二合)(鼻)佗(引) 

pravicaya 提

钵罗(二合)尾左也 

sama 撕

娑摩 

murkha 愚

母(引)啰佉(二合) 

jñāna 智

惹拏(二合)(引)曩 

kāka 纸

迦(引)迦哩 

patita 落

跛底多 

prava 浮

跛罗(二合)嚩 

puṣpa 花

补澁跛(二合) 

śrokākavya 诗

戍路(二合)迦(上)迦尾也(二合) 

niṣpani 成

儞澁半(二合)曩 

maryādā 含

摩哩也(二合)(引)娜(引) 

surāga 翠

素(上)啰(引)誐 

kalāma 笔

迦攞(引)摩 

ana 不

阿曩 

accha 停

阿縒(上) 

romnaurṇa 毫

路摩曩(二合)嗢啰拏(二合) 

pada 句

跛娜 

nirupatrava 宁

儞噜钵捺罗(二合)缚 

parivartta 易

跛哩韈多(重) 

akṣara 字

恶乞洒(二合)罗 

abhiprāya 意

阿鼻钵罗(二合)(引)也 

saṃketa 存

僧(上)计多 

riju 忠

哩儒(而祖反) 

sphuṣṭa 直

娑颇罗(三合)瑟咤(二合) 

mapratiṣadha 弗

摩钵罗(二合)底洒(上)驮 

api 尚

阿比 

mithyā 邪

弭(上)体也(二合)(引) 

prosādika 媚

布路(二合)娑(引)儞(宁以反)迦 

kevala 独

计缚攞 

praviveka 畅

钵罗(二合)尾吠迦 

gambhīra 幽

俨毘(引)罗 

satva 情

萨怛嚩(二合) 

avanata 偏

阿缚曩多 

ākarṣa 抽

阿(引)羯罗洒 

praśnaka 雅

钵罗(二合)始儞(二合)迦 

cinta 思

振多 

khaṃu 片

釰坞 

ṣrārthana 淑

沙啰他曩 

prāyāna 求

钵罗也(引)曩 

jana 仁

惹曩 

svāmi 君

娑嚩(二合)(引)弭 

putra 子

补怛罗 

ma 匪

摩 

bhājana 器

婆(引)惹曩 

bhaga 才

婆(引)誐 

vijñāna 伎

尾惹拏(二合)曩 

makrā 勿

么迦罗(引) 

jugupsā 嫌

儒虞波娑(二合)(引) 

kharkhaṭā 固

朅佉咤(上) 

duṣkara 难

讷娑迦(二合)啰 

samanta 周

娑曼多 

saṃpana 备

三半曩 

sapta 七

飒多 

krama 步

讫罗(二合)摩 

nimagna 沈

儞摩誐曩(二合) 

vak 辞

嚩迦(半音) 

dūra 远

怒(引)啰 

tṛṇi 三

怛哩(二合)抳 

saṃkṣepa 略

僧乞差(二合)跛 

duravavodha 玄

努罗嚩冒驮 

medhāvī 英

迷驮(引)尾 

guhya 秘

虞呬也(二合) 

ucita 铨

乌止多 

tulya 衡

覩理也(二合) 

śraddhā 信

室罗(二合)驮(引) 

sthita 立

悉体(二合)多 

janamanuṣya 人

惹曩摩努洒也(二合) 

abhiprasaṃna 诚

阿毘钵罗(二合)散曩 

kaṣṭa 哉

迦瑟咤(二合) 

natāvatu 未

曩多(引)缚覩 

sravati 沦

娑罗(二合)缚底 

patita 坠

跛底多 

kadvavāra 兵

迦驮嚩(二合)缚(引)啰 

āyudhastra 戎

阿庾驮设娑多罗(三合) 

yotu 偃

细覩 

śula 戟

戍(引)攞 

yodha 武

喻驮 

kṣatrīya 帝

乞刹(二合)怛哩(二合)也 

abhudgata 腾

阿部娜誐(二合)多 

dyoti 辉

儞喻(二合)底 

jhajhadvi 通

哩地 

rathya 衢

啰他也(二合) 

dhāva 走

驮(引)缚 

sthānaśalā 驿

娑佗(二合)(引)曩舍攞(引) 

graccha 结

仡罗(二合)蹉 

kṣullevarmma 陌

乞刍(二合)儞嚩(无拨反)摩 

paridheṣṭa 萦

跛哩弟瑟咤(二合) 

dhvaja 旗

驮嚩(二合)惹 

nava 九

曩缚 

mahānadya 江

摩诃曩儞也(二合) 

hakṣa 跃

郝乞洒(二合) 

pakṣa 羽

博乞叉 

caṭvāra 四

左怛嚩(二合)(引)罗 

samudra 海

三母捺罗(二合) 

darśaya 呈

捺罗舍(二合)也 

tejanāṃ 威

帝惹南(引) 

tāṃmra 铜

担(引)摩啰(二合) 

gṛhadhaṃga 梁

仡哩(二合)贺纳誐 

cchitya 截

质怛哩(二合) 

prapāta 险

钵罗(二合)播多 

kharga 剑

朅伽 

dhavalaghara 阁

驮缚攞伽(上)啰 

prayojana 要

钵罗(二合)喻惹曩 

vaṅmī 机

缚(引)仰弭(二合)(引) 

bhalla 好

婆(上)攞(重) 

avaskanda 谋

阿嚩娑建(二合)娜 

vidhavī 宣

尾驮味 

vinaśa 败

尾曩舍 

atta 临

阿哆(重) 

dhtadava 敌

驮怛娜嚩 

kadācitu 虑

迦娜(引)止覩 

parama 微

跛啰摩 

jaya 胜

惹也 

karja 怀

建惹 

mahā 大

摩诃 

bhaya 惧

婆(上)也 

dadāmi 虽

娜娜(引)弭 

svalapa 劣

娑缚(二合)攞跛 

ma 莫

摩 

paribhava 欺

跛里婆(上)缚 

matssa 鱼

末写(重) 

vitarka 丽

尾怛迦 

kevala 只

计缚攞 

krama 进

讫罗(二合)摩 

krojje 鹤

句路(二合)惹泄(二合) 

phargunapakṣa 翼

发虞曩博乞叉(二合) 

yugala 双

庾誐攞 

uṇayati 飞

乌拏也底 

rukta 赤

路枳多 

citta 心

质多 

jāla 罔

惹(引)攞 

kavaṭa 诈

迦缚咤 

pītalaṃ 黄

庇多览 

umbheda 泉

嗢陛娜 

aṃguṣi 指

盎(上)虞澁 

pratyeka 期

钵罗(二合)底曳(二合)迦 

ādi 元

阿(引)儞(儞以反) 

prathama 首

钵罗(二合)佗摩 

tuṣṭa 欣

覩瑟咤(二合) 

ucāha 効

嗢縒(引)贺(上) 

dāya 赏

娜(引)也 

sthānaṃ 职

娑佗(二合)(引)难 

anutnata 靡

頞耨但曩(二合)多 

vicikica 疑

尾止枳縒 

vāhu 股

缚(引)虎 

urū 肱

污噜(引) 

yatna 竭

也但曩 

dṛḍhḍha 操

涅哩(二合)荼(重) 

sakhāya 佐

娑佉(引)也 

paricāraka 弼

跛哩左(引)罗迦 

deva 干

祢嚩 

sopanaṃ 基

素播难 

divṣaya 送

必隷(二合)洒也 

divṣaka 使

必隷(二合)洒迦 

bhomadevata 祇

部摩祢缚多 

saṃśreṣa 连

僧室隷(二合)洒 

nahata 伏

儞贺多 

bhramyati 旋

𡋯啰弭野(二合)底 

cihna 旌

止贺曩(二合) 

nakṣata 宿

诺乞叉(二合)怛罗(二合) 

bhīruvāra 慎

毘(引)噜缚(引)啰 

śaraṇa 归

舍啰拏 

śānta 息

扇多 

skanda 静

娑建驮 

bhuja 肩

步惹 

vakṣa 胸

嚩(无拨反)乞洒 

abhyentara 里

阿便(上)多罗 

yudvaḥ 战

庾驮(入) 

addhāla 遂

阿弩(引)攞 

moṭṭa 肥

暮咤(重) 

panakapiva 饮

播曩迦比缚 

āhara 食

阿(引)贺啰 

bhaḥta 饭

薄(入)多 

śāka 菜

舍(引)迦 

lavaṇa 盐

攞博拏 

śukta 酢

束多 

bhīvaṇa 羹

毘(引)嚩拏 

drava [腕-夗+隹]

捺罗(二合)嚩 

maṇḍa 饼

曼拏 

phala 菓

颇攞 

modaka 喜

慕娜迦 

latuka 团

嬾覩迦 

guṇa 糖

虞拏 

ikṣu 蔗

伊乞𫇴(二合) 

asvada 噉

阿娑嚩(二合)(引)娜 

carva 嚼

折嚩 

sādraka 姜

阿(引)捺罗(二合)迦 

tuṃburubhaphala 椒

覩唵(二合)母噜颇攞 

marica 胡椒

摩利遮 

rāyī 芥

啰(引)移 

sarṣapa 白芥

萨利杀(二合)跛 

piṇḍalo 芋

宾(去)拏噜 

paca 煮

跛左(上) 

pakka 熟

博迦(重) 

anumāna 斟

阿拏摩(引)曩 

darviuttola 酌

捺喇尾邬妬攞 

gurava 恭

虞(鱼娇反)啰缚 

āpekṣa 敬

阿(引)闭乞叉(二合) 

dhara 持

驮啰 

dīyataṃ 与

儞(泥以反)也担(引) 

phela 盘

脾攞 

patra 盂

播怛啰(二合) 

ekāta 屏

颕迦(引)多 

pheḍa 却

脾拏 

svastikasana 踞

娑嚩(二合)娑底(二合)迦娑曩 

veśśa 坐

吠舍(重) 

apila 小

阿枇攞 

khaṭṭa 床

朅咤(重) 

gracṛ 返

仡罗(二合)戚(戚以反)哩(二合) 

vandha 系

满驮 

vastra 衣

嚩(无拨反)娑怛罗(三合) 

koṇa 角

句拏 

bhuṃja 飡

盆惹 

samapta 罢

三摩跛多(二合) 

saṃcāra 迁

散左(引)啰 

sthāna 位

娑佗(二合)(引)曩 

danta 齿

难多 

kāṣṭa 木

迦(引)瑟姹(重) 

kaṃkada 梳

兢迦娜 

dhova 濯

度嚩 

gāva 牛

誐(引)嚩 

śakṛtu 粪

舍讫里(二合)覩 

pralepa 涂

钵罗(二合)隷跛 

pucchida 拭

奔砌娜 

ṣāca 洗

沙(引)左 

prakṣalita 涤

钵罗(二合)乞洒(二合)理多 

kalāci 匙

迦攞(引)止 

caṅṭu 杓

折跓(咤邬反) 

koṣṭika 仓

俱瑟耻(二合)迦 

gaṃja 库

献惹 

raddhanaśāla 厨

罗驮曩舍(引)攞 

śālamaṇḍapi 厅

舍(引)攞曼拏比 

saṃcaya 储

散左也 

ṭhavasukha 安

诧跛素(上)佉 

sthālī 釜

娑佗(二合)(引)梨 

kaṭṭaha 镬

迦咤(重)贺 

cchariāyudha 刀

措哩阿(引)庾驮 

dātraṃ 镰

娜(引)怛览(二合) 

ghaṭa 𤬪

伽(上)咤 

kudbha 瓮

君(上)婆(上) 

kuṭārī 斧

矩姹(引)哩(引) 

śurpa 箕

戍(书聿反)跛 

rajju 绳

罗儒(重) 

varatraṃ 索

嚩啰怛览(二合) 

atikrama 违

阿底讫罗(二合)摩 

viloma 拒

尾路摩 

rajaśāsana 教

啰惹(引)舍(引)娑曩 

ekeka 条

曀计迦 

rajakula 官

啰惹俱攞 

adhikaraṇa 司

阿地迦罗拏 

grāha 执

仡罗(二合)(引)贺 

vandha 缚

满驮 

paripala 养

跛哩播(引)攞 

śarīra 身

设利(引)啰 

jānīhi 知

惹(引)儞(引)呬 

manda 患

满娜 

mjara 本

摩惹(二合)啰 

sahāya 遂

沙诃(引)也 

śānti 静

扇(引)底 

ekākīmukta 栖

曀迦(引)枳穆多 

vana 林

嚩曩 

tana 薄

多拏 

ekāgramana 专

曀迦(引)仡罗(二合)摩曩 

caryā 崇

左哩也(二合)(引) 

svabhumi 社

娑嚩(二合)步弭 

prabhuta 多

钵啰(二合)步多 

ekacinta 志

曀迦止多 

śīghra 急

始伽罗(二合) 

saṃpraṣa 遣

三钵罗(二合)洒 

eta 斯

曀多 

sīvana 封

枲(引)缚那 

lagna 著

攞仡曩(二合) 

vasanta 春

嚩散多 

hala 耕

贺攞 

vāvi 种

嚩(引)尾 

vavaḥ 植

嚩嚩(无博反) 

āheṭa 畎

阿(引)系咤 

kṣetu 亩

乞差(二合)覩 

samāra 营

娑摩(引)啰 

kṛṣi 农

讫里(二合)史 

udghaṭa 决

嗢娜伽(二合)咤 

puṣkalaṇī 池

补洒迦(二合)攞抳 

avatāra 降

阿嚩哆(引)啰 

varta 泽

缚啰多 

hara 犁

贺啰 

mathi 耢

么体(池以反) 

dāna 施

檀曩 

śramaṇa 功

舍罗(二合)摩拏 

sālasya 嬾

阿(引)攞写 

kaddhāva 夫

迦驮婆(二合)婆 

suryodaya 晨

素哩𡀍(二合)娜也 

śayati 寐

舍也底 

umyukta 勤

嗢儞庾(二合)迦多 

satyuruṣa 士

萨底庾(二合)噜洒 

rātrī 宵

啰(引)怛唎(二合)(引) 

udita 兴

坞儞多 

masatraka 鞭

么娑怛啰(二合)迦 

lakuṭā 杖

攞矩咤(引) 

śakaṭa 车

舍迦咤(上) 

yuga 轝

俞誐 

khara 驴

佉(上)罗 

bhāra 驮

婆罗 

aśva 马

阿湿嚩(二合) 

yana 乘

野曩 

phara 排

颇罗 

śakti 槊

铄底 

dhantaṣi 弓

驮拏筛 

kaṇḍa 箭

建拏 

śatu 逆

设覩(引) 

aḍaloma 顺

阿弩路摩 

bhāga 分

婆(引)誐 

patita 崩

钵底多 

dhānya 稻

驮(引)儞也(二合)(鼻音) 

tila 麻

底攞 

sasya 豆

萨写 

godhuma 麦

娱度摩 

kara 课

迦啰 

bhara 役

婆啰 

varṣa 年

嚩(无拨反)罗洒 

margaya 征

末(引)誐也 

śalāka 筹

舍攞(引)迦 

māva 量

摩(引)嚩 

saśaāphaka 斛

娜舍阿(引)颇迦 

gaṇanta 数

誐𧹞多 

gaṇanā 计

誐拏曩(引) 

gaṇita 算

誐抳多 

sāphaka 斗

阿(引)颇迦 

prastha 升

钵罗(二合)娑他(二合) 

paṭṭa 绢

钵咤(重) 

bhaga 布

畔誐 

hasta 肘

贺娑多(二合) 

vidasti 度

尾娜悉底(二合) 

bhṛtaka 雇

勃哩(二合)多(上)迦 

argha 价

阏伽 

āśraya 依

阿(引)室罗(二合)也 

pratyaya 凭

钵啰(二合)底也(二合)也 

paṭṭasutraṃ 丝

钵咤素怛览(二合) 

sutara 缕

祖(引)怛啰 

piṭaka 箱

比咤迦 

piḍāyī 筐

比拏(引)以 

sucī 针

素止(引) 

sutraṃ 𫄧

素怛览(二合) 

karpa 裁

劫跛 

sīva 缝

枲(引)嚩 

vithī 街

尾(引)体(他以反) 

gīti 吟

儗(研以反)底 

bīdhīraccha 巷

味地啰縒 

nāda 吼

曩(引)娜 

rūṣṭa 瞋

噜瑟咤(二合) 

hasita 笑

贺枲多 

maṅgalya 吉

矒誐里也(二合) 

amaṅgalya 凶

阿矒誐里也(二合) 

cchana 绝

亲(去)曩 

śikhara 岭

始佉啰 

nava 新

曩嚩 

aṃkura 芝

盎矩啰 

ākaśavarṇa 碧

阿(引)迦舍嚩(无割反)罗拏(二合) 

pīṇā 危

庇(引)拏(引) 

kuja 峦

君(去)惹(自罗切) 

purāṇa 旧

补啰(引)拏 

kesara 蘂

计娑罗 

kusadbhavarṇa 红

俱逊婆韈罗拏(二合) 

udghaḍa 解

嗢娜迦(二合)拏 

vanvana 带

缚怛缚(二合)曩 

pathya 宜

钵体也(二合) 

ākraṣa 攀

阿(引)迦罗(二合)洒 

bhagga 折

畔誐(重) 

sāmanya 共

娑(引)摩儞也(二合)(鼻) 

āmana 鄙

阿娑曩(半音) 

kṣatraṃ 田

乞差(二合)怛览(二合) 

ghara 家

伽(上)啰 

pitāmahā 翁

比多(引)摩诃 

deya 给

祢也 

ārāma 园

阿(引)罗(引)摩 

riṣi 仙

哩使 

vṛkṣa 树

没哩(二合)乞叉(二合) 

mṛga 鹿

摩哩(二合)誐 

udyānaṃ 苑

乌儞也(二合)(引)南 

raja 王

啰(引)惹 

koṭṭa 城

句咤(重) 

kutya 薜

俱底也(二合) 

gṛha 舍

仡哩(二合)贺(上) 

ṭaṅga 梨

咤(咤降反)誐 

biṣaya 国

尾洒也 

kalpa 劫

迦攞跛(二合) 

anamana 比

阿曩摩曩 

callani 罗

左攞(重)儞 

sādhana 营

娑(引)驮曩 

marivartta 回

跛哩韈(无拨反)多 

avaloka 顾

阿嚩路迦 

prīti 恋

必利(二合)底 

atya 别

阿底也(二合) 

pakāra 报

跛迦(引)罗 

ākaṃkṣa 望

阿(引)航(上)乞洒(二合) 

prasada 恩

钵罗(二合)娑娜 

jāta 生

惹(引)多 

kukuṭa 鸡

矩俱咤 

śikhara 峰

始佉(上)啰 

attarāna 隐

頞多啰(引)曩 

asthaka 骨

阿娑体(二合)迦 

nāga 龙

曩(引)誐 

cchidra 穴

七捺啰(二合) 

acṛśya 潜

阿湿哩(二合)舍也(二合) 

saṃstanaṃ 形

僧娑多(二合)喃 

dhyāna 禅

𠆙(引)曩 

nadī 河

曩儞(儞以反)(引) 

panīyaṃ 水

播儞(引)演 

gambhīra 濬

严鼻(引)啰 

śīra 戒

施(引)啰 

girimurva 𪩘

儗哩没(引)驮 

śaila 岩

势攞 

svaccha 清

娑嚩(二合)縒 

kuvja 俯

俱嚩惹(二合) 

karūṇi 悲

迦噜抳 

raja 尘

啰惹(上) 

sīmā 界

枲(引)摩(引) 

yathā 犹

也他(引) 

maryāda 式

摩哩也(二合)(引)娜 

nivāraya 遮

儞缚(引)啰也 

icchati 听

伊(上)縒(上)底 

mautrī 慈

每怛唎(二合)(引) 

patāka 幡

跛多(引)迦 

sadā 永

娑娜(引) 

kapa 袪

剑跛 

prajñāmati 慧

钵罗(二合)惹摩底 

ulka 炬

嗢攞迦(二合) 

dīrgha 长

儞(宁一反)伽 

prabha 荧

波罗(二合)婆 

aḍalagna 扶

阿弩攞琅曩(二合) 

sīmasanvi 关

枲(引)摩散地 

ṣaṭ 六

杀咤(半) 

gati 趣

誐底 

udghaḍa 开

嗢娜伽(二合)拏 

dhephita 围

弟纰多 

daśa 十

捺舍 

addhakara 冥

頞驮迦(引)啰 

apanaya 振

阿跛曩也 

bhīta 除

批多 

svitajvala 虐

湿尾(二合)多入嚩(二合)攞 

biṣa 毒

尾洒 

hastakṣatra 轸

曷娑多(二合)诺刹怛罗 

kṣānti 忍

乞铲(二合)(引)底 

kṛṣṇa 黔

讫哩(二合)瑟拏 

śapaāścarya 灵

舍跛阿室左(二合)哩也(二合) 

vyūha 严

弭庾(二合)(引)贺 

iryapathā 仪

伊哩也(二合)跛他(上) 

pratimā 像

钵罗(二合)底摩(引) 

gandhakuṭimaṇḍapa 殿

誐驮矩知曼拏跛 

likha 写

理佉(上) 

modhati 勘

慕驮底 

śreṣṭa 尊

室隶(二合)瑟姹(二合) 

sutraṃ 经

素怛缆(二合) 

buddha 佛

没驮 

dharmma 法

达磨 

sthana 处

娑他(二合)曩 

saṃgha 僧

僧伽 

anusmaraṇa 念

阿弩娑摩(二合)啰拏 

āpatti 罪

阿钵底 

laghuka 轻

攞具迦 

raya 位

罗也 

prārtha 幸

钵啰(二合)(引)啰他(二合) 

tatkāla 当

怛得迦(二合)(引)攞 

prakrama 修

钵啰(二合)讫罗(二合)摩 

vyavasthā 轨

弭也(二合)嚩娑他(二合)(引) 

śakaṭapatha 辙

舍迦咤跛他 

niyata 毕

儞也多 

phokka 至

扑迦(重) 

nirvāṇa 涅槃

儞(儞逸反)缚(引)拏 

nagaraṃ 城

曩誐囕 

kaṣaya 袈裟

迦(引)洒也 

cīvara 衣

支嚩罗 

karaka 瓶

迦啰迦 

pratra 钵

钵罗(二合)怛罗(二合) 

śayana 卧

舍也曩 

āsana 具

阿(引)娑曩 

vastra 衣

嚩娑怛啰(三合) 

parhyaṇa 裳

钵贺也(二合)拏 

ghana 厚

伽曩 

rātrophana 被

啰(引)怛路(二合)颇曩 

paraṇa 盛

钵啰拏 

tavana 柜

多嚩曩 

ekapuṭā 单

曀迦补咤(引) 

śaṭa 裙

舍咤(上) 

praseva 帒

钵啰(二合)细嚩 

śāpatri 藏

戍钵底哩(二合) 

prāṇaka 虫

钵罗(二合)(引)拏迦 

puṣaka 鼠

布洒迦 

trasta 恐

怛啰(二合)娑多(二合) 

carvati 啮

拶嚩底 

dauvana 浣

道缚曩 

śāṣaṇa 晒

戍洒拏 

prasāra 舒

钵罗(二合)娑(引)啰 

bikasa 张

尾迦娑(上) 

varṇakamvala 氍毹

韈拏剑摩攞 

priṅga 绫

必陵誐 

citra 锦

质怛罗 

sucikarmma 绣

素止羯磨 

tulāyi 褥

妬攞(引)以 

praṇīta 芳

钵啰(二合)尼(引)多 

praṇala 簷

钵罗(二合)拏(引)攞 

graha 宇

乞哩(二合)贺 

vanya 萧

嚩儞也 

saṃcya 洒

僧思也 

manda 缓

满娜 

kṣamaṇa 掉

乞縒(二合)跛拏 

suvarṇu 铿

苏韈拏(重) 

śavya 锵

舍弭也(二合)(入) 

asti 有

曷悉底(二合) 

lajja 耻

攞惹(重)(引) 

ganvile 艾

献地隶 

durgandha 臭

讷献驮 

nāsti 无

曩(引)悉底(二合) 

jugupsā 嫌

儒虞波娑(二合)(引) 

kastori 麝

迦娑妬(二合)利 

dhuma 香

度波 

stotra 赞

娑妬(二合)怛罗(二合) 

stavadi 咏

娑多(合)缚(引)宁(宁以反) 

gāyi 歌

誐以 

turī 管

覩唎(引) 

bimula 博

尾补攞 

jūta 奕

儒(引)多 

sura 酒

苏(上)啰 

kaṃji 酱

建尔(此以反) 

vrahma 梵

没罗(二合)憾磨(二合) 

svara 音

娑嚩(二合)啰 

cchaṭika 弹

舍置迦 

jihva 舌

尔贺嚩(二合) 

siddhaṃ 悉昙

 

mara 莫

摩多 

bismara 忘

尾娑摩(二合)啰 

praṇidhāna 愿

钵罗(二合)尼(尼曳反)驮(引)曩 

etatu 兹

曀多覩 

labha 利

攞婆(上) 

prasveda 润

钵啰(二合)娑吠(二合)娜 

sarva 总

萨嚩 

nasati 洽

那悉地 

utneka 无

嗢怛襄迦 

sīmā 疆

枲(引)摩(引) 

tāvatu 且

多(引)缚覩 

aṅga 题

盎誐 

aṣṭa 八

阿瑟咤(二合) 

śata 百

舍多 

anya 余

頞儞也(二合) 

samatā 皆

娑摩哆(引) 

nipuṇa 审

儞补拏 

pratyavekṣa 详

钵罗(二合)底也(二合)吠乞洒(二合) 

śīghra 早

施伽罗(二合) 

kārya 须

迦(引)里也(二合) 

abhyāsa 习

阿毘也(二合)(引)娑 

adbhuta 奇

曷娜步(二合)多 

vyakhyāna 说

弭也(二合)佉也(二合)(引)曩 

ādi 始

阿(引)儞(儞以反) 

varttate 可

韈多(重)帝 

pratipanta 向

钵啰(二合)底半曩 

para 他

跛啰 

deśa 乡

祢舍 

kṣaṇika 聊

乞洒(二合)抳迦 

śarīraprakaśaḥ 申

设哩(引)啰钵罗(二合)迦(引)铄 

śikṣā 学

式乞叉 

bhāṣa 语

婆(引)洒 

ādaśa 样

阿(引)捺舍 

īccha 岂

伊(引)縒 

iccha 欲

一縒 

yaśa 耽

也舍 

lekhaḥ 文

隶法(上) 

likhaḥ 章

理佉(入) 

ādi 初

阿(引)儞(宁以反) 

hetu 因

系覩 

karmma 业

羯磨 

bipākapratyuvaca 报

尾播迦钵罗(二合)底庾缚(引)左 

aśṛta 托

阿室哩(二合)多 

pratibimca 形

钵罗底尾摩借 

mātu 母

摩(引)覩 

garbha 胎

蘖婆 

ā 无

阿(引) 

bidyā 明

尾儞也(二合)(引) 

vīja 种

味惹 

putra 子

补怛罗 

kṛyā 造

讫哩(二合)也(引) 

kāraka 作

迦(引)啰迦 

mula 根

慕攞 

vābi 栽

嚩(引)尾 

bijñāna 识

尾枳攘(二合)(引)曩 

sapuha 聚

娑慕贺(上) 

hetu 因

系覩 

undita 起

嗢体(他以反)多 

nama 名

曩(引)摩 

rūpa 色

噜(引)跛 

lakṣaṇa 相

洛乞叉(二合)拏 

māśṛnyā 依

摩(引)室哩(二合)儞也(二合) 

ṣaḍā 六

洒拏(引) 

yatanaṃ 处

也多南 

bhavati 既

婆嚩底 

kaṃpa 剖

剑跛 

sparśaṣṭa 触

娑钵(二合)罗舍瑟咤(二合) 

aṅga 支

盎誐 

punarapi 复

布曩啰庇 

pheḍa 推

币荼 

vedana 受

吠娜曩 

iṣṭa 爱

伊瑟咤(二合) 

tṛṣṇā 贪

怛哩(二合)瑟拏(二合)(引) 

biṣaya 境

尾洒也 

gṛhṇa 取

疙哩(二合)佷拏(二合) 

asti 有

阿悉底(二合) 

etatu 斯

曀多覩 

udghaḍa 开

嗢娜伽(二合)拏 

dṛṣṭa 见

涅哩(二合)瑟咤 

jāta 生

惹(引)多 

cyakta 虽

籍多 

tuṣṭa 喜

覩瑟咤(二合) 

vṛddha 老

没哩(二合)驮 

mṛta 死

摩哩(二合)多 

nivartta 还

儞韈多 

rudanatu 哀

噜娜曩覩 

udvega 忧

嗢弟誐 

karuṇa 悲

迦噜拏 

purvaanādi 始

补(晡设反)嚩阿曩(引)儞(宁以反) 

gata 去

誐多 

duḥkha 苦

耨佉(上) 

kleśa 恼

讫隶(二合)奢 

atta 终

阿多(重) 

āgata 来

阿(引)誐多 

yathā 如

也他(引) 

cakra 轮

斫讫罗(二合) 

ghaṭaka 环

伽咤迦 

sya 之

写 

parivartta 转

跛哩韈多 

yadi 若

也儞(宁以反) 

kāṇḍa 箭

建(引)拏 

sya 之

写 

śīghrū 催

施伽路(二合) 

kuśala 善

矩舍攞 

vāsa 居

嚩(引)娑 

deva 天

祢嚩 

udyana 苑

嗢儞也(二合)曩 

birūpa 恶

尾噜(引)跛 

sghāna 处

娑伽(二合)(引)曩 

uṣṇa 煻

坞瑟拏(二合) 

kṣārū 煨

乞洒(二合)(引)路 

bidyā 明

尾儞也(二合)(引) 

avaśya 可

阿缚始演(二合) 

śraddhā 信

室啰(二合)驮 

vahudakaśava 浩

嚩虎娜迦舍嚩 

kṣama 宁

乞叉(二合)摩 

tarka 猜

怛迦 

catvāra 四

左多嚩(引)啰 

jāti 生

惹(引)底 

puna 频

补曩 

patati 落

钵多底 

taṭaka 泊

多咤迦 

ṣatyonī 六趣

洒覩愈(二合)儞 

kati 几

迦底 

avartta 徘

阿韈多 

nivartta 徊

儞韈多 

snaha 眷

娑曩(二合)贺 

vacanaṃ 言

嚩左南 

prakāśa 明

钵啰(二合)迦(引)舍 

jñāna 智

惹拏(二合)(引)曩 

vatta 者

嚩多(重) 

vastu 事

嚩娑覩(二合) 

myakta 可

藐多 

ghatita 伤

伽底多 

kaṣṭa 哉

迦瑟咤(二合) 

śīra 头

始啰 

akṣi 目

恶乞使 

karṇa 耳

羯拏 

nasa 鼻

曩娑 

uṣṭa 唇

污瑟咤(二合) 

asya 口

阿(引)写 

daṃṣṭra 牙

能(上)沙咤罗(三合)(引) 

gala 咽

誐攞 

lalāṭa 额

攞攞(引)咤 

grīvā 项

纥哩(二合)缚(引) 

romā 毛

路摩(引) 

vāla 发

嚩(引)攞 

jihva 舌

尔贺嚩(二合) 

medheṭa 卷

迷弟咤 

kroḍa 胸

句路(二合)拏 

lamvita 悬

蓝弭多 

tālu 喉

哆(引)噜 

bhinna 缺

牝曩 

skandha 肩

娑建(二合)驮 

nakha 甲

曩佉(上) 

vahu 臂

嚩虎 

sandhi 腕

散地 

paraspara 相

跛啰娑波(二合)罗 

lagna 连

洛仡曩(二合) 

snayu 筋

娑曩(二合)庾 

sirā 脉

枲啰(引) 

vraṇa 疮

没啰(二合)拏 

pāma 疥

播摩 

aṅgule 指

盎虞隶 

parva 节

钵嚩 

sahiṇa 纤

萨呬拏 

stana 骈

娑多(二合)曩 

kaṭi 腰

迦置 

pṛṣṭa 背

跛哩(二合)瑟姹(二合) 

ghanara 乳

伽曩罗 

pāraśva 肋

播(引)罗湿嚩(二合) 

vṛka 肾

没力(二合)迦 

aṅguśa 勾

盎虞舍 

ākarṣa 牵

阿(引)羯洒 

nabhi 脐

曩毘(上) 

dvau 面

弩舞(二合)(引) 

pāraśva 脇

播(引)啰湿嚩(二合) 

aṃttra 肠

盎怛罗(二合) 

peṭṭā 肚

闭咤(重)(引) 

eka 一

曀迦(上) 

pāraśva 边

播(引)啰湿嚩(二合) 

guthā 屎

虞他 

mutra 尿

母怛罗(二合) 

bharita 充

婆(上)哩多 

bharita 塞

婆哩多 

svija 𣎑

娑比(二合)惹 

kaṭipārśa 胯

迦知播(引)罗舍 

tirisa 敧

底哩縒 

bisata 偏

尾娑多 

carmma 皮

拶摩 

maṅga 肉

摩(引)誐 

asthi 骨

阿娑体(二合) 

majjā 髓

满惹(重)(引) 

pāka 脓

播(引)迦 

rudhira 血

噜地啰 

samanta 周

娑曼多 

pratya 缘

钵罗(二合)底也(二合) 

urū 䯗

污噜(引) 

uru 腿

乌噜 

jaṅgha [跳-兆+专]

攘伽(上) 

jāḍa 膝

惹(引)拏 

maṇḍala 胫

曼拏攞 

gulpha 腂

虞攞颇(二合) 

cakra 脶

斫讫罗(二合) 

bīṣa 胼

庇(引)洒 

hasta 手

贺娑多(二合) 

pāda 足

播(引)娜 

niścatana 顽

儞室制多曩 

prasupika 痺

钵啰(二合)苏(苏色反)比迦 

sarvakāla 恒

萨嚩迦(引)攞 

vahati 流

嚩贺底 

sreṣpa 唾

室隶(二合)澁摩(二合) 

rāla 涎

罗(引)攞 

ahokaṣṭa 呜呼

阿护迦瑟咤(二合) 

durgandha 臭

讷献驮 

purīṣa 秽

补利(引)洒 

śarīraṃ 体

设利览 

apurva 奇哉

阿补(引)嚩 

manuṣa 人

摩拏洒 

sama 并

娑摩 

prīti 怜

必利(二合)底 

prathana 请

钵罗(二合)他曩 

jānati 知

惹(引)曩底 

jāta 生

惹(引)多 

asti 有

阿悉底(二合) 

aparādha 过

阿跛啰驮 

ma 莫

摩 

tahi 向

多呬 

muta 死

母多 

rājā 王

啰(引)惹(引) 

agrata 前

阿仡啰(二合)多 

cīnā 唐

斯曩 

kṣara 字

乞叉(二合)啰 

sahasra 千

娑贺(上)娑罗(二合) 

mālo 鬘

摩(引)噜 

ārya 圣

阿(引)哩也(二合) 

bhāṣa 语

婆(引)洒 

smapta 竟

娑摩跛多 

梵语千字文(终)

 

梵唐消息(附)

deva 天

泥嚩 

pṛthivī 地

卑哩底尾 

aditya 日

阿儞底也(二合) 

candra 月

先太罗 

dakṣatra 星

那乞叉(二合)怛罗(二合) 

vāta 风

嚩(引)多 

vṛṣṭi 雨

嚩哩(二合)史咤 

hima 云

呬摩 

abhra 阴

阿婆罗(二合) 

nirmala 晴

涅摩洛 

śīta 寒

使(引)多 

uṣṇa 热

于瑟拏 

parvata 山

波罗嚩(二合)多 

vṛkṣa 树

婆力乞叉(二合) 

kaṣṭa 木

迦(引)瑟咤 

pattra 叶

钵多罗(二合) 

puṣpa 花

布史波 

paṣāṇa 石

播洒(引)拏 

pāsuttika 土

波索底迦 

nadi 河

那持 

samudra 海

三文捺罗 

udaka 水

于娜迦 

sikata 沙

悉迦多 

utma 高

于太末 

avatala 下

阿嚩多罗 

mahā 大

摩含 

aghabāla 小

阿佉波罗 

bhalla 好

婆攞 

birūma 恶

尾噜(引)波 

smaṣṭa 平

娑摩瑟咤 

samya 正

三弭也(二合) 

kitaccha 侧

纪多车 

marśva 偏

钵罗湿嚩 

aghrīsādika 丑

阿伽里娑姪迦 

rūpavaṃsa 端

噜波鑁娑 

śaraṇa 屋

舍罗拏 

gṛha 宅

仡哩(二合)贺 

ddhāra 门

驮嚩(二合)罗 

gavakṣa 窓

哦嚩乞叉 

kandara 瓦

 

ghasa 艸

伽娑 

parkiṭa 塼

博佉咤 

kāṇḍa 椽

间拏 

stamvaḥ 柱

娑担婆(入)(重呼) 

kumbha 井

句(引)婆 

kandabhadvī 灶

建娜波持 

taṣṭa 椀

多瑟咤(二合) 

kalacī 匙

迦攞(引)此(引) 

kadvī 箸

 

yaṅga 竹

 

naraḍā 苇

捺剌柁 

karaśa 瓶

迦罗赊 

kumbha 瓮

宫婆 

kuṇḍala 盆

军拏罗 

śakaṭarathā 车

舍迦咤罗他 

paśu 牛

波戍 

aśva 羊

阿湿嚩 

haya 马

可野 

khara 驴

佉(上)啰 

uṣṭrakarabha 驼

乌瑟咤罗迦罗婆 

śvāna 狗

湿婆那 

pājī 鹰

波(引)尔(引) 

seṇa 鸡

势拏 

makṣiṇa 鸟

波乞史拏 

mṛga 兽

末栗哦 

bhūta 鬼

步多 

yakṣa 神

野乞叉 

garja 象

蘖惹 

pādā 与

波(引)娜(引) 

utkṣi 擎

欝底乞叉 

tehi 运

泥呬 

tanaya 打

多乃野 

māraya 杀

摩罗也 

jīvada 活

尔(引)鑁多 

kṣighra 急

乞史(二合)伽罗(二合) 

canaiśithila 缓

舍乃室体罗 

ṭīpa 紧

智波 

kalāpa 束

迦啰(引)波 

vandha 缚

满驮 

śira 头

室罗 

bārakeśa 发

婆罗计舍 

bhrū 眉

补噜 

cakṣu 眼

斫乞𫇴 

nasa 鼻

曩娑 

karṇu 耳

迦啰拏(二合) 

sāsyu 口

阿(引)娑喻 

gaṇḍa 颊

键拏 

uṣṭa 唇

乌瑟咤 

jihva 舌

尔贺嚩(二合) 

daṃṣṭra 牙

坛瑟咤罗 

danta 齿

坛怛 

mukha 面

目佉 

grīva 项

疑啰嚩 

vakṣu 胸

嚩乞𫇴 

hasta 手

贺娑多 

pada 脚

波驮 

pṛṣṭa 脊

钵力(二合)瑟咤(二合) 

kukṣi 肚

俱乞史 

hṛdāya 心

呵哩娜也 

mana 意

末那 

dāsa 奴

驮(引)娑 

dasi 婢

驮斯 

katvavara 兵

迦多嚩婆罗 

suvarṇḍa 金

素韈拏 

rumya 银

卢波也 

pamya 钱

波拏 

paṭṭa 绢

波咤(重) 

uṣvrī 布

乌史婆罗 

cittra 锦

七多罗 

musāra 玉

母娑(引)啰 

ratna 宝

啰多那 

svasva 安稳

莎缚娑陀 

pṛccha 问讯

波里车 

pittra 父

卑跢罗 

mātā 母

莾(引)多(引) 

jeṣṭabhrāta 兄

请瑟咤(二合)部罗(引)多 

tranyasabhrātā 弟

迦儞也(二合)娑部罗多 

jeṣṭabhagini 姊

请瑟咤(二合)婆疑儞 

kanyasabhagini 妹

迦儞也(二合)娑婆疑儞(引) 

madhura 甘

摩头罗 

tikta 苦

土多 

aṃvṛ 酢

暗婆里 

ṭhāṅga 梨

党哦 

trapusa 黄瓜

多罗布娑 

guyara 瓜

俱夜罗 

varaha 楮

嚩罗呵 

śaya 纸

舍也 

maṣi 墨

摩史 

kalāma 笔

迦攞(引)么 

rikha 书

里佉 

gaṇata 算

哦拏多 

eka 一

曀迦 

ddhaya 二

驮婆野 

traya 三

多罗也 

catura 四

者都罗 

paṃca 五

半者 

ṣaṭī 六

娑智 

sapta 七

娑波多 

aṣṭa 八

阿瑟咤(二合) 

nava 九

那嚩 

daśa 十

驮舍 

biśa 二十

尾舍 

triśa 三十

咥林舍 

catvariśa 四十

左多婆罗舍 

paṃcāśa 五十

半左(引)舍 

ṣaṣṭīśa 六十

娑瑟知舍 

sapta 七十

娑波多 

aṣati 八十

阿舍底 

nabati 九十

那婆底 

śata 百

设多 

sahasra 千

娑贺娑罗 

nayuta 万

那逾多 

lakṣa 亿

攞乞叉 

koṭī 兆

俱智 

dhanivāṃ 富

陀尼梵 

kulīna 贵

俱里那 

nīca 贱

 

daridra 贫

娜哩捺罗(二合)(引) 

vahu 多

嚩睺 

staka 少

娑多迦 

dīrgha 长

陈啰伽 

hrasva 短

呵罗莎婆 

sunu 儿

索乃 

putra 子

布多罗 

nuhi 女

讷呬 

bharya 妻

婆里也 

patti 妾

钵底 

rāja 王

罗惹 

paraṇayaka 臣

钵罗拏野迦 

ṭakura 宫

咤俱罗 

pṛgu 米

波里瞿 

aṭakaṇi 面

阿咤迦抳 

idhana 柴

伊陀那 

agāra 炭

阿哦罗 

bhasma 灰

婆娑摩 

agni 火

阿疑儞(二合) 

taila 油

带攞 

ghṛta 酥

伽哩(二合)多 

mākṣīka 蜜

摩乞叉迦 

śuṇṭha 姜

戍拏咤(二合) 

nāṃraṃga 橘

览哦 

gīta 歌

疑多 

dṛtya 舞

那里底也 

veri 鼓

吠里 

vaśa 笛

万舍 

bīna 箜篌

尾那 

sughāṣaka 笙

索伽沙迦 

vaṇḍanya 学问

嚩怒儞也 

ayasa 辛

阿夜娑 

duḥkha 苦

特佉 

dūra 远

怒(引)罗 

sami 近

娑弭 

daiaṇasya 忧

 

karuṇa 悲

迦噜拏 

rudana 哭

噜驮那 

hasya 笑

呵娑也(二合) 

vacana 语

嚩左那 

abhigamana 迎

阿尾哦摩那 

anuprajana 送

阿耨婆罗惹那 

bandana 拜

万驮那 

namaskara 跪

曩摩索迦罗 

ākrośa 骂

阿(去)矩卢舍 

maribhāṣaṇa 辱

波里婆(引)沙拏 

ddheṣa 瞋

弟沙 

roṣa 喜

噜沙 

ahaṃ 我

阿含 

tvantu 儞

多梵都 

svaccha 清

娑嚩(二合)车 

karṣa 浊

迦罗沙 

gaṃbhīra 深

俨毘罗 

laddha 浅

攞驮 

prāpta 得

钵啰(二合)(引)波多(二合) 

biniga 失

 

matsarya 悭

 

labha 贪

攞婆 

vyāpāta 嫉

 

abhidya 妬

阿毕儞也 

bhikṣa 乞

尾乞叉 

yāca 索

夜(引)左 

prokṣa 求

波礼乞者 

gaveṣe 觅

 

bhaya 恐

婆野 

cchabhita 怖

车美多 

marga 道

摩罗哦 

kuśala 善

俱舍攞 

svara 音

萨嚩(二合)啰 

śavda 声

摄那 

jñātaṃ 知

惹抳担 

naṅanita 不知

那仰抳多 

dṛṣṭa 见

涅哩(二合)瑟咤(二合) 

napaśyami 不见

捺波舍也(二合)(引)弭 

verijāhi 识

弊里惹(引)呬 

nabijñāta 不识

那尾惹那多 

śrūta 闻

输噜(二合)多 

naśrūta 不闻

曩输噜(二合)多 

bivodha 觉

尾冒驮 

nabibuddha 不觉

那尾没驮 

medya 酒

昧娜也 

maṅga 肉

么(引)(上)誐 

maṇḍa 饼

摩拏 

śāka 菜

舍(引)迦 

iṣṭa 爱

伊瑟咤 

apriya 憎

阿毕里(二合)耶 

tinda 嫌

 

puttra 子

弗多罗 

pauttra 孙

苞多罗 

ahṛya 唤

阿吉里也 

prahmaṇa 客

钵罗拏 

svami 主

莎嚩(二合)弭 

maryāda 礼

摩里也驮 

artha 义

曷罗他(二合) 

śraddhā 信

舍罗驮 

śānta 困

舍阑多 

nipantra 请

𩕳半多罗 

prabhaśa 明

波罗(二合)婆舍 

andhakāra 暗

暗吐迦(引)啰 

kaṭi 腰

迦知 

jāḍa 膝

惹(引)拏 

caṃkuma 行

相矩摩 

tiṣṭa 住

底瑟咤(二合) 

śauta 卧

澡多 

khaṭṭa 床

佉咤 

talasī 席

多攞四 

navada 毡

捺婆娜 

bitāna 毾

尾跢那 

śvanaṣa 靴

 

pula 鞋

补攞 

masyamīna 鱼

末写弭(引)那 

pakṣa 熟

播乞叉 

bhukṣa 饥

部乞叉 

bhyapta 饱

弊波多 

mattakṣīva 醉

末多乞叉缚 

naṣida 坐

娜史(引)咤 

uttiṣṭa 起

欝底(上)瑟咤 

dhava 走

陀缚 

megha 云

铭伽 

śveta 白

室制多 

kṛṣṭa 黑

讫里史拏 

nīla 青

𩕳(引)攞 

lohita 赤

路(引)呬(上)多 

jaṃbura 紫

乳耄啰 

palāśa 绿

波攞(引)舍 

urdhva 上

欝嚩 

avatara 下

阿嚩多罗 

sulī 胡

孙隣 

cīna 汉

振那 

raśmi 光

罗湿弭(二合) 

kuttya 墙

俱多也 

paryaṇa 院

钵里也拏 

pāpa 罪

播波 

aparādha 过

阿跛啰(引)陀 

puṇya 福

布拏也(二合) 

guṇa 德

瞿拏 

uttama 胜

乌跢摩 

hīna 劣

呬那 

dṛḍha 坚

㖏哩(二合)荼 

sāra 固

娑(引)啰 

sutra 经

素跢罗 

binaya 律

毘那野 

pṛthabhajjana 凡

跛栗他婆惹那 

ārya 圣

阿(引)哩也(二合) 

evaṃ 是

曀鑁 

naiva 非

 

praṇadha 愿

钵罗抳地 

agaccha 来

阿哦车 

gaccha 去

哦车 

barbhasukha 消息

韈嚩苏佉 

sutoṣa 欢乐

率都沙 

vaira 

恨 

purṇu 满

布啰拏 

梵唐消息(终)

确定
取消
确定
取消