No. 2135

梵语杂名

有情身分

天 devasura

泥[口*䌸]又素罗 

人 manuṣyanara

摩拏史也(二合)又娜罗 

众 ganiṇaṃjana

誐儞难又若曩 

肉 maṅsa

么娑 

皮 carmma

折[口*束*页]么 

血 rudhira

噜地罗 

脓 puya

布野 

筋 sanayu

萨曩庾 

骨 asthini

阿悉地儞 

髓 majja

末热[日*若] 

毛 ruma

噜(去)(引)忙 

唾 sreṣyama

施[款-欠+余](二合)史也[□@审]忙 

脂 mena

谜娜 

脉 sirā neme

始罗 泥茗 

粪 śuna

戍娜 

尿 mutra

母怛罗(二合) 

精 śukra

戍讫攞 

面 mukhaṃ

母骞 

头 māsphā

么(引)萨颇 

顶 śira

始啰 

额 raraṭa

啰逻咤 

臂 bhūja

部(引)喏 

咽 griva

儗里幡 

喉 gaṇaṭṭa

揭拏(入)咤 

眼 cakṣu斫乞刍又泥呍噜又阿鲁者迦 netroarucaka

眼睫 cakṣupatra

斫乞刍钵怛罗 

耳 karṇa羯[口*束*页]拏又喝叻娜又述噜怛罗 karṇaśrūtra

聋 apaye

阿波曳 

鼻 karāṇa

竭啰(引)拏 

口 mudhi

殁地 

舌 jihva

尔贺[口*䌸](二合)(缚字(无可反)) 

齿 data

娜多(去)(重) 

牙 daṃṣṭra

能瑟咤啰(三合) 

顶 śuca

秫遮 

心 hṛdaya

纥哩(合)娜耶 

肾 vṛka

物力迦 

胸 uja

污若(引) 

肋 pāraśva

钵[口*束*页]室[口*䌸] 

肚 udāra

污娜(引)罗 

脇 kacha

迦车(上) 

脊 jiriṣṭa

尔哩瑟咤 

肩 skadava

萨迦捺[口*䌸] 

腰 kaṭi

迦智 

髁骨 vasati

嚩娑底 

腿䏶 uru

乌𠰷 

爪 nakha

那佉 

膝 jaḍa

惹拏 

足 pānda

播(引)娜 

腕 jadghāśanivi

穰迦又设儞尾 

膊 caṭaga

哳咤伽 

胯 avasata

阿缚(入)萨多 

股 vahu

么虎 臂也 

手 hasta

贺萨多(二合)末喇么若噜 

手掌 hastatra

迦萨多怛罗 

指 aguḷli

阿遇(上)里 

胸 marmajaru

末喇么又惹噜 

指节 a遏戍(上)里钵罗靺多负勃噜忙 gulipravartta

唇 uṣṭa

污瑟姹 

须 maśo

么输(去)(引) 

膓 udra

乌娜罗 

背 pṛṣṭa

钵叻瑟咤 

发 keśuni

计戍儞 

发 cuṇa

主拏(去) 

发 vala

[口*䌸](无可反)攞 

生交 aṅgajata

央伽社多 

身 śarirakaya

舍哩(引)啰又迦也 

体 maya

摩耶 

者 paśaya

钵舍也 

见 tṛṣṭadraka但叻瑟咤又捺罗揭史也 ṣya

命 jivitaṃ

戍尾单 

[脟-寸+(缶-午+干)] cajika

折日迦 

色 ropa

路(去)(引)波 

大 varṇa

韈拏 

力 valena

末丽曩 

护 skṛ

娑纥唎 

小 varṇala

韈拏攞 

大 mahā

摩诃 

像 pratima

钵罗底么 

长 degha

泥(去)(引)伽 

短 hrasaca

贺罗萨者 

同 turya

娑四多又覩里也 

异 pṛthak

钵叻他(上)迦 

厚 ghana

伽曩 

单 ekapūṭa

翳迦补咤 

卷 veṣṭita

吠瑟致多 

舒 prasarya

钵啰舍哩也 

曲 ujiṭhu

乌日樗(痴矩反) 

正 praṣṭa

钵啰瑟咤 

邪 paddhaya

钵闼也 

高 uca

乌遮 

凹 jimava

尔么嚩(无可反) 

平 spa

娑么(亦是等) 

凸 caṭula

析柱(尼古反)攞 

蔓 rajo

罗儒(去) 

薄 praśa

钵啰舍 

圆 pṛmaṇḍala钵哩曼拏攞又嚩㗚覩攞 varitura

满 pūraṇaṃ

布喇喃 

方 caturikeṇa析覩哩罽拏又阿泥攞 adela

广 vipuriya

吠补里也 

相 lakṣaṇa

攞乞尖拏 

好 kiraṇaveya

枳啰拏吠也 

端正 sevapra势嚩(无可反)又钵罗娑地迦 sādika

丑 asevana阿势嚩曩又讷唎缚喇喃 durvarṇaṃ

垢 mara

么(上)(引)攞 

翳 tijara

底(丁以反)若罗 

净 jimala

儞莾攞 

净 śucaśuddhe戍者又戍儞第又戍地 śudvi

无垢 vimara

尾么攞 

色 彩色之类dara

娜罗 

碧 akāśa

阿迦舍 

青 naira

𩕳(引)攞 

黄 mitalapaṃdrū

辟多攞又半豆卢 

赤 rakata

曷啰迦多 

赤 rohita

路(引)𠰘(上)多 

红 kusubha

矩素[□@萨]婆(上) 

白 ścata

室制多 

黑 kriṣṇakara

讫哩(二合)史拏(二合)又迦攞 

恶色 durva

纳罗嚩喇拏 

色 varaṇa

嚩啰拏 

好色 suvaraṇa

素啰啰拏 

绿 palaśa

播(引)攞(引)舍 

紫 juburabha

乳(而住反)耄罗婆 

影 chaya

车夜耶 

填 dhicita

地指多 

拭 pucchida

本齿娜 

耕 hara

贺啰 

种 urumita

嗢噜比哆 

畔 maṇa

么拏 

亩 kṣatra

纥丽怛啰亦田也 

涂 lema

礼跛 

错问 savekti

萨吠贺吉底(二合) 

麤 sphala

萨普攞 

细 ahiṇa

萨𠰘拏 

耳 karṇa

羯㗚拏 

听 śrīṇuśrava

室哩女(而住反)又室罗缚拏 

ṇa观 valokaya

嚩路迦耶 

闻 śuna

输(上)曩 

声 śavda

施物駄(二合) 

响 pratiśutaka钵罗底输(上)多迦萨嚩罗 svara

见 draśanavaśaya

捺喇舍曩又嚩舍也 

言 vacaṇa

韈折娜 

语 vaṇa

嚩(无可反)拏 

应 pratyuta

钵罗底喻多 

语 

阿(引)攞波门(𠇹)答 

说 deśatabhaṣita

泥(去)赊哆又婆史多 

勅 a

阿吉娘 

奏 vipati

尾吉娘波底 

讲 vyakhyana

尾也企也曩 

论 vaśuna

嚩戍曩 

一边 eṭaka

翳咤迦(又云偏也) 

听许 aṇajijata

阿拏日喏哆 

赞 śutra

戍怛罗 

咏 stava

萨哆嚩 

歌 gāyi

舍(引)以 

歌 śādhava

舍(引)駄嚩(无可反) 

笑 hasayahasita

贺娑也又贺[口*死]多 

哭 rava

[口*束*页](去)缚 

啼哭 rudati

噜娜底 

吉 (如下)

凶 (如下)

𠮧 muḥkale

卜迦(去)[款-欠+余] 

𪡏 rthavidhi

㗚他(去)尾地 

𡄇 kāda

迦(去)(引)娑 

鼻 (如前)

独 kavalaṃ

迦嚩嚂 

偏 (如前已有)

嗅 sudśa

苏(上)娜舍(二合) 

气 gandha

臭气之类誐駄 

名闻 yaśa

耶舍 

臭 dugandha

纳誐驮 

香 sugandha

素誐駄 

舌 (如前)

饥 stukṣidakṣudha

素覩乞史娜又纥数驮 

饱 aśaṇa

阿舍拏 

吃 dhidapūjada

地娜又蒲喏娜 

饮 piva

比缚 

嚼 carva

析喇嚩 

啗 aśadaha

阿萨駄诃 

味 rasa

罗娑 

羹 mṛṣṭa

么叻瑟姹 

噉 khadaya

佉驮耶 

瘿 kriśa

讫㗚舍 

肥 moṭṭa

母咤咤 

乐 sukha

素佉 

苦 duḥkha

纳佉 

始 a

阿怛多 

终 adapi

阿娜比 

甜 madhura

么度啰 

苦 tikta

底讫多(二合) 

辛 kaṭuka

迦柱迦 

嫌 jugupta

乳遇(上)钵多 

酢 amela

阿铭攞 

静 śanti

舍底 

渴 dṛśi

涅哩(二合)始 

身 kāya

迦(去)(引)野 

酌 dardhi

捺喇地 

斟 caṭapūka

折咤补迦 

触 svarśa

萨婆罗奢(二合) 

著 laśu

攞输 

封 mudra

母捺罗(亦印也) 

持 dharedharaḥ

駄[口*(款-欠+余)]又駄罗 

堀 nirsudami

涅苏达弥 

打 pi

比嶶(而上反) 

駈使 karmmakara

揭刺么迦罗 

执 vimaleraha

旨么[款-欠+余]罗诃 

研 śaśi

设始 

破 bhidhakaṇa

薜陀又朅拏 

缚 bandha

畔陀 

牢 yeśyanirbidhani

颕施也又涅鞞达儞 

押 piśi

比始 

推 diṣikasta

儞瑟迦悉多 

移 saṃcāra

散柘罗 

打碎 varja

畔阇 

击 prahadi

跛罗诃儞 

吹 purayi

布啰以 

杀 praṇati

钵啰拏底 

打 hana

贺曩 

烧 daha

诺贺 

煮 pacaṇi

跛者抳 

破 (前已有之)

断 ṭadananiti

咤捺娜儞底 

施设 pradanapyata

钵罗駄曩比也帝 

缚 bandhavaha

满駄又缚诃 

放 mṛgachati

弭里又誐车底 

痛 śula

戍攞 

灭 vidaśa

尾娜舍 

可 avasyaṃ

阿缚悉衍 

助 sahaya

娑诃也 

修造 yujina

喻驲曩 

护 pala

跛攞 

世 ruka

路迦 

快 sudhe

素悌 

暖 uṣṇa

乌瑟拏(二合) 

寒 śeta

世多 

势 uhahadaṣaha

嗢诃可又捺沙诃 

力 bala

么攞 

弱 duravala

纳喇么罗 

热 jvala

驲嚩啰 

熟 pakṣa

钵讫缚 

痒 kaṇṭaka

迦拏姹(二合)迦 

病 myādhi

弭也(引)地 

差 stasti

萨者(二合)悉底(二合) 

疮 ṣi

瑟车 

养 paripāra

跛里嚩罗 

务 karaṇi

迦罗抳 

坐 maiśaniṣadya

妹(无背反)舍又儞沙儞也 

起 utta

乌怛他(二合) 

卧 śeya

势耶 

敬 guru

麌噜 

合掌 kaṃśadakṣi

建舍诺佶指 

合十指 ṣajaṃri

沙禅里 

驰 java

喏嚩 

随 nugata

努揭哆 

行 satamaacara

萨怛么又阿柘啰 

走 dhāva

駄(引)嚩 

住 tiṣṭasthita

底瑟咤(二合)又悉地哆 

礼 vadanaṃ末捺南又末儞弟(古言和南) vande

得 prapta

钵罗钵多 

德 guṇa

麌囔 

立 uśracche

乌设啰(二合)掣 

位 acche

阿掣 

催 śighraṃ

始佉览 

策 yana

野曩(亦乘也) 

取 gṛhṇa

疑叨讫囔 

往 yati

夜底 

遣 saṃdivṣita

散毕礼史哆 

能 śakya

设枳也 

去 gacchagata

誐车又誐哆 

来 agacchaagata

阿誐车又阿誐哆 

问 pṛchame

钵哩(二合)车茗 

相向 vimukha

毘目佉 

亲 bhūtasi

于也补多赐 

等 suca

素者 

对面 avimuddhi

阿毘目地 

何处去 keṇaragachase

计拏罗誐车栖 

彼去 tasegachame

怛栖誐车铭 

流 srota

窣噜哆 

散 viprakrana

尾钵啰枳喇曩 

落 patita

跛底哆 

浮 prava

钵攞嚩 

此 ehaenaṃ翳贺又翳难又翳哆 eta

处 sathata

萨他多 

方 deśasunikṣu

泥舍又素儞厥数 

名 nama

娜么 

行 skara

萨迦罗 

积 kuṭa

句咤 

[日*下] adiśi

阿儞始 

归 śaraṇaṃ

舍罗曩 

逆 gahaśaru

誐诃舍噜 

顺 atuloma

阿都路么 

国 viṣaya

尾沙野 

急 śighraṃ

始竭蓝 

缓 visadhe

尾娑悌(引) 

如 pathayani

跛他(去)又也儞 

聚 suṃghata

散伽哆 

散 (前已有)

灭 (前有之)

乏 śuta

戍多 

息 viśuma

尾戍么 

东 purva

布㗚嚩 

内 vyadatraṃ

毘也捺哆览 

外 vahirdha

嚩𠰘喇駄 

无始 anubhavati

阿努婆嚩底 

初 adi

阿儞 

南 dakṣaṇa

捺乞史(二合)拏 

西 paśvema

跛室制么 

北 uttara

乌多罗 

上 upara乌波罗又嗢𡀔喇駄缚 uloraddha

下 heṣṭama

系瑟姹(二合)么 

中 nedhyaya

宁𠆙也 

间 addara

阿娜(重)罗 

宽 vistirṇa

尾悉底(二合)㗚拏(二合) 

窄 santacitta

糁但质多 

广 vipura

尾布罗 

普 samantata

娑末捺哆 

远 dūra

弩罗 

近 samepaasa萨铭波又阿萨儞泥 nine

深 gambhīraguhya

俨毘罗玉𠰘也 

到 saṃprāpta

糁钵罗(二合)(引)波多(二合) 

不到 nasaṃprāpta

那三(去)钵罗(二合)波多 

步 pada

跛娜 

未到 natāvasaṃ那怛(引)缚三(去)钵罗波多 prapta

上马 aśvaūkara

阿湿缚(二合)乌迦罗 

下马 aśvaudāra

阿湿缚(二合)乌娜(引) 

入 praviśa

钵罗(二合)尾舍 

出 nikkara

儞迦罗 

送 pareṣaya

钵礼沙也 

迎 pratyudaśama钵啰底喻捺誐么曩 na

唤 amatrana

阿么怛罗曩 

招 medata

茗捺哆 

追 akarṣita

阿羯㗚史哆 

心 citta

指多 

意 mana

么那 

思 citta

指底 

现 suniramalaṃ

素儞刺么揽 

命 prana

呼命也钵罗曩 

随 sakhaya

娑佉也 

记 samṛti

萨没里(二合)底(亦念也) 

念 smara

娑么(二合)啰 

思 murkha

母喇佉 

智 jñāna

日若曩 

忘 vismara

尾娑么(二合)罗 

知 jinijata

惹儞又云喏哆 

识 bharijani

婆哩惹儞 

苦 duḥkha

诺佉 

能知 najñāti

曩喏娜底 

极 susto

素率[口*者*见] 

何知 kijani

吉惹儞 

不知 najani

那惹儞 

贪 rāga

啰(引)誐 

烦恼 kleśa

吉[款-欠+余]舍 

嗔 deṣarū泥沙又噜瑟咤又讫罗駄 ṣṭakradha

痴 mohatṛ

谟贺又怛叻瑟曩 

信 śrīddho

室唎儞弟 

受 iṣṭa

壹瑟咤 

喜 naṣṭa

那史咤(二合) 

愧 mavyana

末毘也曩 

吉 śuma

戍么 

凶 śubha

戍婆 

悲 pṛdeva

跛哩泥嚩 

恼 nivigana

儞尾[(萨-文+(立-一))/木]曩 

哀 rudana

噜娜曩 

赌 

瑟室也 

苦 dukhita

努企哆 

乐 sukhiśra

苏吉施罗 

忧 śuka

戍迦 

嗔 kaṣṭa

迦史咤 

怒 kedha

计陀 

不善 akaryana阿迦里也曩又阿娑度 asadhu

善 karya

迦里也 

好 cukṣi

主乞史 

玅 maṃju

曼乳 

恶 viruduṣṭa

尾噜又怒瑟咤 

是 hutibhava户底又婆缚底又翳嚩 tieva

不是 nahuti

那户底 

命 jva

喏嚩 

解脱 mukti

木底 

暴恶 pracaṇḍa

钵啰战拏 

福 pūṇye

补哦曳 

祸 pitra

比怛啰 

如此 eśa

翳舍 

不如此 naeśa

那翳舍 

愿 varapraṇi

嚩啰又钵罗抳 

得 prapati

钵啰钵底 

不得 aprapati

阿钵罗钵底 

悭 murye

母履衍 

欲 raca

剌者 

须 prayojana

钵啰(二合)庾(引)惹那 

聪明 paṇita

波尼多 

必 avarasya

阿嚩罗悉也 

睡 śayita

舍以哆 

患 rabhaṣṭa

罗婆史咤(二合) 

畏 bhayavadhya

婆野又嚩地也 

惊 nrasa

那罗(二合)娑 

和合 vyamiśra

尾也密室罗 

唯独 kavaliyaṃ

迦缚里衍 

罪 pāpakaumardha

播半憍末陀 

姪 maiṇḍana

梅土曩 

勤 virya

尾唎也 

[口*娕*页] ālasya

阿(引)攞娑也 

法 dharmma

达么 

恩 upaka

乌跛迦 

活 jva

尔嚩 

毒 viṣa

尾沙 

业 karmma

羯么 

作 karena

羯[口*(款-欠+余)]曩 

何作 kekare

计羯[口*(款-欠+余)] 

所作事 kariṇya

羯唎尼也 

传 saṃdeśa

散泥舍 

矝 karuṇya

迦噜抳也(亦悲也) 

爱 pṛya

钵也 

事 katha

迦他 

真 satri

娑怛哩 

妄 mṛṣa

没哩沙 

有 asti

阿悉底 

无 nāsti

那(引)悉地 

常 ditya

儞怛也 

无常 aditya

阿儞怛也 

尽 kṣaya

讫沙也 

无著 nalajñā

曩攞日喏 

无耻 siṣṭapa

悉瑟咤播 

无惭 ahrī

阿纥里 

无愧 anupya

阿努波耶 

捡挍 gaveṣi

誐吠史 

求 maga

么誐 

我 mama

么么 

汝 tvasitva怛嚩又悉怛缚又怛缚也 tvayā

委寄 viśuvasanitu

毘输嚩娑儞覩 

乞 bhikṣuka

毘厥数迦 

我许 mamera

么铭罗 

彼许 taskera

怛娑计(二合)罗 

强 vara

嚩攞 

劣 svalapa

萨缚刺跛 

羸 durvala

纳喇嚩攞 

自 apaṇaatma

阿波拏又阿怛么 

他人 pāramanuṣya

波(引)罗么拏史也 

数 gaṇita

誐抳多 

算 piṇata

比拏多 

几 keti

计底(丁以反) 

各各 svaka

萨嚩迦萨嚩迦 

限 pvamāṇa

钵缚(二合)么(引)拏 

最初 prathamuṃ

钵罗他门 

尽 kṣayu

讫叉庾 

全 ardvā

阿罗駄(二合)(引) 

欠 oṇa

奥拏 

单 kelava

计攞嚩 

双 yugara

瘦誐攞 

一 eka

翳迦 

二 niviti

那尾底 

三 triṇa

咥哩(二合)拏 

四 catvari

折怛嚩(二合)哩 

五 paṃca

半者 

六 ṣaṣṭaṣaṭata

杀瑟咤又杀咤哆 

七 sapta

䬃钵多 

八 aṣṭa

阿史咤(二合) 

九 nava

那嚩 

十 daśa

捺舍 

十一 ekadaśa

翳迦捺舍 

十二 ddhadaśa

娜缚(二合)捺舍 

十三 narayudaśa

那罗庾捺舍 

十四 catradaśa

折覩罗(二合)捺舍 

十五 paṃcadaśa

半者捺舍 

十六 ṣudaśa

数捺舍 

十七 saptadaśa

䬃钵多捺舍 

十八 aṣṭadaśa

阿史咤(二合)捺舍 

十九 ekoṇaviśa

翳俱(引)拏尾舍 

二十 viśa

尾舍 

廿一 ekaviśa

翳迦(引)尾舍 

廿二 ddhaviśa

那缚(二合)尾舍 

廿三 trayuviśa

怛罗(二合)庾(引)尾舍 

廿四 catṛviśa

折都栗尾(二合)舍 

廿五 paṃcaviśa

半者尾舍 

廿六 ṣaviśa

稍尾舍 

廿七 saptaviśa

䬃钵多尾舍 

廿八 aṣṭaviśa

阿史咤尾舍 

廿九 ekeṇaśa

翳罽拏那(四十二合)舍 

三十 triśa

咥哩(二合)舍 

四十 catvariśa

者怛嚩(二合)哩舍 

五十 pandhaśa

波娜缚(二合)(引)舍 

六十 ṣaṣṭi

[((雪-雨+├)/一)*ㄆ]瑟耻(二合) 

七十 saptati

䬃钵多底 

八十 aṣeti

阿势底 

九十 navatina那缚底或曩缚底也 vatya

九十五 kapaṃca

加半遮 

一百 śatiśata设底或设多或设帝 śate

一千 sahasra

娑贺娑罗 

十万 rakṣi

攞乞史(二合)亿也 

一万 pamanipra跛么儞又钵罗陛娜 bhena

千万 kuṭi

句𦙠 

八千 maṣṭasahasra

么瑟咤娑诃萨罗 

八万四千 catoraaṣitisahasra

折覩罗(四)阿始底(八十)娑诃萨罗(千) 

十九千 na曩嚩(九)始底(十)娑诃萨罗(千) vaṣitisahasra

十二百 捺嚩(二合)那舍舍多(一千二百也) dvādaśaśata

二万 nava娜嚩尾舍底娜娑诃萨罗 viśatinasahasra

八十千 maṣṭasahasra

么瑟咤娑诃萨罗 

四八四 catuścatu

折覩室者覩 

三八四 tricatu

咥哩柘覩 

八万四千 catu析覩罗悉底娑诃萨罗 raṣitisahasra

三七 trisapta

咥哩䬃钵多 

福 puṇya

本𦙠 

功德 guṇa

麌曩 

富 iśvara

伊湿嚩(二合)啰 

贫 daridra

娜哩捺罗(二合) 

多 vahuni

缚户儞 

少 alama

阿腊么 

分 hāga

贺(引)誐 

秤 datula

捺覩攞 

两 pira

波罗 

肘 hasta

贺萨多 

斛 kuha

句贺 

斤 prastha

钵罗(二合)萨他 

升 kavaceprastha

加嚩制又钵啰萨他 

重 garu

誐噜 

轻 lahulaghu

攞户又攞具 

斗 āphaka

阿颇迦 

买 kriya

吉里(二合)野 

卖 vikriya

尾吉哩(二合)耶 

与 dadya

娜儞耶 

与儞 davati

那嚩底 

与儞 dedo

泥徒 

与我 deme

泥茗 

取 radagṛhṇa

[口*(款-欠+余)]娜又疑叻讫曩 

得 ravdabhavatudhabhavepra罗嚩駄(二合)又婆嚩都又駄婆吠又钵罗补迦 pūka

失 daṣyaṭa

那史也咤 

货 mailapta

妹攞钵哆 

夺 hara

贺啰 

贼 cera

制啰 

盗 puṣita

布始多 

雇 bhṛtaka

勃叻哆迦 

财 artha

阿㗚他 

物 vasto

缚萨覩(二合)(亦方也) 

绢 paṭṭa

钵咤 

白叠 karpāsa

却波(引)萨 

布 maṅga

网誐 

布 thacaṇa

他者拏 

丝 paṭṭasutu

钵咤苏覩 

锦 citra

指怛啰(二合) 

绣 sucikarmma

素指迦喇么 

绫 paṭṭaga

钵咤(二合)(上)誐 

绵 kaci

迦指 

裁 kapipita

迦毕比哆 

衣 vasatra

缚娑怛啰(二合) 

针 suci

苏指 

缝 saivabi

徙缚(引)尾 

宝 ratna

啰怛那(二合) 

金 suvarṇa

素(引)嚩哩拏 

银 rupya

噜比也 

铜 tāmra

多(引)么啰(二合) 

𨱎石 riti

里底(丁以反) 

金铁 roha

总名路贺 

铁 ayasa

阿野娑 

宾铁 piṇa

比拏 

真珠 mukti

目迦底(二合) 

颇梨 sphaṭika

萨颇置迦 

瑠璃 vaiṇuriya

吠努(尼古反)璃野 

金刚 vajra

罗(二合) 

金铁 nenāra

寗曩(引)罗 

贝钱 kvaṇa

劫缚(二合)拏 

钱 paṇa

波拏 

将去 nena

宁那 

将来 sādi

阿(引)儞 

几价 ketimula

计底慕攞 

贱 samargha

三(去)么啰誐(二合) 

贵 mahāmaga

么贺么(上)誐 

食 āhara

阿(引)贺罗 

饮 pakata

薄羯多 

羹 tevaṇe

带么泥 

饮 panaka

播曩迦 

酒 suramedya

苏罗又昧娜也 

油 tela

帝攞 

饼 maṇḍa

满拏 

粥 mini

辟尔 

臛 drava

捺罗嚩 

盐 loṇa

路拏 

盐 lavaṇa

罗嚩拏 

美 mṛṣṭa

没叻瑟咤 

苏 ghṛta

伽里(二合)多 

酪 dadhi

娜地 

蜜 dhuma

度么 

栗 pṛyaṃgu

毕哩孕遇 

醋 cukika

主讫迦 

米 cola

照(引)攞 

乳 kṣira

吉史罗 

米 tanura

怛怒(尼古反)罗 

面 kaṇika

迦抳迦 

面 āṭa

阿(引)咤 

喜团 latuka

攞覩迦 

大麦 yava

耶缚 

小麦 gudhuma

遇度么 

小豆 muga

母誐 

豆 maṣī

么史(引) 

大豆 kulatha

矩攞他 

浆 kacika

建旨迦 

稻 śāri

舍(引)理 

菜 śākama

舍(引)佉么 

萝卜 mura

畒罗 

菲 gṛjana

蘖哩惹曩 

亲 rthā

罗他(引) 

怨 śatro

娑讷噜 

童 kumara

矩么罗 

女人 strī

悉咥哩 

童女 kumari

矩么哩 

丈夫 purūṣa

布噜沙 

阉人 śaṇa

舍拏 

妇女 mahla

么𠰘理 

阉 dapūṃska

捺本娑迦 

小儿 nāraka

娜(引)啰迦 

女子 nārika

娜(引)哩迦 

母 matā

莾多(引) 

父 mitā

比多(引) 

祖 pittāmahā

比多(引)么贺 

儿 pūttra

补怛罗(二合) 

女 ktita

底𠰘多 

兄弟 bhrata

婆啰(二合)(引)多 

姉妹 vaginibha

缚疑儞婆 

善友 haryanamittra

贺里也曩蜜怛罗 

夫 bhatāra

婆多(引)啰 

妇 bharya

婆哩野(二合) 

妇 bhāyu

婆(引)庾 

族 kura

矩啰 

眷属 panivara

跛儞嚩罗 

姓 kṣatra

刹怛啰 

名 nāma

曩(引)么 

商 vaṇija

缚抳喏 

同伴 sahāya

萨贺(引)耶 

友 mittra

密怛罗 

众会 praṣadhi

钵喇沙地 

婚 vivāha

尾缚(引)贺 

媒 ḍati

怒底 

女夫 jamātra

惹么(引)怛罗(二合) 

奴 dāsa

娜(引)娑 

婢 dāsi

娜(引)枲 

师 upādya

乌波(引)儞也(二合)(和上也) 

弟 śiṣi

始史 

主 svārta

娑缚(引)㗚多 

客 asatu

阿萨覩 

贵 mahāraga

么诃喇伽 

贱 samargha

娑么喇伽 

平安 kuśara

俱舍罗(亦善也) 

安稳 kṣima

讫始(二合)么 

吉 svasti

萨缚(二合)悉底 

王 rāja

罗(引)惹 

臣 matri

跛怛哩 

达官 āmatya

阿(引)莾底也 

大王 mahārāja

么贺罗(引)惹 

最大 mahā

么贺 

达官 samata

三(去)么多(去) 

第二 samanta

三(去)满多(重) 

太子 yugarāja

庾誐罗(引)惹 

长者 gṛhapati

疑叻贺钵底 

舍人 mantare

满怛[口*(款-欠+余)] 

主 mati

波底 

贱 cura

注啰 

将军 senapati

细曩波底军主也 

兵众 katvāvara

迦怛缚(引)缚罗 

百姓 loka

路(引)迦 

吠舍 vaiśaya

吠舍也 

村邑 grama

誐啰(二合)么 

戍陀 śudra

戍捺罗 

宰官 degama

泥誐么 

使 dhuta

度多 

大臣 matya

么底也 

官司 rājakura

罗(引)惹矩罗 

战 yutva

庾怛遮(二合) 

胜 jirjita

儞啰尔(二合)多 

退 nevartta

宁嚩栗多(二合) 

寺 vihāra

尾贺(引)啰 

家 avaśa

阿缚舍 

天庙 devakura

泥缚矩罗 

出家 pavaidya

波吠(引)儞野 

俗人 garasatha

誐啰娑他 

医师 vedya

吠儞也(二合) 

读 desa

泥娑 

教 śastra

设娑怛罗(三合) 

书 pustaka

补萨多(二合)迦 

句 pabha

跛娜 

经 suda

苏怛罗 

义 artha

阿啰他(二合) 

纸 kakari

迦迦里 

字 akṣira

阿乞史(二合)啰 

墨 maṣi

么史 

笔 karama

迦罗忙(半奇) 

孝 upakara

乌播迦罗 

奉事 pramanakariya

钵罗么曩迦里也 

侍 śoka

述路迦 

尽 citra

只怛罗 

书疏 reka

[款-欠+余]迦 

写 likhita

理弃多 

教 śikṣivi

始乞史(二合)尾 

学 śikṣita

始乞史(二合)多 

怀孕 gabherṇi

誐陛㗚尼(二合) 

生 jata

㘃多 

三生 trijati

咥哩若底 

婉 vāra

嚩(引)罗 

老 vaṇajara

嚩拏又惹啰 

病 myadhi

弭也(二合)地 

差 svasti

娑缚悉底(二合) 

死 muda

母娜 

年 varṣi

缚哩史(二合) 

年 svasara

萨嚩縒罗 

月 māsacandra

莾(引)娑又战捺罗 

白分 śukalapa戍迦攞(白)博乞史(二合)(分) kṣi

黑分 kuṣṇa讫里(二合)史拏(二合)博乞史(分) pakṣi

正月 cutra

祖怛罗 

二月 veśākha

吠舍(引)佉 

三月 jeṣṭa

际史咤(二合) 

四月 aṣāḍha

阿沙(引)荼 

五月 śravaṇa

室罗(二合)缚拏 

六月 bhandravada

跋捺罗(二合)婆娜 

七月 aśva

阿湿嚩(二合) 

八月 karttika

迦㗚底(二合)迦 

九月 maragaśira

么啰誐始罗 

十月 pūṣi

布史(引) 

十一月 sagamakha

娑誐又么佉 

十二月 phalaguṇi

颇攞遇抳 

春 gṛṣa

疑哩沙 

春正二月 vasanta

缚娑多 

三四月 kṛṣma

讫哩(二合)史么(二合) 

秋 śaraṭi

舍啰致 

夏五六月 vari缚哩沙啰(引)怛罗(二合) ṣarātra

七八月

冬九十月 himata

𠰘么多 

十一十二月 śiśira

始始罗 

日 divaaḥ

儞嚩沙昼也 

刹那 kṣana

揭沙曩 

食前 purvahaṇa

布罗缚(二合)贺拏 

午时 madhyahṇa

么驮也(二合)贺拏(二合) 

日西已后 ṣayāhaṇa

沙野(引)贺拏 

时 kāra

迦(去)攞 

节 ritu

哩覩 

今日 tvanya

多缚儞也 

日 diva

儞嚩 

昨 heni

系尔 

今 adi

阿尔 

明 śuyi

戍以 

明日 nimucaknatye

涅务作那底曳 

后分 paścipaṃthma

钵室旨半他么 

后日 praśuyi

波罗戍以 

旦 pradṛṣa

钵罗(二合)捺哩(二合)沙 

暮 vikalataṭa

尾迦攞又哆咤 

昼 divasaḥ

儞嚩娑 

夜 rātri

啰(引)怛哩 

中夜 maśyarattri

末地也啰怛哩 

久 cira

指罗 

灾难 piṇava

比拏嚩 

新 nava

曩缚 

旧 purvapūra布罗嚩(二合)又补啰曩 na

今 ahuṇaadya

阿户拏又阿儞也 

今 saṃprada

三(去)钵啰(二合)娜 

城 nagara

曩誐啰 

村 grama

誐啰(二合)么 

封 bhūkti

步(引)迦底(二合) 

宅 gara

誐啰 

宫 pūra

补罗 

门 ddhari

娜缚(二合)哩 

林 vane

嚩泥 

园 udya乌儞也(二合)(引)曩又阿罗么(亦蒙也) naarama

道 panthamarga

钵娜他(二合)又末喇誐 

桥 setu

细覩 

船 yanapatra

夜曩波怛上 

马车 rtha

啰他 

车 śakatha

舍迦他 

轝 yuga

庾誐 

床 khaṭa

佉咤 

座 āsana

阿(引)萨曩 

井 kupa

矩波 

世界 rukadhātu

路迦驮(引)覩 

地 pṛthivi

钵里(二合)体尾又托史么 

地 bhumi

步(入)弭 

天神 devata

泥缚多 

天宫 devapūra

泥缚补罗 

虚空 akāśa

阿迦(引)舍 

日 āditya

阿(引)儞底也(二合) 

日 suryabhaska

苏哩也(二合)又婆萨迦 

月 

𤊕(引)弭 

寒 (前已有之)

热 (前已有之)

月 candra

战捺啰(二合) 

宿 nakṣatra

诺察怛罗 

灯 dipa

儞播 

星 nāraka

曩(引)啰迦 

阴 chaya

车也 

阳 aruka

阿路迦 

月蚀 cabhdragaraha

战捺啰(二合)誐罗贺 

云 megha

铭伽 

风 vayu

婆庾 

雨 varativakṣati

缚罗底又缚纥沙底 

雪 kema

系么 

霜 tuṣāra

覩沙(引)罗 

露 prūṣka

波噜(二合)沙拏(二合) 

霞 tāmuruṇa

怛(引)畒噜拏 

虹 ibhdradhaṇu

印捺罗驮努 

霓 ṇata

萨嚩拏哆 

电 vidyu

尾儞庾(二合) 

雷 garjata

誐罗惹(二合)哆 

霹雳 vimyuvaṭṭa

尾女(而住反)缚咤(重) 

阳炎 māriceyu

么(引)哩制庾 

尘 dhṛ

度哩 

尘 raja

曪惹 

光明 vabhasa

缚婆娑 

暗 adhukāra

阿吐迦(引)罗 

水 pāṇi

波(引)抳 

水 udaka

乌娜迦 

氷 tumyu

覩女(而柱反) 

化 nirmeta

儞㗚咩哆 

沫 piṇa

比(去)拏 

聚 meri

迷里 

散 viprakirana

尾钵罗枳喇曩 

泡 śanavuna

设那没那 

流水 vaṇapāṇi

缚拏播(引)泥 

流 srāta

卒噜哆 

泉 navijara

曩尾又若啰 

浊 kaṣa

迦沙 

渠 praṇara

钵罗拏罗 

泉水 gandhavapānī

彦驮缚波抳 

清水 prasanapānī

钵罗三(去)曩波(引)抳 

浊 laṇitapānī

攞抳怛跛抳 

沙 varuka

缚噜迦 

泥 karnama

迦罗那(二合)么 

海 samudrasa三(去)母捺罗(二合)娑誐罗 gara

池 puṣkarani布沙迦(二合)罗儞又娑罗曩 srana

火 agni

阿拟儞(二合) 

烟 dhuma

度么 

灰 bhasma

婆萨么 

焰 arca

阿㗚制(二合) 

炭 āgira

阿(引)拟啰 

树 vṛkṣa

没哩(二合)乞沙(二合) 

华 puṣpa

补逝波 

菓 phara

颇罗 

根 mula

母攞 

叶 pattra

钵怛罗 

枝 śakha

舍佉 

皮 valkala

缚攞迦(二合)攞 

蘃 kesara

计舍罗 

岭 śikhara

始佉罗 

草 ghasa

誐娑 

子 vija

尾惹 

山 parvata

播啰嚩(二合)多 

山 giri

拟哩 

野 davaaṭavi

娜缚又阿咤尾 

峰 ku

矩 

石 sela

世攞 

土 paṃsu

半素 

鸟 pakṣiṇi

博乞史(二合)抳 

翅 pakṣi

博乞史(二合) 

翅翎 pakṣipatara

博乞沙(二合)跛怛啰 

尾 purthi

补㗚体(二合) 

熟 pāka

播(引)迦 

生 āma

阿(引)么 

趣 kaya

迦也六趣也 

畜生 paśutri波戍又咥哩也遇庾儞 yaguyuni

象 sasthitagaja

萨悉体多(二合)又誐惹 

牛 bhreda

陛例(二合)娜 

特牛 gama

誐么 

𤙤牛 gabi

誐尾 

水牛 mahiṣa

么𠰘沙 

骆驼 uṣṭra

乌瑟咤罗 

驴 garadagara

誐啰娜又誐罗 

羖羊 rthagara

啰他(二合)誐攞 

白羊 meṣa

谜沙 

羖羊 vakara

缚迦攞 

猪 sukara

苏迦攞 

狗 kukura

俱俱啰 

骡 vaisara

吠娑啰 

鹿 gṛga

[止/疑]㗚 

马 aśva

阿湿缚 

草马 vaṇabi

缚拏尾 

乘 yana

夜曩 

中国 madhyadeśa

么驮也泥舍 

边地 pratyatika

钵啰(二合)底也(二合)底迦 

边地人 divcha

宜例车 

处处 sthane

萨他泥 

汉国 cīnadeśa

支那泥舍 

天竺国 indudeśa

𠰘怒(上)泥舍 

波斯 pārasi

波(引)啰悉 

突厥 trūsakagana

覩噜娑迦又誐曩 

胡 sulī

苏哩 

罽宾 karpiśaya

劫比舍也 

吠火 tukhara

覩佉罗 

龟兹 kucīna

俱支曩 

于阗 korttana

矫(引)㗚多(二合)曩 

吐蕃 bhuṭa

仆咤 

崐崘 jipāttala

儞波(引)多(重)攞 

高丽 mukuri

畒俱理 

乌长 udyana

乌儞也曩 

摩伽陀国 magadabiṣa摩誐娜尾沙野 ya

王舍 rājakṛhi

啰惹讫哩(二合)𠰘 

舍卫 śravasthi

室啰(二合)缚悉地(二合) 

迦毘罗城 kabilava迦尾攞缚娑多(二合) sta

迦闪弭 kaśamira

迦闪弭啰 

京师 kumudana

矩畒娜曩 

吴 paravada

播啰缚娜 

蜀 amṛdu

阿弭里努 

神 hevata

系缚哆 

鬼 bhuta

步多 

天女 devakanya

泥缚迦儞也 

鬼 piśaci

比舍旨 

干闼婆 gandharva

彦达闼缚 

鸠槃荼 kumbhaṇa

鸠满拏 

夜叉 yakṣa

药乞叉 

罗刹 rākṣa

罗(引)察婆 

阿修罗 asura

阿素洛 

富单那 pūtaya

布单那 

迦咤富单那 kaṭapū

迦咤布单那 

紧那罗

摩睺罗伽 mahoraga

摩护罗誐 

迦娄罗 garuṇa

[(萨-文+(立-一))/木]噜拏 

仙 riṣi

哩始 

兽 mṛga

没里(二合)誐 

师子 sīgha

枲伽 

虎 vyakara

弭也(二合)竭啰 

鹿 śamala

舍么攞 

狼 ruha

噜贺 

犲 rikṣa

哩乞沙(二合) 

狗 citra

指怛罗(二合) 

兔 ṣiṣika

始始迦 

鼠 muṣaka

母蔗迦 

凶狼 nakura

曩矩攞 

麝 kastura

迦萨吐(二合)啰 

犀 khaca

佉作(上) 

麞 hariṇa

贺哩拏 

猴 makara

么迦罗 

猫 ciṭara

指咤罗 

熊 varaha

缚啰贺 

獭 udra

乌捺罗(二合) 

狐 jamaṅka

惹帽迦 

龙 naga

曩誐 

鹅 hadsa

贺捺娑(二合) 

鸭 adi

阿腻 

龟 kurma

俱罗么(二合) 

蛤 śukti

戍吉底 

螺 śaṅkha

舍佉 

鼈 karcapa

迦啰娑(二合)波 

鱼 masa

么娑 

蛭 jaruka

惹噜迦 

虾蟇 majoka

曼榒(尼曲反)迦 

蟹 karkaṭa

迦罗迦(二合)咤 

金翅鸟 garuṇa

[(萨-文+(立-一))/木]噜拏(前已有之) 

凤 jvāya

尔缚尔缚也 

鹰 pārasa

播(引)野细 

雀 cabika

折微迦 

蝙辐 caramacabika

折罗么折微迦 

鵄 irikaarya

伊理迦又阿梨耶 

鸽 pāravata

播(引)罗缚多 

鸡 kukkuṭa

矩罗俱(二合)咤 

鷰 martai

么罗他(二合)伊 

鹊 karāi

迦啰(引)伊 

乌 kakāka

迦迦(去)(引)迦 

鹳 tyeku

滞(引)矩 

鸖 ruja

噜喏 

孔雀 mayura

么庾啰 

雉 titira

底底罗 

鸳鸯 cakaraska

折迦罗娑迦 

雁鸥 krodha

俱噜闼(上) 

鹦鹉 śuka

戍迦 

虫 praṇa

钵啰(二合)拏 

虵 sapa

萨跛 

蝎 mṛśveka

没里(二合)室制迦 

蝇 makṣi

么乞史(二合) 

蜂 makṣika

么乞史(二合)迦 

蝉 cirra

质罗(重) 

䖟 dadasa

娜娜娑 

蜘蛛 korya

句里也 

鼠 

妇佉罗 

萤火 khanyetaka

佉儞曳(二合)多迦 

蚯蚓 rumisucaka

噜弭苏折迦 

蝼蛄 joṣa

榒(尼曲反)沙 

𧏙蜋 kṛṣkasabhuramasucaka

讫里(二合)瑟拏(二合)娑婆罗么苏折迦 

蚁子 pipṛka

比辟里迦 

几 rikṣi

里乞史(二合) 

虱 yuśa

庾舍 

蚤 piṣuka

比数迦 

壁虱 maṃśuṇa

满戍拏 

枣 sici

悉止 

树 mṛkṣa

没力讫沙 

杏 āśaniku

阿(引)舍儞矩 

桃 āru

阿(引)噜 

李 birasena

尾啰细曩 

梨 ṭanasa

咤那娑 

柰 divvata

比㘑缚多 

石榴 dadima

娜捻(儞屈反)么 

白杨 āṣṇava

阿(引)[(雪-雨+匕)*ㄆ]拏缚(二合) 

青桐 triparṇi

怛里(二合)跛哩抳(二合) 

胡桃 akmira

阿乞弭(二合)啰 

柳 cetaṣa

制多沙 

黄桐 paṭara

波咤攞 

柿 tyaṃtusa

底孕覩娑 

松 ciṇa

止拏 

栢 panamaka

钵那么迦 

槐 raṣṭa

罗瑟咤(二合) 

苦栋 dhaḥva

溺缚 

枇杷 tutbhanābi

覩怛婆(二合)那(引)毘 

莲 padma

钵纳么 

藕 mariṇāla

摩哩拏(引)攞 

荆 kaṃcaka

建折迦 

药 bhaiṣajya

毘[(雪-雨+匕)*ㄆ]社 

蒲桃 drakṣi

捺罗(二合)乞史 

𦬔 cibiṇa

止毘拏 

菱 śṛhoṭaka

舍哩(二合)虎咤迦 

甘蔗 ikṣu

壹乞刍(二合) 

乌麻 tila

底攞 

麻 vaṅga

傍(上)誐 

蔓菁 guguru

遇遇噜 

葵 suvacara

素韈者罗 

苦菜 kacamāci

迦者麻(引)指 

苽 rae

啰曀 

苜蓿 svista

萨止(二合)萨多(二合) 

冬苽 kimaṇa

禁满拏 

䓗 palaṇa

波攞拏 

蒜 laśuna

攞戍曩 

药 (前已有之)

大黄 padmacari

钵纳么(二合)者哩 

天门冬 śatāvari

舍多(引)缚哩 

黄精 kṣirakāke乞施(二合)啰迦(去)罽微 bi

地黄 pitapaca

辟多波者 

昌蒲 vaca

缚者 

𦾧蓣 maṅgavarṇi

瞢誐缚㗚腻(二合) 

菊 dravaṇa

捺罗(二合)缚拏 

甘艸 madhuyaṣṭi

么度野瑟置 

牛膝 apamarga

阿波么啰誐(二合) 

蒺䔧 kākṣura

矫乞[卄/(雪-雨+(雪-雨))](二合)啰 

枸杞 upaidama

乌背娜么 

升麻 kṛṣṇa

讫里(二合)瑟拏(二合) 

[木*(尤-尢+升)] vrū

没噜 

诃梨勒 hlatake

贺唎怛系 

毘醯勒 bivetaka

尾吠怛迦 

庵摩勒 amalaka

阿摩攞迦 

姜 adraka

阿捺啰迦 

干姜 śrīgavera

室哩(二合)誐吠啰 

胡[木*(尤-尢+升)] mṛca

摩哩者 

毕钵 pipṛ

比钵理 

香附子 mustaka

母萨怛(二合)迦 

菁蘘 papaṭa

波橎咤 

酢草 cidgali

只泥誐(二合)理 

缩砂蜜 sukṣimera

素乞史(二合)谜啰 

秦胶 tramaṇa

怛啰耶么拏 

沙磄 gunu

遇怒 

戎盐 sedhamaṃ

细驮满 

乌盐 kuṣṭala讫里(二合)瑟拏(二合)攞缚拏 vaṇa

弓 dhanuṣa

驮怒沙 

箭 kāṇu

劒(引)努 

幡 pataka

波哆迦 

射 kṣipa

乞施(二合)波 

棑 phana

颇曩 

太刀 kharga

竭誐 

刀 āyudha

阿庾驮 

锥 ara

阿啰 

刀子 rirya

㗚唎也(二合) 

镰 datraṃ

娜怛嚂 

矟 

诳(上)多 

槊 paśa

幡舍 

戟 triśola

怛力戍攞 

斫 cchinda

嗔(上)驮 

旗 kātu

计都 

伤 kṣita

乞史多 

囊 veṣṭita

吠瑟致多 

幢 ddhaja

驮缚(二合)若 

甲 sanāha

三(去)曩(引)贺 

旗纛 śiga

始誐 

幢 ketu

计覩 

𫔌鉴 ṣalabharu

沙攞婆噜 

鞭 lata

攞哆 

杖 lakuṭa

攞矩咤 

轮 kuntucakra

桾都又斫讫啰 

棑 phara

颇啰 

[索-十+?] ṣabhameśa

沙诃茗舍 

越斧 paraśu

跛罗戍 

斧 kuṭarra

矩蛇啰(重) 

纲 jala

喏攞 

钩 aṅkuśa

鸯俱者 

绳 rajju

啰日乳 

羂索 pāśa

播(引)舍 

铁枪 śasatrakela

设萨怛啰(二合)计攞 

轮 cakra

斫羯啰(前已有之) 

枷 kudaṇa

矩娜拏 

鏁 nigacu

儞誐主 

械 haṇi

贺柅 

胄 nikhvata

儞佉缚(二合)多 

铃 kaṃkaṇi

建迦抳 

窜 śakti

设羯底(二合) 

螺 (前已有之)

鼓 bheridatu

陛哩又云娜覩 

鑺 kaṇitra

迦柅怛啰(二合) 

锯 karamatra

迦罗波怛罗 

凿 nehani

宁贺儞 

器 bhāja

婆(去)(引)惹 

盘 kala

系攞 

盌 kāṭura

迦(去)(引)柱啰 

杓 caṭu

者柱 

匙 kalācika

迦攞(引)指迦 

瓶 kurala

矩逻攞 

瓫 kalaśi

迦攞始 

大瓫 śila

始攞 

瓫 kubhaṃ

矩盘 

盆 ṇara

拏攞 

𣶶鑵 kuṇḍakara矩抳又云羯啰迦 ka

齿木 datakaṣṭa

娜哆家瑟姹 

釜 haṇi

贺柅 

铛 karahi

迦啰𠰘 

钵 pattra

钵怛罗(二合) 

舍 gra

伽罗 

酸枣 vadara

缚娜罗 

墙 prakara

钵嚩(二合)迦罗 

柱 bitistambha

毘底又云萨耽(二合)婆 

椽 karyaṃśa

迦里孕舍 

梁 vadśa

缚娜舍(二合) 

砌 ravana

啰缚曩 

门 ddhāra

娜缚(引)啰 

门扉 ddharatra

娜缚(二合)啰怛啰 

开 śrūti

室啰底 

閇 ibhdrakelaka

印捺罗(二合)计攞迦 

庭 agigana

阿疑誐曩 

甎台 bhiṇṭa

频咤 

鏁 śaṅkaratra

商羯罗又怛罗 

钥匙 pgitra

閇疑(二合)怛罗 

基 miṇa

弭拏 

洋阶 rthika

栗体迦 

园 怛罗(二合)儞也曩又云阿啰(引)么(前有之) tradyanaarama

佛堂 śatvakuri

设怛缚(二合)矩里 

经堂 dharmmakuri

达么矩理 

殿 gandhakuṭa

𧃯驮矩咤(此云香殿台也舍义甬义台义) 

浮图 stubha

素覩波 

像 pratimā

钵罗底么 

塔 cetṛ

制怛里(二合) 

库 gaṃja

彦喏 

藏 kuśapiṭaka

句舍又比咤迦 

仓 kuṣṭi

句瑟耻 

店 prasara

钵罗娑罗 

市 haṭa

贺咤 

道场 voddhimaṇḍala

菩提曼拏攞 

椻 maṃjuṣa

曼乳沙 

盖 patra

跛怛攞 

衣 cīvara

至缚罗 

扇 skadava

萨迦捺嚩 

阁 kaha

迦诃 

驿 sphanaśala

娑颇(二合)曩舍攞 

衣 vastra

缚萨怛罗 

[彰-章+示] kuratu

矩罗覩 

袴 tsanthaya

怛参(二合)他耶 

裈 calanakime者攞曩又云禁铭曩 na

腰带 bhadra

跋捺罗 

长被 śāra

舍(引)罗 

裙 śaṭaka

舍咤迦 

瓶 karaka

迦罗迦 

靴 kavaṣi

迦缚史 

钏 kaṭi

迦知(上) 

袋 praseva

钵罗世缚 

耳珰 karṇavarṇa

迦啰拏(二合)缚㗚拏 

璎珞 haraṃ

诃蓝 

卧具 śeyanāsanaṃ

世耶那萨喃 

倚带 ayapaṭa

阿也钵咤 

宝 kaṃśi

建始 

𩒐 varṇa

缚㗚拏 

鬘 māla

么(引)攞 

冠 mukuṭa

目矩咤 

帷幔 

叶摩尼 

[厂@复] panu

波怒 

箱 metra

閇怛啰啰 

箸 parihya

波哩贺也(二合) 

脱 piṇa

砒(去)拏 

置 dhati

闼尾 

镜 adarśa

阿娜喇舍 

盖 cchaḥttra

车怛罗(前有之) 

裹 saṃvartita

散缚㗚底哆 

盛 vartabharaṇa

缚哩多又婆啰拏 

干 śuṣka

戍沙迦(二合) 

湿 adra

阿捺啰(二合) 

炙 tavai

怛吠(无背反) 

巢 araya

阿罗野 

舍 gṛha

疑叻诃 

厅 paśala

跛舍攞 

窟 gambha

彦(引)婆 

孔 cchibhdra

嗔(上)捺啰(二合) 

厨 bhaktiśali

婆迦底(二合)舍理 

厕 vacakuri

缚折矩理 

楼阁 komana

候么曩 

楼 kama

迦么 

帐轝 bumaka

蒲莫迦 

硙 yaṃtra

焰怛啰(二合) 

杖 yaṣṭi

野瑟征(二合) 

鞭 kṣima

乞施(二合)波 

瓦 kamaraśara迦波罗又云舍啰缚 va

梯 ciṇi

始尼 

机 piṇi

庇柅 

器 bhājana

婆喏曩 

拂 vāramyacena

缚(引)罗弭也制曩 

旋历 brama

没罗(二合)么 

动 kaṃpatibhaca劒波底又云婆者罗 ra

跳 papula

波补攞 

屈 vedi

吠腻 

缠 paribiṣṭa

波里尾瑟咤 

申 prasagi

钵啰(二合)娑疑 

仰著 utana

乌怛(引)曩 

覆著 ana

阿那 

倒 patita

波底多 

破 bhaga

婆誐 

抛 chaṇa

车拏 

厌 avaṣṭa

阿缚瑟咤(二合) 

飞 lavatikhagacaraṇa攞缚底又云佉誐者罗拏又云阿(引)迦舍誐么曩 ākaśagamana

洗 snāta

萨那(二合)(引)多 

濯 prakṣamuṃṣi

钵啰讫沙门史 

浮 pṣeva

波晒(二合)缚 

晒 suṣṇa

素沙拏 

涤钵 prakaṣaṇiya

钵啰揭沙抳也 

钻 pacaṃ

波赞 

剌 caṃpa

占(上)波 

坚 sara

娑罗 

脆 kṛnta

讫陵(二合)(上)多 

杂 ākerṇa

阿(引)计㗚拏(二合) 

乐 vibhuti尾[□@长]步底又云马瑳缚 macava

悭 lobha

路婆 

懊恼 cittapiṇa

指多(去)疵拏 

须臾 kṣana

乞沙(二合)拏刹那也 

涌 onnaha

奥曩(重)贺 

波 utma

乌怛么(二合) 

沸 kaṭata

迦姹多 

左 vāma

缚(引)么 

右 nakṣiṇa

娜乞史(二合)拏(亦南也) 

前 agrata

阿誐啰(二合)多 

后 dapṭata

娜比咤(二合)多 

漂 panīneda

跛柅宁娜 

溺 panīhara

跛柅贺啰 

险隘 biṣama

尾沙么 

赞 aṇapraśa阿拏钵罗(二合)舍娜娑(二合) dsa

詈 gāri

誐(引)理 

轻毁 paribhuta

波哩步多 

为去 śanaka

舍那迦 

戏 parihaṣya

波哩贺沙也(二合) 

抃 vedari

吠娜哩 

长 jyeṣṭa

滞(他制反)瑟咤(二合) 

幼 kaṭiṣa

羯知沙 

兄 jyeṣṭatrabhrata

滞瑟咤(二合)婆罗(二合)多 

弟 katmabhrata

迦怛么婆啰多 

叔伯二名 pitre

比怛[款-欠+余](二合) 

伯 jyeṣṭapi滞(准上)瑟姹(二合)比怛[款-欠+余](二合) tre

叔 kaṭipitre

迦知比怛[款-欠+余] 

祖母 pitamahi

比多么𠰘 

外祖母 matamahi

么多么𠰘 

阿嫂 jyeṣṭabhra滞(去)瑟姹(二合)波罗(二合)尔 ni

弟妇 kaṭibhrani

迦知婆罗(二合)尔 

甥 taganeya

多誐泥也 

翁 pitriya

比咥哩也 

舅 matula

么覩攞 

梵语杂名(终)

确定
取消
确定
取消