namaḥsamantabuddhānāṃapratisamegaganasamesamantānugateprakṛtiviśuddhedharmadhātuviśodhanisvāhā
持地真言曰。
namaḥsamantabuddhānāṃsarvatathāgatādhiṣṭānādhiṣṭiteacalevimalesmaraṇeprakṛtipariśuddhesvāhā
持香水真言曰(押纸。已下经二具缘品)。
namaḥsamantabuddhānāṃagnayesvāhā
略奉持护摩真言曰。
namaḥsamantabuddhānāṃaḥmahāśāntigataśāntikarapraśamadharmanirjjataabhāvasvāhāvadharsasanāprāptasvāhā
大力大护明妃真言曰。
namaḥsarvatathāgatebhyosarvabhayavigatebhyaḥviśvamukhebhyaḥsarvathāhaṃkhaṃrakṣamahāvalesarvatathāgatapuryenijjatehūṃhūṃtrāṭtrāṭapranihatesvāhā
入佛三昧耶真言曰。
namaḥsamantabuddhānāṃasametrisamesamayesvāhā
法界生真言曰。
namaḥsamantabuddhānāṃdharmadhatusvāhāvakohaṃ
金刚萨埵真言曰。
namaḥsamantavajraṇāṃvajratmakohaṃ
金刚铠真言曰。
namaḥsamantavajraṇaṃvajrakavacahūṃ
如来眼真言曰。
namaḥsamantabuddhānāṃtathāgatācakṣurvyavalokayasvāhā
涂香真言曰。
namaḥsamantabuddhānāṃviśuddhagandhodbhavasvāhā
华供养真言曰。
namaḥsamantabuddhānāṃmahāmaitryabhyudgatesvāhā
烧香真言曰。
namaḥsamantabuddhānāṃdharmadhatvanugatesvāhā
饮食真言曰。
namaḥsamantabuddhānāṃararakararavalirdademahāvaliḥsvāhā
灯明真言曰。
namaḥsamantabuddhānāṃtathāgatārcispharaṇavabhāsanagaganaudāryasvāhā
阏伽真言曰。
namaḥsamantabuddhānāṃgaganasamāsamasvāhā
如来顶相真言曰。
namaḥsamantabuddhānāṃgaganānantaspharaṇaviśuddhadharmanijjatesvāhā
如来甲真言曰。
namaḥsamantabuddhānāṃpracaṇḍavajrajvālavisphurahūṃ
如来舌真言。
namaḥsamantabuddhānāṃmahāmahātathāgatājihvasatyadharmapratiṣṭitasvāhā
如来圆光真言曰。
namaḥsamantabuddhānāṃjvālāmālinitathāgatārcisvāhā
无碍力真言曰(押纸云。已下第二卷普通真言藏品)。
namaḥsamantabuddhānāṃsamatānugatavarajadharmanirjatamahāmahasvāhā
弥勒菩萨真言曰。
namaḥsamantabuddhānāṃajitaṃjayesarvasatvāśayānugatasvāhā
虚空藏真言曰。
namaḥsamantabuddhānāṃakāśasamatānugatāvicitrāṃbaradharasvāhā
除盖障真言曰。
namaḥsamantabuddhānāṃaḥsatvahitābhyudgatatraṃtraṃraṃraṃsvāhā
观自在真言曰。
namaḥsamantabuddhānāṃsarvatathāgatāvalokitakarūṇamayarararahūṃjaḥsvāhā
得大势至真言曰。
namaḥsamantabuddhānāṃjajasaḥsvāhā
多罗尊真言曰。
namaḥsamantabuddhānāṃkarūṇedbhavetāretāriṇisvāhā
毘俱胝真言曰。
namaḥsamantabuddhānāṃsarvabhayatrāhūṃsphaṭyasvāhā
白处尊真言曰。
namaḥsamantabuddhānāṃtathāgataviṣayasaṃbhavepadmamālinisvāhā
何耶揭嘌嚩真言曰。
namaḥsamantabuddhānāṃhūṃkhādaḍhaṃjaṃsphaṭyasvāhā
地藏菩萨真言曰。
namaḥsamantabuddhānāṃhahahasutanusvāhā
文殊师利真言曰。
namaḥsamantabuddhānāṃhehekumārakavimuktipathasvitasmarapratijñāṃsvāhā
金刚手真言曰。
namaḥsamantavajraṇaṃcaṇḍamahāroṣaṇahūṃ
忙莾计真言曰。
namaḥsamantavajraṇaṃtriṭatriṭajayaṃtisvāhā
金刚锁真言曰。
namaḥsamantavajraṇaṃhūṃbandhabandhayamoṭamoṭayavajredbhavesarvattrāpratihatesvāhā
金刚月靥真言曰。
namaḥsamantavajraṇaṃhrīṃhūṃphaṭasvāhā
金刚针真言曰。
namaḥsamantavajraṇaṃsarvadharmmanivedhanivajrasucivaradesvāhā
一切持金刚真言曰。
namaḥsamantavajraṇaṃhūṃhūṃhūṃphaṭphaṭjaṃjaṃsvāhā
一切奉教真言曰。
namaḥsamantavajraṇaṃhehehiṃcirāyasigṛhṇagṛhṇakhādakhādaparipūrayasarvakiṃkarāṇaṃsvāpratijñāsvāhā
释迦牟尼真言曰。
namaḥsamantabuddhānāṃsarvakleśanisanasarvadharmmavaśirāpraptagaganasamāsamasvāhā
毫相真言曰。
namaḥsamantabuddhānāṃvarādevaraprāptehūṃ
一切诸佛顶真言曰。
namaḥsamantabuddhānāṃvaṃvaṃvaṃhūṃhūṃphaṭsvāhā
无能胜真言曰。
namaḥsamantabuddhānāṃdhriṃdhriṃriṃriṃjiṃjiṃsvāhā
无能胜妃真言曰。
namaḥsamantabuddhānāṃapārājitejayaṃtitaḍitesvāhā
地神真言曰。
namaḥsamantabuddhānāṃpṛthivyaisvāhā
毘纽天真言曰。
namaḥsamantabuddhānāṃviṣṇavesvāhā
伊舍那天真言曰。
namaḥsamantabuddhānāṃrūdrayāsvāhā
风神真言曰。
namaḥsamantabuddhānāṃvāyavesvāhā
六美音天。
namaḥsamantabuddhānāṃsurasvātyaisvāhā
罗刹主真言曰。
namaḥsamantabuddhānāṃrākṣasādhipatayesvāhā
四阎魔真言曰。
namaḥsamantabuddhānāṃvaivasvatāyasvāhā
三死王真言曰。
namaḥsamantabuddhānāṃmṛtyavesvāhā
黑夜神真言曰。
namaḥsamantabuddhānāṃkālarāttrīyesvāhā
七母等真言曰。
namaḥsamantabuddhānāṃmatṛbhyaḥsvāhā
释提桓因真言曰。
namaḥsamantabuddhānāṃśakrayasvāhā
嚩噜拏龙真言曰。
namaḥsamantabuddhānāṃamāṃpatayesvāhā
五梵天真言曰。
namaḥsamantabuddhānāṃprajapatayehā
日天真言曰。
namaḥsamantabuddhānāṃadityāyasvāhā
月天真言。
namaḥsamantabuddhānāṃcandrāyasvāhā
十诸龙真言。
namaḥsamantabuddhānāṃmeghaśanīyesvāhā
难陀跋难陀真言曰。
namaḥsamantabuddhānāṃnandepanandayasvāhā
虚空眼明妃真言曰。
namaḥsamantabuddhānāṃgaganavaralakṣaṇegaganasamayasarvatodgatābhisārasaṃbhavejvālanāmoghānāṃsvāhā
不动主真言曰。
namaḥsamantavajraṇaṃcaḍomahāroṣaṇa
sphaṭyahūṃttrakahāṃmāṃ
降三世真言曰。
namaḥsamantavajraṇaṃhahahavismayesarvatathāgatāviṣayasaṃbhavattrailokyavijayahūṃjaḥsvāhā
声闻真言曰。
namaḥsamantabuddhānāṃketupratyayavigatakarmanirjatahūṃ
缘觉真言曰。
namaḥsamantabuddhānāṃvaḥ
普一切诸佛菩萨心真言曰。
namaḥsamantabuddhānāṃsarvabuddhābodhisatvahṛdayaṃnyāveśaniṃnamaḥsarvavidesvāhā
普世明妃真言曰。
namaḥsamantabuddhānāṃlokālokākarāyasarvadevanāgayakṣagandharvāasuragarūḍakiṃdaramahāragādihṛdayānyākarṣayavicitragatisvāhā
一切诸佛真言曰。
namaḥsamantabuddhānāṃsarvathāvimativikiraṇādharmadhātunirjatasaṃsaṃhasvāhā
不可越守护门真言曰。
namaḥsamantabuddhānāṃḍardharṣamahāroṣaṇakhādayasarvāṃtathāgatājriṃkurūsvāhā
相向守护门真言曰。
namaḥsamantabuddhānāṃabhimukhahemahāpracaḍoabhimukhāgṛhṇakhadayakicirayasisamayamanusmarasvāhā
大结界真言曰。
namaḥsamantabuddhānāṃsarvattranugatevanvayasīmaṃmahāsamayanirjatesmaraṇaapratihadedhakadhakacaracaravanvadaśaddiśaṃsarvatathāgatāḍajñātepravaradharmaladdhabijayebhagavatibikurūbikulelelipurisvāhā
菩提心真言。
bodhia
菩提行真言。
caryāā
成菩提真言曰。
saṃbodhiaṃ
涅槃真言曰。
nirvāṇaaḥ
降三世真言曰。
namaḥsamantavajraṇaṃtralokyabijayahāḥ
不动尊真言曰。
namaḥsamantavajraṇaṃ
无动尊真言曰。
acalanathāḥ
除盖障真言曰。
sarvanīvaraṇabiṣkābhī
除盖障真言曰。
namaḥsamantabuddhānāṃaḥ
观自在真言曰。
avalokiteśvarasaḥ
金刚手真言曰。
vajrapāṇivajraṇaṃvaḥ
文殊师利真言曰。
muṃjuśrībuddhanāṃmaṃ
虚空眼真言曰。
gaganalocanāgaṃ
法界真言曰。
dharmadhātraḥraṃ
大勤勇真言。
mahāvīraḥkhaṃ
水自在真言曰。
jalaiśvarājaṃ
多罗尊真言曰。
tārādevītaṃ
毘俱胝真言曰。
bhyaḥbhṛkuṭī
得大势至真言曰。
saṃmahāsvāmaprāptaḥ
白处尊真言曰。
paṃpaḍeravāsinī
何耶揭嘌嚩真言曰。
haṃhayagrīvaḥ
耶输陀罗真言曰。
yaṃyaśodharā
宝手真言。
saṃratnapāṇi
光网真言曰。
jaṃjalinīprabha
释迦牟尼真言曰。
bhaḥśakyamuni
□佛顶真言曰。
hūṃhūṃsaṃhuṃhūṃṭrūṃuṣṇīṣatrayaṃ
白伞盖佛顶真言曰。
laṃsitātapatra
胜佛顶真言曰。
śaṃjayoṣṇīṣa
最胜佛顶真言曰。
śīsīvijayoṣṇīṣa
光聚佛顶真言。
trīṃtejerāśi
除障佛顶真言。
hraṃvikiraṇapaṃcoṣṇīṣa
世明妃真言曰。
taṃhaṃpaṃhaṃyaṃbidyārāṣṇīloke
无能胜真言曰。
huṃaparājirā
地神真言曰。
bipṛthivī
计设尼真言曰。
kilikeśinī
乌婆计设尼真言曰。
diliupakeśinī
质多罗童子真言曰。
milicitrā
财惠童子真言曰。
hilivasumati
除疑怪真言曰。
hasanāṃhaukuhalinaḥ
施一切众生无畏真言曰。
rasanāṃsarvasatvābhayaṃdade
除一切恶趣真言曰。
sanaṃsarvapāyājahaḥ
哀愍惠真言曰。
sanaṃ
大慈生真言。
ṭhaṃmahāmaitryabhyudgata
大□缠真言曰。
yaṃmahākarūṇāpratita
除一切热恼真言曰。
īrvadāhapraśamina
不可思议真言曰。
ūacintyamatidatta
地藏旗真言曰。
hahahabisarvaśāparipūrākasvāhā
宝处真言曰。
daṃjaṃratnakara
宝手真言曰。
ṣaratnapāṇi
持地真言曰。
ṅaṃdharaṇinvarañaṃ
宝印手真言曰。
phaṃratnamudrāhasta
坚固意真言曰。
ṇāṃdṛḍhadhyāśaya
虚空无垢真言曰。
haṃgaganāmala
虚空惠真言曰。
riṃgaganamate
清净惠真言曰。
gataṃbiśuddhamate
行□真言曰。
dhiraṃritramate
□惠真言曰。
sirabuddhe
□。
śrīhavraṃkirāṇā
诸菩萨所说真言曰。
kṣaḥḍatarayaṃkaṃyathoktabodhisatvā
净居真言曰。
namoramadharmasaṃbhavabibhavakathanasaṃsaṃsatesvāhā
净居天真言曰。
śuddhovahā
罗刹婆真言曰。
kraṃkerirākṣasa
诸荼吉尼真言曰。
hrīḥhaḥḍakinīnāṃ
药叉女真言曰。
yakṣabidyādhariyakṣiṇīnāṃ
诸毘舍遮真言曰。
picipicipiśācinīnāṃ
诸部多罗真言曰。
guṃīguimaṃsaṃtebhūtānāṃ
诸阿修罗真言曰。
raṭaṃraṭaṃdhvaṃtaṃmraaapra
诸摩睺啰伽真言曰。
rāgaralaṃviṃraliṃ
摩睺罗伽真言曰。
mahoraga
诸紧那罗真言曰。
hakhasanaṃbihasanaṃkintaraṇāṃ
诸人真言曰。
icchāparaṃmaḍomayemesvahāmanuṣyaṇaṃṭha
无所不至真言曰 已下第三卷(押纸云。已下第三卷悉地出现品)。
namaḥsarvatathāgarebhyobiśvamukhebhyaḥsarvathāaāaṃaḥ
□空藏明妃真言曰。
namaḥsarvatathāgatebhyoviśvamukhebhyaḥsarvathākhaṃudgatespharahīmaṃgaganakaṃsvāhā
满足一切金刚字句真言曰。
namaḥsamantabuddhānāṃaḥbirahūṃkhaṃ
无碍力明妃真言曰(押纸云。已下第三卷转字轮マタラ行品)。
tadyathāgaganasameapratisamesarvatathāgatāsantatṛgagaganasama varalakṣaṇesvāhā
救世者真言曰。
namaḥsamantabuddhānāṃa
无能害力明妃真言曰。
namaḥsarvatathāgatebhyaḥsarvamukhebhyaḥasameparameacalegaganesmaraṇesarvatrānugatesvāhā
置字句。
namaḥsamantabuddhānāṃmaṃ
已下第四卷。