No. 2134

唐梵文字

cina  brahma 

唐 梵 

dvai  biṣayaṃ 

两 国 

vacanāṃ  svara 

言 音 

lekhā  akṣara 

文 字 

eka  bidharaccha 

一 卷 

svarga  pṛthibi 

天 地 

sūrya  candra 

日 月 

cchāyā  ātapaḥ 

阴 阳 

paripūrṇu  adeśa 

圆 矩 

divāaḥ  rāttri 

昼 夜 

ālokaḥ  andhakaraḥ 

明 暗 

devagarjati  bimyu 

雷 电 

vāyu  varṣa 

风 雨 

tāraka  srota 

星 流 

megha  bidanita 

云 散 

yati  gata 

往 来 

āiśa  raigṛhṇa 

去 取 

pūrva  paśvima 

东 西 

dakṣiṇa  uttara 

南 北 

upara  heṣṭa 

上 下 

parasmara  prativaddha 

相 辅 

svāmi  mantri 

君 臣 

dāsa  dibīra 

仆 使 

mahargha  samargha 

贵 贱 

kumāra  vala((vālaubhra)) 

童 竖 

niyata  śānta 

刊 定 

parivartta  dravya 

品 物 

abhiṣeka  sthita 

策 立 

nagara  svāmi 

州 主 

sarasvati  śikṣāca 

辨 教 

niti  lekhaḥ 

礼 书 

svāpita  uru((?)) 

置 设 

sahāṃga((?))  nigama 

卫 府 

pitā  mātā 

父 母 

jyeṣṭabhrāta  kanyasābhrāta 

兄 弟 

śoka  artha 

孝 让 

vṛhata  prasāda 

弘 抚 

bhāghinīya  sara 

甥 舅 

pṛthak  paridheṣi 

异 隣 

jyeṣṭa  pitṛya 

伯 叔 

ekasthā  mela 

同 聚 

praṇama  kāri 

奉 事 

mitra  makṣa 

友 朋 

vinī  āvṛta 

不 怿 

daridra  adravya 

贪 窭 

parvata  aṃgaṇa 

山 庭 

ucchrapita  cchattra 

轩 盖 

śuci  aṭavī 

净 野 

puṣpa  stambha 

华 柱 

puṣṭa  sāmāpta 

美 景 

sahasra  śarada 

千 秋 

kuśala  saṃcāra 

嘉 传 

prabheda  puraṇa 

万 古 

puruṣa  strī 

男 女 

pratyāgamana  vivaha 

迎 嫁 

hakkāra  jīvitaṃ 

唤 命 

nimitta  ākarṣa 

招 追 

kriṇa  vikrīṇa 

买 卖 

haṭṭa  prasāra 

市 店 

nikkala  praviśa 

出 入 

gṛhī  karaṇīya 

俗 缁 

saṃvyavahara  java 

交 驰 

vaṇija  bikrīṇā 

商 货 

prasādika  durvarṇu 

妍 丑 

valavahuḥ  durvala 

强 羸 

pūrva  prasāda 

先 蒙 

stoka  phovani 

少 赠 

adya  pratipūja 

今 酬 

guru  hovaṇa((?)) 

重 遗 

eka  śrūta 

一 闻 

śilā  śaila 

砥 砺 

puna  saṃjñā 

再 想 

garhaṇa  nīti 

藏 规 

sairava  śarīra 

谨 身 

pardhva  durbhikṣā 

节 俭 

vigatā  iha 

离 此 

ata  ko 

面 谁 

niṣṭa  vara 

降 希 

virūpa  nirnṛta 

恶 灭 

sarvakāla  guruśraddhā 

常 敦 

puṇya  svasthita 

福 绥 

pīṭa  yathā 

祸 如 

pratiśavda  pradyuttara 

响 应 

kuśala  yathā 

善 若 

cchaya  anupa((?)) 

影 随 

citrakarmma  nāma 

图 名 

muktā  śreṣṭamusala 

璀 㻮 

kuṭa  saṃskāra 

积 行 

guṇaja  śaddhāla 

藏 蕤 

tathā  guru 

如 钦 

bidaḥ  prajñā 

叡 哲 

yathā  vaḍita 

犹 里 

śavda  āra 

声 锥 

yatkiṃci  mahā 

咸 京 

gaurava  guṇa 

遵 德 

kacchapa  udghāṭa 

龟 启 

devata  śastā 

神 师 

vyākhyānaṃ  patha 

讲 道 

śastra  maṃju 

论 妙 

āsphoṭa  dyota 

激 扬 

byavahāra  artha 

理 致 

akṣara  āsthāyi 

文 参 

upurapara  talasi 

叠 席 

prajñā  atikrāntā 

聪 过 

dṛṣṭā  catvāra 

阅 肆 

saṃpura((?))  racana 

玉 砌 

mrera  bhadra 

推 贤 

pāṣaṇa  vāha 

石 渠 

bhaga((?))  anatikrama 

让 次 

vicāra  pratyakṣa 

捡 验 

hoti  anyathā 

是 非 

pravijaya  sama 

提 撕 

mūrkha  jñāna 

愚 智 

kākali  patita 

指 落 

prava  puṣpa 

㴟 花 

śoka  niṣpanna 

诗 成 

piḍa  maryādā 

公 含 

surāga  kalāma 

翠 笔 

a na  accha 

不 停 

roma  pada 

毫 句 

nirupatrava  parivartta 

宁 易 

akṣara  abhiprāya 

字 意 

saṃketa  rija 

在 忠 

spraṣṭa  pratiṣedha 

有 弗 

api  mithyā 

尚 邪 

prosāka((?))  kevala 

媚 独 

praviveka  gambhīra 

畅 幽 

satva  avanata 

情 偏 

ākarṣa  praśnika 

抽 雅 

cinta  kuśala 

思 善 

sayaho((?))  keṭṭa((?)) 

戒 成 

jana  nadya 

仁 纵 

citta  ma 

心 匪 

bhājana  bhāga 

器 寸 

cihna  mā 

标 勿 

jñāgupsā((?))  kharkhaṭa 

嫌 固 

duṣkara  saṃmanta 

难 周 

saṃpanna  sapta 

备 七 

krama  vak 

步 辞 

dūra  trīṇi 

远 三 

saṃkṣepa  duravabodhati 

略 玄 

guhya  tulya 

秘 冲 

śraddhā  sthita 

信 在 

jana  abhiprasaṃna 

人 诚 

nātavao((?))  sravati 

未 沦 

patita  katvavāra 

堕 兵 

śastra  setu 

戎 偃 

śula  yodha 

戟 武 

kṣatrīya  agetabhū((?)) 

帝 腾 

jyeti  ridvi((?)) 

辉 通 

rathya  dhāva 

衢 走 

sthānaśāla  grantha 

驿 结 

kṣuṇṇavarmma  pariveṣṭa 

陌 萦 

dhvaja  nava 

旗 九 

nadya  hakṣa((?)) 

江 跃 

pakṣa  catvāra 

羽 四 

samudra  darśaya 

海 星 

tejanāṃ  tāṃmra 

威 铜 

gṛhavaṃga  cchitṛ 

梁 截 

prapāta  khaṅga 

险 剑 

dhavalaghara  prayojana 

阁 要 

ṭāvajya((?))  bhalla 

机 将 

avaskanda  vidhavī 

谋 [(宋-木+?)/(冗-几+力)] 

vināśa  anta 

败 临 

ddhanddha  kadāci 

敌 虑 

parama  jaya 

征 胜 

kaṅja  mahā 

怀 大 

bhaya  dadāmi 

惧 锥 

svalpa  mā 

劣 莫 

paribhava  matsya 

欺 鱼 

vitarka  kevala 

丽 并 

krama  krauṅca 

进 鹤 

phalganapakṣa  yugala 

翼 双 

utayati  rukta 

飞 赤 

cinta  jāla 

心 罔 

kavaṭa  pītalaṃ 

诈 黄 

udbheda  aṃguṣṭa 

泉 损 

pratyeka  adi 

期 元 

prathama  tuṣṭa 

首 忻 

utsāha  dāya 

効 赏 

sthānaṃ  anutnata 

职 靡 

vicikitsā  vāhu 

疑 肢 

ūrū  yatna 

肱 竭 

dṛḍha  sakhaya 

操 佐 

paricāraka  deva 

弼 天 

sopānāṃ  svāmi 

基 君 

mantrī  gaurava 

臣 道 

acaśa  adhakā 

合 宜 

ramaṇi  maṃtrī 

保 神 

daetao  caṇakātalāra((?)) 

姿 米 

aṭṭakaṇika  idhara 

面 柴 

aṃgara  pucya 

炭 养 

jāta  hota 

生 是 

āśṛta  ghṛta 

托 苏 

taila  ṣaṇi 

油 石 

mākṣika  lavaṇa 

蜜 盐 

śukta  tīvalā 

醋 羹 

drava  maṇḍa 

臛 饼 

phala  modaya 

菓 喜 

latuka  guḍa 

团 糖 

ikṣu  āsvāda 

蔗 噉 

carva  sādrarka 

嚼 姜 

tumbhuruphala  rarthī 

椒 芥 

piṇḍala  paca 

末 煮 

pakka  anumāna 

熟 斟 

darviuttola  gau 

酌 恭 

rava  apekṣa 

谨 敬 

dhara  phela((?)) 

持 盘 

pātra  sṝtisana 

盂 箸 

sakāra  pheḍa 

着 却 

veśa  aghila 

坐 小 

khaṭṭa  granthi 

床 返 

vandha  vastra 

沽 衣 

koṇa  bhuṃja 

角 喰 

samapta  saṃcāra 

萝 迁 

sthāna  danta 

位 齿 

kāṣṭa  kaṃkada 

木 梳 

dhova  gāva 

濯 牛 

śakṛgī  pralepa 

冀 涂 

puṃcchida  śoca 

拭 洗 

prakṣalita  kalāci 

条 匙 

caṅṭu  koṣṭika 

杓 仓 

gaṃja  randhanaśala 

库 厨 

śalamaṇḍapi  ṭhavasukha 

厅 安 

saṃcaya  sthālī 

堵 釜 

kaṭṭaha  ṭuri((?)) 

鑵 刀 

adātrāṃ((?))  ghaṭa 

鎗 盆 

kudbha  kuṭārī 

瓮 斧 

śūrpa  rajju 

箕 绳 

varatraṃ  atikrama 

素 违 

viloma  rājaśāsana 

拒 勅 

ekeka  rajakula 

条 官 

adhikaraṇa  graha 

司 执 

bandha  parimāla 

䌸 养 

śarīra  janīhi 

身 知 

manda  sahāya 

患 逐 

śānti  vana 

静 林 

tanu  gramana 

薄 专 

caryā  svabhūmi 

崇 社 

prabhūta  saṃpraṣa 

多 遣 

eta  sīvana 

斯 村 

lagna  vasanta 

着 春 

hala  vāvi 

耕 种 

vavaḥ  āheṭā 

植 [田*支] 

kṣetra  samāra 

畒 营 

kṛṣi  udghāṭa 

农 决 

puṣkaraṇī  avatāra 

油 降 

varbha((?))  hala 

泽 梨 

mathi  dāna 

攚 施 

śyamaddhā((?))  sālasya 

功 嬾 

katvāvāra  sūryodaya 

夫 晨 

śayati  umyukta 

霖 勒 

satyuruṣa  rātrī 

土 霄 

udita  mastrāka 

兴 鞭 

lakuṭa  śakaśa 

伏 东 

yuga  khara 

轝 驴 

bhāra  aśva 

驮 马 

yāna  phala 

乘 排 

śakti  dhanuṣi 

槊 弓 

kāṇḍa  śatru 

箭 逆 

aḍaloma  bhaga 

顺 分寸 

dhyānya  tila 

稻 麻 

sasya  godhūma 

豆 麦 

śalaka  māva 

筹 量 

daśaāphaka  prastha 

斛 升 

gaṇanta  gaṇana 

数 计 

gaṇita  bhaṅga 

算 布 

paṭṭa  ristāhakta((?)) 

绢 尺 

hasta  sthiya((?)) 

肘 手 

bhṛtaka  ārgha 

雇 价 

āśraya  vidasti 

依 度 

pratyaya  sūtraṃ((?)) 

凭 缕 

sūcī  sūtraṃ 

针 𫄧 

kagha  sīva 

裁 缝 

vīthī  gīti 

街 吟 

bīdhiraccha  nāda 

巷 吼 

ruṣṭa  hasita 

嗔 㗛 

maṅgalya  amaṅgalya 

吉 凶 

cchinda  śikhara 

绝 岭 

nava  aṃkura 

新 芝 

ākāśa   

碧 空 

pīḍa  kuṃja 

危 峦 

purāṇa  kesara 

旧 蘂 

kusudbhavarṇa  udghāḍa 

江 鲜 

vaddhana  pathya 

带 宜 

ākarṣa  bhagga 

攀 折 

sāmanya  āsarbha 

共 鄙 

kṣetraṃ  ghara 

田 家 

pītāmahā  ārāma 

翁 园 

riṣi  vṛkṣa 

仙 树 

mṛga  udyāna 

鹿 苑 

rāja  koṭṭa 

王 城 

gṛha  ṭāṅga 

舍 梨 

syāṃ  viṣaya 

之 国 

kalpa  anumāna 

劫 比 

callani  koṭṭa((?)) 

罗 城 

parivartta  avaloka 

廻 观 

prīti  anya 

恋 别 

pakāra  ākaṃkṣa 

报 望 

prasāda  jāta 

恩 生 

kukkuṭa  śikhara 

鸡 峰 

antarvāna  asthika 

隐 骨 

nāga  cchidra 

龙 穴 

adṛśya  saṃsthāna 

潜 形 

dhyāna  nadī 

禅 河 

pānīyaṃ  gambhīra 

水 濬 

śīla  girimūrva 

戒 𪩘 

saila  svaccha 

岩 清 

kuvja  karuṇa 

俯 悲 

raja  sīmā 

尘 界 

maitrī  patāka 

慈 和 

sadā  kampa 

求 振 

prajñā  ūlka 

惠 炬 

dīrgha  prabha 

长 荣 

aḍalagna  sīmasanvi 

扶 关 

ṣaṭ  gati 

六 趣 

udghāḍa  dhephita((?)) 

开 围 

daśa  andhakāra 

十 冥 

apanaya  bheta 

袪 除 

śītajvara  biṣa 

虐 毒 

hastanakṣatra  kṣanti 

轸 忍 

kṛṣṇa  śapa 

黔 [?*(艮-日+口)] 

gandha  kūṭi 

虗 堂 

vyūha  pratimā 

严 像 

lekha  likha 

书 写 

śreṣṭa  sūtra 

尊 经 

buddha  dharmma 

佛 法 

sthāna  sārya((?)) 

处 位 

saṃgha  gaurava 

僧佉 道 

jvala  tatkāla 

明 当 

prakrama  vyavasthā 

修 轨 

śakaṭapatha  phokka 

辙 至 

nirvāṇa   

涅 槃 

nagara  kāṣaya 

城 袈 

  karaka 

裟 瓶 

prātra  śayana 

钵 卧 

asana  vastra 

贝 衣 

parhyaṇa  prāṇaka 

裳 虫 

mūṣaka  trasta 

鼠 恐 

carvati  dhauvana 

却 院 

soṣaṇa  prasāra 

洒 舒 

bikasa  varṇakamvala 

张 [翟*毛] 

  pṛṅga 

毹 绫 

citra  sūcikarmma 

锦 绣 

savarṇu  śavya 

铿 锵 

lajja  nāsti 

耻 无 

jugupsā  kastorī 

嫌 麝 

dhūma  stotra 

香 赞 

stavādi  gāyi 

咏 歌 

tūri  nṛtya 

管 舞 

bheri  sughoṣaka 

鼓 笙 

vīna  śikṣa 

篁 学 

paṇḍinya  vipula 

问 博 

jūta  vrahma 

弄 梵 

svara  cchoṭika 

音 弹 

jihva  siddhāṃ 

舌 悉 

  mara 

昙 莫 

bismara  praṇidhāna 

忌 愿 

eta  labha 

慈 利 

prasveda  samanta 

润 普 

uṇḍka((?))  nāsti 

洽 无 

sīmā  tavā 

彊 旦 

aṅga  aṣṭa 

题 八 

śata  anya 

百 余 

samanā  nipuṇa 

皆 审 

pratyavekṣa  kṣaṇika 

详 聊 

śarīraprakāśaḥ  śikṣā 

申 学 

bhāṣa  iccha 

语 欲 

yaśa  lekha 

[马*虫] 天 

likhaḥ  hetu 

章 因 

karmma  bipākapratyuvāca 

业 报 

āśṛta  pratibimba 

托 形 

mātu  garbha 

母 腹 

a  bidyā 

无 明 

prabha((?))  saṃ((?)) 

发 行 

svarā((?))  syāṃ 

试 之 

vihāna((?))  ktaśaulā((?)) 

起 催 

nāma  rūpa 

名 色 

evaṃ  asti 

是 有 

ṣaḍa  yatana 

六 处 

gati  udghāḍa 

奚 开 

dṛṣṭa  jāta 

见 生 

vyakta  tuṣṭa 

虽 喜 

vṛddha  mṛta 

老 死 

nivartta  rudana 

还 哀 

udvega  karuṇi 

忧 悲 

pūrvaanādi  gata 

始 去 

duḥkha  kleśa 

苦 恼 

anta  savaṭasatvā 

终 廻 

tathā  gata 

如 来 

mahā  ārya 

大 圣 

tikkala  dṛṣṭa 

出 见 

ekikā  viṣayaṃ 

布 国 

parivartta  maṃju 

转 好 

dharmma  cakra 

为 轮 

ati  etatū 

极 斯 

sama  juṃjji 

沈 溺 

anati  nacya 

始 从 

mṛga  udyānāṃ 

鹿 苑 

kuśanagara   

俱 尸 

  uttara 

那 北 

maṃṣṭa  prakā 

所 演 

vrahma  (a)kṣara 

梵 文 

ṣya  nāsti 

数 无 

datidra  ati 

穷 极 

daśa  daśa 

十 舍 

stāte  śata 

为 百 

daśa  śata 

十 百 

cabhdra  sahasra 

曰 千 

daśa  sahasra 

十 千 

stāte  atikra 

为 万 

daśa  ayuta 

拾 万 

cabhdra  lakṣa 

曰 亿 

daśa  atitalakṣa 

十 亿 

ati  samaptā 

为 京 

koṭi  sarva 

兆 诸 

bhodvo  prati 

反 载 

dharmma  samudra 

法 海 

pā  raṇa 

波 澜 

iccha  adya 

欲 令 

sarva   

一 切 

bhalā  duḥkha 

离 苦 

raṇa  ṭhaya 

皆 安 

mantra  sātva 

真言 密 

suarya  tyegu 

教 遇 

syāṃ  gaṃbhīra 

之 甚 

āsti  ma 

希 有 

śraddha  buddha 

信 佛 

putra  citukārmma 

子 京 

vidānāṃ  tajñālā 

授 当 

bhūri  prabhā 

观 发 

bodhi   

菩 提 

āphipra  pratiśa 

意 入 

ṣihi  cavaṃ 

灌 顶 

dabhāsu  vastu 

坛 依 

śreṣṭa  laiśa 

尊 取 

canacṛ  siddhi 

则 悉 

   能

地 caśā 

ṭhaṃya  bhūrī 

于 想 

śreṣṭa  sarva 

尊 遍 

dhātu  dīdanā 

照 镜 

dṛṣṭa  vīṣaya 

现 水 

dṛma  niya 

云 甚 

pegha  śaṃbhī 

深 密 

gṛṃbhi  dharmma 

藏 法 

pathā  rāja 

道 王 

svāmi  sṛmida 

君 严 

jaya  vajra 

胜 金刚 

bhaya  svā 

身 青 

tṛṃ  kaṃtpa 

不 动 

jñāna  daṃṣṭra 

去 牙 

prabhā  jāta 

发 生 

vasanta  tathā 

春 如 

devagarjana  nāda 

雷 吼 

vajra  maṇi 

金刚 宝 

saārya  tyesaṃca 

教 溥 

maitrī  suva 

慈 弉 

raṇaṃ  tathā 

劝 如 

gata  abhiṣiṃca 

来 灌 

uṣṇīṣa  jñāna 

顶 去 

agni  masana 

火 珠 

avana  dharmma 

明 法 

ttāya  vajra 

性 金刚 

bhūri  śikṣā 

观 察 

jñāna  mastu 

智 母 

tiṣṭa  catu 

起 四 

rgadya  cittā 

量 心 

savara  cikra 

转 轮 

capra  pergadya 

能 久 

karmma  mahā 

羯磨 大 

jvala  latva 

明 尅 

sidvī  praśa 

成 众 

phalasū  ratta 

果 乐 

savattā  duravadhe 

周 玄 

dhāmaḥ  majja 

英 随 

smara  adu 

念 具 

āsana  niṣpanā 

成 海 

sama  dramaṃ 

会 曼 

ḍho  ārya 

荼 圣 

vatā  mahā 

者 大 

sūrya  catvāra 

日 四 

buddhā  dhe 

佛 波 

lla  daśa 

砢 十 

ṣaṭ  bodhi 

六 菩 

satva  dākā 

萨 内 

pamā  rave 

外 供 

vasudya  catu 

养 四 

kāṣa  phoṣa 

摄 自 

labha  sārya 

利 圣 

buddha  bhadra 

佛 贤 

sārya  bhadra 

圣 贤 

kalpa  jana 

劫 人 

maitrī  mami 

慈 我 

mira  traya 

已 三 

karmma  taḥyaṃ 

业 救 

tāna  ācārya 

世 阇 

  ekāśrāma 

梨 传 

dharmma  tyāṃ 

法 方 

śruvi  bhūta 

便 真 

tṛ  naca 

不 思 

nitti  papra 

议 重 

jata  caḥ 

悲 作 

rakṣa  mo 

谟 穆 

khā  mahā 

佉 大 

śikṣa  mo 

师 最 

śāṃ  yaga 

胜 瑜 

  ṣṭaṃna 

伽 持 

jvala  stu 

明 制 

pati  āśra 

底 依 

yadi  mahā 

于 大 

śikṣa  maṃ 

教 曼 

ṇḍa  satvā 

荼 密 

urghaṭ  stāte 

启 为 

phota  yojī 

利 末 

vyava  stāna 

世 轨 

cani  sarasvatinitistuḍa 

议 宗 

ṣava  stavādi 

赞 咏 

sarva  ārya 

诸 圣 

sāṃ  masa 

近 历 

triṇi  bhadra 

三 贤 

tuma  dhiṣṭa 

次 修 

daśavi  sārya 

拾 圣 

prama  dita 

欢 喜 

vi  mala 

离 垢 

prabhakari  pachaśa 

发 光 

jvala  dīṃ 

明 成 

ārvi  sma(bhī) 

焰 惠 

duḥ  jaya 

难 胜 

acīkha  mukha 

现 前 

pūraṅgama  udghāta 

达 行 

a  cara 

不 动 

sādhu  mahu 

善 惠 

mati  śrātā 

法 云 

krama  samyak 

次 正 

su  buddha 

妙 觉 

tathā  gatāya 

如 来 

ḍhistu  mahā 

称 大 

timi  ṣaya 

应 镜 

trimi  dhātu 

三 界 

śaṃme  śreṣṭa 

最 尊 

daśavi  tyāṃ 

十 方 

maḥ  saṃmasa 

莫 并 

sadhivaṃ  evaṃ 

拥 是 

samubhava  jattā 

化 方 

jattatatta  padrā 

生 于 

iha  samapta 

此 境 

valo  candra 

号 月 

muṇi  nāda 

牟尼 吼 

vahara  kṛlamutu 

李 推 

ārya  nadyakā 

圣 从 

ṭatāma  gaurava 

何 道 

tagata  taṅga 

来 总 

naṣṭana  stātote 

持 为 

kāṭhā  ā 

迳 依 

tyo  yoya 

教 奉 

sthāya  kkā 

行 至 

cītna  uṣṇīṣa 

心 顶 

stute 

礼 

gaṇanaekasahasraekaśataśatidaśaviāṣṭakṣara

师传五部瑜伽教北平吉详子全真记

eka dvīi triṇi catvāri pace cha (一) (二) (三) (四) (五) (六) sapta aṣṭa nava daśa puṣyā magha viśā śatā sahāsrā rakṣa rpaguṇa (十(七) (八) (九) (十) (十一) 二) (廿) (百) (千) (万) (正月) cetra dheśaka jiṣṭa 

确定
取消
确定
取消