唐 梵 dvai biṣayaṃ
两 国 vacanāṃ svara
言 音 lekhā akṣara
文 字 eka bidharaccha
一 卷 svarga pṛthibi
天 地 sūrya candra
日 月 cchāyā ātapaḥ
阴 阳 paripūrṇu adeśa
圆 矩 divāaḥ rāttri
昼 夜 ālokaḥ andhakaraḥ
明 暗 devagarjati bimyu
雷 电 vāyu varṣa
风 雨 tāraka srota
星 流 megha bidanita
云 散 yati gata
往 来 āiśa raigṛhṇa
去 取 pūrva paśvima
东 西 dakṣiṇa uttara
南 北 upara heṣṭa
上 下 parasmara prativaddha
相 辅 svāmi mantri
君 臣 dāsa dibīra
仆 使 mahargha samargha
贵 贱 kumāra vala((vālaubhra))
童 竖 niyata śānta
刊 定 parivartta dravya
品 物 abhiṣeka sthita
策 立 nagara svāmi
州 主 sarasvati śikṣāca
辨 教 niti lekhaḥ
礼 书 svāpita uru((?))
置 设 sahāṃga((?)) nigama
卫 府 pitā mātā
父 母 jyeṣṭabhrāta kanyasābhrāta
兄 弟 śoka artha
孝 让 vṛhata prasāda
弘 抚 bhāghinīya sara
甥 舅 pṛthak paridheṣi
异 隣 jyeṣṭa pitṛya
伯 叔 ekasthā mela
同 聚 praṇama kāri
奉 事 mitra makṣa
友 朋 vinī āvṛta
不 怿 daridra adravya
贪 窭 parvata aṃgaṇa
山 庭 ucchrapita cchattra
轩 盖 śuci aṭavī
净 野 puṣpa stambha
华 柱 puṣṭa sāmāpta
美 景 sahasra śarada
千 秋 kuśala saṃcāra
嘉 传 prabheda puraṇa
万 古 puruṣa strī
男 女 pratyāgamana vivaha
迎 嫁 hakkāra jīvitaṃ
唤 命 nimitta ākarṣa
招 追 kriṇa vikrīṇa
买 卖 haṭṭa prasāra
市 店 nikkala praviśa
出 入 gṛhī karaṇīya
俗 缁 saṃvyavahara java
交 驰 vaṇija bikrīṇā
商 货 prasādika durvarṇu
妍 丑 valavahuḥ durvala
强 羸 pūrva prasāda
先 蒙 stoka phovani
少 赠 adya pratipūja
今 酬 guru hovaṇa((?))
重 遗 eka śrūta
一 闻 śilā śaila
砥 砺 puna saṃjñā
再 想 garhaṇa nīti
藏 规 sairava śarīra
谨 身 pardhva durbhikṣā
节 俭 vigatā iha
离 此 ata ko
面 谁 niṣṭa vara
降 希 virūpa nirnṛta
恶 灭 sarvakāla guruśraddhā
常 敦 puṇya svasthita
福 绥 pīṭa yathā
祸 如 pratiśavda pradyuttara
响 应 kuśala yathā
善 若 cchaya anupa((?))
影 随 citrakarmma nāma
图 名 muktā śreṣṭamusala
璀 㻮 kuṭa saṃskāra
积 行 guṇaja śaddhāla
藏 蕤 tathā guru
如 钦 bidaḥ prajñā
叡 哲 yathā vaḍita
犹 里 śavda āra
声 锥 yatkiṃci mahā
咸 京 gaurava guṇa
遵 德 kacchapa udghāṭa
龟 启 devata śastā
神 师 vyākhyānaṃ patha
讲 道 śastra maṃju
论 妙 āsphoṭa dyota
激 扬 byavahāra artha
理 致 akṣara āsthāyi
文 参 upurapara talasi
叠 席 prajñā atikrāntā
聪 过 dṛṣṭā catvāra
阅 肆 saṃpura((?)) racana
玉 砌 mrera bhadra
推 贤 pāṣaṇa vāha
石 渠 bhaga((?)) anatikrama
让 次 vicāra pratyakṣa
捡 验 hoti anyathā
是 非 pravijaya sama
提 撕 mūrkha jñāna
愚 智 kākali patita
指 落 prava puṣpa
㴟 花 śoka niṣpanna
诗 成 piḍa maryādā
公 含 surāga kalāma
翠 笔 a na accha
不 停 roma pada
毫 句 nirupatrava parivartta
宁 易 akṣara abhiprāya
字 意 saṃketa rija
在 忠 spraṣṭa pratiṣedha
有 弗 api mithyā
尚 邪 prosāka((?)) kevala
媚 独 praviveka gambhīra
畅 幽 satva avanata
情 偏 ākarṣa praśnika
抽 雅 cinta kuśala
思 善 sayaho((?)) keṭṭa((?))
戒 成 jana nadya
仁 纵 citta ma
心 匪 bhājana bhāga
器 寸 cihna mā
标 勿 jñāgupsā((?)) kharkhaṭa
嫌 固 duṣkara saṃmanta
难 周 saṃpanna sapta
备 七 krama vak
步 辞 dūra trīṇi
远 三 saṃkṣepa duravabodhati
略 玄 guhya tulya
秘 冲 śraddhā sthita
信 在 jana abhiprasaṃna
人 诚 nātavao((?)) sravati
未 沦 patita katvavāra
堕 兵 śastra setu
戎 偃 śula yodha
戟 武 kṣatrīya agetabhū((?))
帝 腾 jyeti ridvi((?))
辉 通 rathya dhāva
衢 走 sthānaśāla grantha
驿 结 kṣuṇṇavarmma pariveṣṭa
陌 萦 dhvaja nava
旗 九 nadya hakṣa((?))
江 跃 pakṣa catvāra
羽 四 samudra darśaya
海 星 tejanāṃ tāṃmra
威 铜 gṛhavaṃga cchitṛ
梁 截 prapāta khaṅga
险 剑 dhavalaghara prayojana
阁 要 ṭāvajya((?)) bhalla
机 将 avaskanda vidhavī
谋 [(宋-木+?)/(冗-几+力)] vināśa anta
败 临 ddhanddha kadāci
敌 虑 parama jaya
征 胜 kaṅja mahā
怀 大 bhaya dadāmi
惧 锥 svalpa mā
劣 莫 paribhava matsya
欺 鱼 vitarka kevala
丽 并 krama krauṅca
进 鹤 phalganapakṣa yugala
翼 双 utayati rukta
飞 赤 cinta jāla
心 罔 kavaṭa pītalaṃ
诈 黄 udbheda aṃguṣṭa
泉 损 pratyeka adi
期 元 prathama tuṣṭa
首 忻 utsāha dāya
効 赏 sthānaṃ anutnata
职 靡 vicikitsā vāhu
疑 肢 ūrū yatna
肱 竭 dṛḍha sakhaya
操 佐 paricāraka deva
弼 天 sopānāṃ svāmi
基 君 mantrī gaurava
臣 道 acaśa adhakā
合 宜 ramaṇi maṃtrī
保 神 daetao caṇakātalāra((?))
姿 米 aṭṭakaṇika idhara
面 柴 aṃgara pucya
炭 养 jāta hota
生 是 āśṛta ghṛta
托 苏 taila ṣaṇi
油 石 mākṣika lavaṇa
蜜 盐 śukta tīvalā
醋 羹 drava maṇḍa
臛 饼 phala modaya
菓 喜 latuka guḍa
团 糖 ikṣu āsvāda
蔗 噉 carva sādrarka
嚼 姜 tumbhuruphala rarthī
椒 芥 piṇḍala paca
末 煮 pakka anumāna
熟 斟 darviuttola gau
酌 恭 rava apekṣa
谨 敬 dhara phela((?))
持 盘 pātra sṝtisana
盂 箸 sakāra pheḍa
着 却 veśa aghila
坐 小 khaṭṭa granthi
床 返 vandha vastra
沽 衣 koṇa bhuṃja
角 喰 samapta saṃcāra
萝 迁 sthāna danta
位 齿 kāṣṭa kaṃkada
木 梳 dhova gāva
濯 牛 śakṛgī pralepa
冀 涂 puṃcchida śoca
拭 洗 prakṣalita kalāci
条 匙 caṅṭu koṣṭika
杓 仓 gaṃja randhanaśala
库 厨 śalamaṇḍapi ṭhavasukha
厅 安 saṃcaya sthālī
堵 釜 kaṭṭaha ṭuri((?))
鑵 刀 adātrāṃ((?)) ghaṭa
鎗 盆 kudbha kuṭārī
瓮 斧 śūrpa rajju
箕 绳 varatraṃ atikrama
素 违 viloma rājaśāsana
拒 勅 ekeka rajakula
条 官 adhikaraṇa graha
司 执 bandha parimāla
䌸 养 śarīra janīhi
身 知 manda sahāya
患 逐 śānti vana
静 林 tanu gramana
薄 专 caryā svabhūmi
崇 社 prabhūta saṃpraṣa
多 遣 eta sīvana
斯 村 lagna vasanta
着 春 hala vāvi
耕 种 vavaḥ āheṭā
植 [田*支] kṣetra samāra
畒 营 kṛṣi udghāṭa
农 决 puṣkaraṇī avatāra
油 降 varbha((?)) hala
泽 梨 mathi dāna
攚 施 śyamaddhā((?)) sālasya
功 嬾 katvāvāra sūryodaya
夫 晨 śayati umyukta
霖 勒 satyuruṣa rātrī
土 霄 udita mastrāka
兴 鞭 lakuṭa śakaśa
伏 东 yuga khara
轝 驴 bhāra aśva
驮 马 yāna phala
乘 排 śakti dhanuṣi
槊 弓 kāṇḍa śatru
箭 逆 aḍaloma bhaga
顺 分寸 dhyānya tila
稻 麻 sasya godhūma
豆 麦 śalaka māva
筹 量 daśaāphaka prastha
斛 升 gaṇanta gaṇana
数 计 gaṇita bhaṅga
算 布 paṭṭa ristāhakta((?))
绢 尺 hasta sthiya((?))
肘 手 bhṛtaka ārgha
雇 价 āśraya vidasti
依 度 pratyaya sūtraṃ((?))
凭 缕 sūcī sūtraṃ
针 𫄧 kagha sīva
裁 缝 vīthī gīti
街 吟 bīdhiraccha nāda
巷 吼 ruṣṭa hasita
嗔 㗛 maṅgalya amaṅgalya
吉 凶 cchinda śikhara
绝 岭 nava aṃkura
新 芝 ākāśa
碧 空 pīḍa kuṃja
危 峦 purāṇa kesara
旧 蘂 kusudbhavarṇa udghāḍa
江 鲜 vaddhana pathya
带 宜 ākarṣa bhagga
攀 折 sāmanya āsarbha
共 鄙 kṣetraṃ ghara
田 家 pītāmahā ārāma
翁 园 riṣi vṛkṣa
仙 树 mṛga udyāna
鹿 苑 rāja koṭṭa
王 城 gṛha ṭāṅga
舍 梨 syāṃ viṣaya
之 国 kalpa anumāna
劫 比 callani koṭṭa((?))
罗 城 parivartta avaloka
廻 观 prīti anya
恋 别 pakāra ākaṃkṣa
报 望 prasāda jāta
恩 生 kukkuṭa śikhara
鸡 峰 antarvāna asthika
隐 骨 nāga cchidra
龙 穴 adṛśya saṃsthāna
潜 形 dhyāna nadī
禅 河 pānīyaṃ gambhīra
水 濬 śīla girimūrva
戒 𪩘 saila svaccha
岩 清 kuvja karuṇa
俯 悲 raja sīmā
尘 界 maitrī patāka
慈 和 sadā kampa
求 振 prajñā ūlka
惠 炬 dīrgha prabha
长 荣 aḍalagna sīmasanvi
扶 关 ṣaṭ gati
六 趣 udghāḍa dhephita((?))
开 围 daśa andhakāra
十 冥 apanaya bheta
袪 除 śītajvara biṣa
虐 毒 hastanakṣatra kṣanti
轸 忍 kṛṣṇa śapa
黔 [?*(艮-日+口)] gandha kūṭi
虗 堂 vyūha pratimā
严 像 lekha likha
书 写 śreṣṭa sūtra
尊 经 buddha dharmma
佛 法 sthāna sārya((?))
处 位 saṃgha gaurava
僧佉 道 jvala tatkāla
明 当 prakrama vyavasthā
修 轨 śakaṭapatha phokka
辙 至 nirvāṇa
涅 槃 nagara kāṣaya
城 袈 karaka
裟 瓶 prātra śayana
钵 卧 asana vastra
贝 衣 parhyaṇa prāṇaka
裳 虫 mūṣaka trasta
鼠 恐 carvati dhauvana
却 院 soṣaṇa prasāra
洒 舒 bikasa varṇakamvala
张 [翟*毛] pṛṅga
毹 绫 citra sūcikarmma
锦 绣 savarṇu śavya
铿 锵 lajja nāsti
耻 无 jugupsā kastorī
嫌 麝 dhūma stotra
香 赞 stavādi gāyi
咏 歌 tūri nṛtya
管 舞 bheri sughoṣaka
鼓 笙 vīna śikṣa
篁 学 paṇḍinya vipula
问 博 jūta vrahma
弄 梵 svara cchoṭika
音 弹 jihva siddhāṃ
舌 悉 mara
昙 莫 bismara praṇidhāna
忌 愿 eta labha
慈 利 prasveda samanta
润 普 uṇḍka((?)) nāsti
洽 无 sīmā tavā
彊 旦 aṅga aṣṭa
题 八 śata anya
百 余 samanā nipuṇa
皆 审 pratyavekṣa kṣaṇika
详 聊 śarīraprakāśaḥ śikṣā
申 学 bhāṣa iccha
语 欲 yaśa lekha
[马*虫] 天 likhaḥ hetu
章 因 karmma bipākapratyuvāca
业 报 āśṛta pratibimba
托 形 mātu garbha
母 腹 a bidyā
无 明 prabha((?)) saṃ((?))
发 行 svarā((?)) syāṃ
试 之 vihāna((?)) ktaśaulā((?))
起 催 nāma rūpa
名 色 evaṃ asti
是 有 ṣaḍa yatana
六 处 gati udghāḍa
奚 开 dṛṣṭa jāta
见 生 vyakta tuṣṭa
虽 喜 vṛddha mṛta
老 死 nivartta rudana
还 哀 udvega karuṇi
忧 悲 pūrvaanādi gata
始 去 duḥkha kleśa
苦 恼 anta savaṭasatvā
终 廻 tathā gata
如 来 mahā ārya
大 圣 tikkala dṛṣṭa
出 见 ekikā viṣayaṃ
布 国 parivartta maṃju
转 好 dharmma cakra
为 轮 ati etatū
极 斯 sama juṃjji
沈 溺 anati nacya
始 从 mṛga udyānāṃ
鹿 苑 kuśanagara
俱 尸 uttara
那 北 maṃṣṭa prakā
所 演 vrahma (a)kṣara
梵 文 ṣya nāsti
数 无 datidra ati
穷 极 daśa daśa
十 舍 stāte śata
为 百 daśa śata
十 百 cabhdra sahasra
曰 千 daśa sahasra
十 千 stāte atikra
为 万 daśa ayuta
拾 万 cabhdra lakṣa
曰 亿 daśa atitalakṣa
十 亿 ati samaptā
为 京 koṭi sarva
兆 诸 bhodvo prati
反 载 dharmma samudra
法 海 pā raṇa
波 澜 iccha adya
欲 令 sarva
一 切 bhalā duḥkha
离 苦 raṇa ṭhaya
皆 安 mantra sātva
真言 密 suarya tyegu
教 遇 syāṃ gaṃbhīra
之 甚 āsti ma
希 有 śraddha buddha
信 佛 putra citukārmma
子 京 vidānāṃ tajñālā
授 当 bhūri prabhā
观 发 bodhi
菩 提 āphipra pratiśa
意 入 ṣihi cavaṃ
灌 顶 dabhāsu vastu
坛 依 śreṣṭa laiśa
尊 取 canacṛ siddhi
则 悉 能
地 caśā ṭhaṃya bhūrī
于 想 śreṣṭa sarva
尊 遍 dhātu dīdanā
照 镜 dṛṣṭa vīṣaya
现 水 dṛma niya
云 甚 pegha śaṃbhī
深 密 gṛṃbhi dharmma
藏 法 pathā rāja
道 王 svāmi sṛmida
君 严 jaya vajra
胜 金刚 bhaya svā
身 青 tṛṃ kaṃtpa
不 动 jñāna daṃṣṭra
去 牙 prabhā jāta
发 生 vasanta tathā
春 如 devagarjana nāda
雷 吼 vajra maṇi
金刚 宝 saārya tyesaṃca
教 溥 maitrī suva
慈 弉 raṇaṃ tathā
劝 如 gata abhiṣiṃca
来 灌 uṣṇīṣa jñāna
顶 去 agni masana
火 珠 avana dharmma
明 法 ttāya vajra
性 金刚 bhūri śikṣā
观 察 jñāna mastu
智 母 tiṣṭa catu
起 四 rgadya cittā
量 心 savara cikra
转 轮 capra pergadya
能 久 karmma mahā
羯磨 大 jvala latva
明 尅 sidvī praśa
成 众 phalasū ratta
果 乐 savattā duravadhe
周 玄 dhāmaḥ majja
英 随 smara adu
念 具 āsana niṣpanā
成 海 sama dramaṃ
会 曼 ḍho ārya
荼 圣 vatā mahā
者 大 sūrya catvāra
日 四 buddhā dhe
佛 波 lla daśa
砢 十 ṣaṭ bodhi
六 菩 satva dākā
萨 内 pamā rave
外 供 vasudya catu
养 四 kāṣa phoṣa
摄 自 labha sārya
利 圣 buddha bhadra
佛 贤 sārya bhadra
圣 贤 kalpa jana
劫 人 maitrī mami
慈 我 mira traya
已 三 karmma taḥyaṃ
业 救 tāna ācārya
世 阇 ekāśrāma
梨 传 dharmma tyāṃ
法 方 śruvi bhūta
便 真 tṛ naca
不 思 nitti papra
议 重 jata caḥ
悲 作 rakṣa mo
谟 穆 khā mahā
佉 大 śikṣa mo
师 最 śāṃ yaga
胜 瑜 ṣṭaṃna
伽 持 jvala stu
明 制 pati āśra
底 依 yadi mahā
于 大 śikṣa maṃ
教 曼 ṇḍa satvā
荼 密 urghaṭ stāte
启 为 phota yojī
利 末 vyava stāna
世 轨 cani sarasvatinitistuḍa
议 宗 ṣava stavādi
赞 咏 sarva ārya
诸 圣 sāṃ masa
近 历 triṇi bhadra
三 贤 tuma dhiṣṭa
次 修 daśavi sārya
拾 圣 prama dita
欢 喜 vi mala
离 垢 prabhakari pachaśa
发 光 jvala dīṃ
明 成 ārvi sma(bhī)
焰 惠 duḥ jaya
难 胜 acīkha mukha
现 前 pūraṅgama udghāta
达 行 a cara
不 动 sādhu mahu
善 惠 mati śrātā
法 云 krama samyak
次 正 su buddha
妙 觉 tathā gatāya
如 来 ḍhistu mahā
称 大 timi ṣaya
应 镜 trimi dhātu
三 界 śaṃme śreṣṭa
最 尊 daśavi tyāṃ
十 方 maḥ saṃmasa
莫 并 sadhivaṃ evaṃ
拥 是 samubhava jattā
化 方 jattatatta padrā
生 于 iha samapta
此 境 valo candra
号 月 muṇi nāda
牟尼 吼 vahara kṛlamutu
李 推 ārya nadyakā
圣 从 ṭatāma gaurava
何 道 tagata taṅga
来 总 naṣṭana stātote
持 为 kāṭhā ā
迳 依 tyo yoya
教 奉 sthāya kkā
行 至 cītna uṣṇīṣa
心 顶 stute
礼 gaṇanaekasahasraekaśataśatidaśaviāṣṭakṣara
师传五部瑜伽教北平吉详子全真记
eka dvīi triṇi catvāri pace cha (一) (二) (三) (四) (五) (六) sapta aṣṭa nava daśa puṣyā magha viśā śatā sahāsrā rakṣa rpaguṇa (十(七) (八) (九) (十) (十一) 二) (廿) (百) (千) (万) (正月) cetra dheśaka jiṣṭa