No. 854

胎藏梵字真言上卷

洒净真言。

namaḥsamantabuddhānāṃapratisamegaganasamesamantānugateprakṛtiviśuddhedharmadhātuviśodhanisvāhā

持地真言曰。

namaḥsamantabuddhānāṃsarvatathāgatādhiṣṭānādhiṣṭiteacalevimalesmaraṇeprakṛtipariśuddhesvāhā

持香水真言曰(押纸。已下经二具缘品)。

namaḥsamantabuddhānāṃagnayesvāhā

略奉持护摩真言曰。

namaḥsamantabuddhānāṃaḥmahāśāntigataśāntikarapraśamadharmanirjjataabhāvasvāhāvadharsasanāprāptasvāhā

大力大护明妃真言曰。

namaḥsarvatathāgatebhyosarvabhayavigatebhyaḥviśvamukhebhyaḥsarvathāhaṃkhaṃrakṣamahāvalesarvatathāgatapuryenijjatehūṃhūṃtrāṭtrāṭapranihatesvāhā

入佛三昧耶真言曰。

namaḥsamantabuddhānāṃasametrisamesamayesvāhā

法界生真言曰。

namaḥsamantabuddhānāṃdharmadhatusvāhāvakohaṃ

金刚萨埵真言曰。

namaḥsamantavajraṇāṃvajratmakohaṃ

金刚铠真言曰。

namaḥsamantavajraṇaṃvajrakavacahūṃ

如来眼真言曰。

namaḥsamantabuddhānāṃtathāgatācakṣurvyavalokayasvāhā

涂香真言曰。

namaḥsamantabuddhānāṃviśuddhagandhodbhavasvāhā

华供养真言曰。

namaḥsamantabuddhānāṃmahāmaitryabhyudgatesvāhā

烧香真言曰。

namaḥsamantabuddhānāṃdharmadhatvanugatesvāhā

饮食真言曰。

namaḥsamantabuddhānāṃararakararavalirdademahāvaliḥsvāhā

灯明真言曰。

namaḥsamantabuddhānāṃtathāgatārcispharaṇavabhāsanagaganaudāryasvāhā

阏伽真言曰。

namaḥsamantabuddhānāṃgaganasamāsamasvāhā

如来顶相真言曰。

namaḥsamantabuddhānāṃgaganānantaspharaṇaviśuddhadharmanijjatesvāhā

如来甲真言曰。

namaḥsamantabuddhānāṃpracaṇḍavajrajvālavisphurahūṃ

如来舌真言。

namaḥsamantabuddhānāṃmahāmahātathāgatājihvasatyadharmapratiṣṭitasvāhā

如来圆光真言曰。

namaḥsamantabuddhānāṃjvālāmālinitathāgatārcisvāhā

无碍力真言曰(押纸云。已下第二卷普通真言藏品)。

namaḥsamantabuddhānāṃsamatānugatavarajadharmanirjatamahāmahasvāhā

弥勒菩萨真言曰。

namaḥsamantabuddhānāṃajitaṃjayesarvasatvāśayānugatasvāhā

虚空藏真言曰。

namaḥsamantabuddhānāṃakāśasamatānugatāvicitrāṃbaradharasvāhā

除盖障真言曰。

namaḥsamantabuddhānāṃaḥsatvahitābhyudgatatraṃtraṃraṃraṃsvāhā

观自在真言曰。

namaḥsamantabuddhānāṃsarvatathāgatāvalokitakarūṇamayarararahūṃjaḥsvāhā

得大势至真言曰。

namaḥsamantabuddhānāṃjajasaḥsvāhā

多罗尊真言曰。

namaḥsamantabuddhānāṃkarūṇedbhavetāretāriṇisvāhā

毘俱胝真言曰。

namaḥsamantabuddhānāṃsarvabhayatrāhūṃsphaṭyasvāhā

白处尊真言曰。

namaḥsamantabuddhānāṃtathāgataviṣayasaṃbhavepadmamālinisvāhā

何耶揭嘌嚩真言曰。

namaḥsamantabuddhānāṃhūṃkhādaḍhaṃjaṃsphaṭyasvāhā

地藏菩萨真言曰。

namaḥsamantabuddhānāṃhahahasutanusvāhā

文殊师利真言曰。

namaḥsamantabuddhānāṃhehekumārakavimuktipathasvitasmarapratijñāṃsvāhā

金刚手真言曰。

namaḥsamantavajraṇaṃcaṇḍamahāroṣaṇahūṃ

忙莾计真言曰。

namaḥsamantavajraṇaṃtriṭatriṭajayaṃtisvāhā

金刚锁真言曰。

namaḥsamantavajraṇaṃhūṃbandhabandhayamoṭamoṭayavajredbhavesarvattrāpratihatesvāhā

金刚月靥真言曰。

namaḥsamantavajraṇaṃhrīṃhūṃphaṭasvāhā

金刚针真言曰。

namaḥsamantavajraṇaṃsarvadharmmanivedhanivajrasucivaradesvāhā

一切持金刚真言曰。

namaḥsamantavajraṇaṃhūṃhūṃhūṃphaṭphaṭjaṃjaṃsvāhā

一切奉教真言曰。

namaḥsamantavajraṇaṃhehehiṃcirāyasigṛhṇagṛhṇakhādakhādaparipūrayasarvakiṃkarāṇaṃsvāpratijñāsvāhā

释迦牟尼真言曰。

namaḥsamantabuddhānāṃsarvakleśanisanasarvadharmmavaśirāpraptagaganasamāsamasvāhā

毫相真言曰。

namaḥsamantabuddhānāṃvarādevaraprāptehūṃ

一切诸佛顶真言曰。

namaḥsamantabuddhānāṃvaṃvaṃvaṃhūṃhūṃphaṭsvāhā

无能胜真言曰。

namaḥsamantabuddhānāṃdhriṃdhriṃriṃriṃjiṃjiṃsvāhā

无能胜妃真言曰。

namaḥsamantabuddhānāṃapārājitejayaṃtitaḍitesvāhā

地神真言曰。

namaḥsamantabuddhānāṃpṛthivyaisvāhā

毘纽天真言曰。

namaḥsamantabuddhānāṃviṣṇavesvāhā

伊舍那天真言曰。

namaḥsamantabuddhānāṃrūdrayāsvāhā

风神真言曰。

namaḥsamantabuddhānāṃvāyavesvāhā

六美音天。

namaḥsamantabuddhānāṃsurasvātyaisvāhā

罗刹主真言曰。

namaḥsamantabuddhānāṃrākṣasādhipatayesvāhā

四阎魔真言曰。

namaḥsamantabuddhānāṃvaivasvatāyasvāhā

三死王真言曰。

namaḥsamantabuddhānāṃmṛtyavesvāhā

黑夜神真言曰。

namaḥsamantabuddhānāṃkālarāttrīyesvāhā

七母等真言曰。

namaḥsamantabuddhānāṃmatṛbhyaḥsvāhā

释提桓因真言曰。

namaḥsamantabuddhānāṃśakrayasvāhā

嚩噜拏龙真言曰。

namaḥsamantabuddhānāṃamāṃpatayesvāhā

五梵天真言曰。

namaḥsamantabuddhānāṃprajapatayehā

日天真言曰。

namaḥsamantabuddhānāṃadityāyasvāhā

月天真言。

namaḥsamantabuddhānāṃcandrāyasvāhā

十诸龙真言。

namaḥsamantabuddhānāṃmeghaśanīyesvāhā

难陀跋难陀真言曰。

namaḥsamantabuddhānāṃnandepanandayasvāhā

虚空眼明妃真言曰。

namaḥsamantabuddhānāṃgaganavaralakṣaṇegaganasamayasarvatodgatābhisārasaṃbhavejvālanāmoghānāṃsvāhā

不动主真言曰。

namaḥsamantavajraṇaṃcaḍomahāroṣaṇa

sphaṭyahūṃttrakahāṃmāṃ

降三世真言曰。

namaḥsamantavajraṇaṃhahahavismayesarvatathāgatāviṣayasaṃbhavattrailokyavijayahūṃjaḥsvāhā

声闻真言曰。

namaḥsamantabuddhānāṃketupratyayavigatakarmanirjatahūṃ

缘觉真言曰。

namaḥsamantabuddhānāṃvaḥ

普一切诸佛菩萨心真言曰。

namaḥsamantabuddhānāṃsarvabuddhābodhisatvahṛdayaṃnyāveśaniṃnamaḥsarvavidesvāhā

普世明妃真言曰。

namaḥsamantabuddhānāṃlokālokākarāyasarvadevagayakṣagandharvāasuragarūḍakiṃdaramahāragādihṛdayānyākarṣayavicitragatisvāhā

一切诸佛真言曰。

namaḥsamantabuddhānāṃsarvathāvimativikiraṇādharmadhātunirjatasaṃsaṃhasvāhā

不可越守护门真言曰。

namaḥsamantabuddhānāṃḍardharṣamahāroṣaṇakhādayasarvāṃtathāgatājriṃkurūsvāhā

相向守护门真言曰。

namaḥsamantabuddhānāṃabhimukhahemahāpracaḍoabhimukhāgṛhṇakhadayakicirayasisamayamanusmarasvāhā

大结界真言曰。

namaḥsamantabuddhānāṃsarvattranugatevanvayasīmaṃmahāsamayanirjatesmaraṇaapratihadedhakadhakacaracaravanvadaśaddiśaṃsarvatathāgatāḍajñātepravaradharmaladdhabijayebhagavatibikurūbikulelelipurisvāhā

菩提心真言。

bodhia

菩提行真言。

caryāā

成菩提真言曰。

saṃbodhiaṃ

涅槃真言曰。

nirvāṇaaḥ

降三世真言曰。

namaḥsamantavajraṇaṃtralokyabijayahāḥ

不动尊真言曰。

namaḥsamantavajraṇaṃ

无动尊真言曰。

acalanathāḥ

除盖障真言曰。

sarvanīvaraṇabiṣkābhī

除盖障真言曰。

namaḥsamantabuddhānāṃaḥ

观自在真言曰。

avalokiteśvarasaḥ

金刚手真言曰。

vajrapāṇivajraṇaṃvaḥ

文殊师利真言曰。

muṃjuśrībuddhanāṃmaṃ

虚空眼真言曰。

gaganalocanāgaṃ

法界真言曰。

dharmadhātraḥraṃ

大勤勇真言。

mahāvīraḥkhaṃ

水自在真言曰。

jalaiśvarājaṃ

多罗尊真言曰。

tārādevītaṃ

毘俱胝真言曰。

bhyaḥbhṛkuṭī

得大势至真言曰。

saṃmahāsvāmaprāptaḥ

白处尊真言曰。

paṃpaḍeravāsinī

何耶揭嘌嚩真言曰。

haṃhayagrīvaḥ

耶输陀罗真言曰。

yaṃyaśodharā

宝手真言。

saṃratnapāṇi

光网真言曰。

jaṃjalinīprabha

释迦牟尼真言曰。

bhaḥśakyamuni

□佛顶真言曰。

hūṃhūṃsaṃhuṃhūṃṭrūṃuṣṇīṣatrayaṃ

白伞盖佛顶真言曰。

laṃsitātapatra

胜佛顶真言曰。

śaṃjayoṣṇīṣa

最胜佛顶真言曰。

śīsīvijayoṣṇīṣa

光聚佛顶真言。

trīṃtejerāśi

除障佛顶真言。

hraṃvikiraṇapaṃcoṣṇīṣa

世明妃真言曰。

taṃhaṃpaṃhaṃyaṃbidyārāṣṇīloke

无能胜真言曰。

huṃaparājirā

地神真言曰。

bipṛthivī

计设尼真言曰。

kilikeśinī

乌婆计设尼真言曰。

diliupakeśinī

质多罗童子真言曰。

milicitrā

财惠童子真言曰。

hilivasumati

除疑怪真言曰。

hasanāṃhaukuhalinaḥ

施一切众生无畏真言曰。

rasanāṃsarvasatvābhayaṃdade

除一切恶趣真言曰。

sanaṃsarvapāyājahaḥ

哀愍惠真言曰。

sanaṃ

大慈生真言。

ṭhaṃmahāmaitryabhyudgata

大□缠真言曰。

yaṃmahākarūṇāpratita

除一切热恼真言曰。

īrvadāhapraśamina

不可思议真言曰。

ūacintyamatidatta

地藏旗真言曰。

hahahabisarvaśāparipūrākasvāhā

宝处真言曰。

daṃjaṃratnakara

宝手真言曰。

ṣaratnapāṇi

持地真言曰。

ṅaṃdharaṇinvarañaṃ

宝印手真言曰。

phaṃratnamudrāhasta

坚固意真言曰。

ṇāṃdṛḍhadhyāśaya

虚空无垢真言曰。

haṃgaganāmala

虚空惠真言曰。

riṃgaganamate

清净惠真言曰。

gataṃbiśuddhamate

行□真言曰。

dhiraṃritramate

□惠真言曰。

sirabuddhe

□。

śrīhavraṃkirāṇā

诸菩萨所说真言曰。

kṣaḥḍatarayaṃkaṃyathoktabodhisatvā

净居真言曰。

namoramadharmasaṃbhavabibhavakathanasaṃsaṃsatesvāhā

净居天真言曰。

śuddhovahā

罗刹婆真言曰。

kraṃkerirākṣasa

诸荼吉尼真言曰。

hrīḥhaḥḍakinīnāṃ

药叉女真言曰。

yakṣabidyādhariyakṣiṇīnāṃ

诸毘舍遮真言曰。

picipicipiśācinīnāṃ

诸部多罗真言曰。

guṃīguimaṃsaṃtebhūtānāṃ

诸阿修罗真言曰。

raṭaṃraṭaṃdhvaṃtaṃmraaapra

诸摩睺啰伽真言曰。

rāgaralaṃviṃraliṃ

摩睺罗伽真言曰。

mahoraga

诸紧那罗真言曰。

hakhasanaṃbihasanaṃkintaraṇāṃ

诸人真言曰。

icchāparaṃmaḍomayemesvahāmanuṣyaṇaṃṭha

无所不至真言曰 已下第三卷(押纸云。已下第三卷悉地出现品)。

namaḥsarvatathāgarebhyobiśvamukhebhyaḥsarvathāaāaṃaḥ

□空藏明妃真言曰。

namaḥsarvatathāgatebhyoviśvamukhebhyaḥsarvathākhaṃudgatespharahīmaṃgaganakaṃsvāhā

满足一切金刚字句真言曰。

namaḥsamantabuddhānāṃaḥbirahūṃkhaṃ

无碍力明妃真言曰(押纸云。已下第三卷转字轮マタラ行品)。

tadyathāgaganasameapratisamesarvatathāgatāsantatṛgagaganasama varalakṣaṇesvāhā

救世者真言曰。

namaḥsamantabuddhānāṃa

无能害力明妃真言曰。

namaḥsarvatathāgatebhyaḥsarvamukhebhyaḥasameparameacalegaganesmaraṇesarvatrānugatesvāhā

置字句。

namaḥsamantabuddhānāṃmaṃ

已下第四卷。

确定
取消
确定
取消