namaḥsamantabuddhānāṃasametrisamesamayesvāhā
法界生。
namaḥsamantabuddhānāṃdharmadhatusvabhavakohaṃ
法轮。
namaḥsamantavajraṇaṃvajratmakohaṃ
大惠刀。
namaḥsamantabuddhānāṃmahākhadbhabirajadharmasaṃdarśakasahajasatkāyadaṣṭicchedakatathāgatābimuktinirjatabirāgadharmanirjatahūṃ
法螺。
namaḥsamantabuddhānāṃaṃ
莲花。
namaḥsamantabuddhānāṃaḥ
金刚大惠。
namaḥsamantavajraṇaṃhūṃ
如来顶。
namaḥsamantabuddhānāṃhūṃhūṃ
毫相。
namaḥsamantabuddhānāṃaḥhaṃjaḥ
大钵。
namaḥsamantabuddhānāṃbhaḥ
施无畏。
namaḥsamantabuddhānāṃsarvathājinajinabhayanāśanasvāhā
与愿。
namaḥsamantabuddhānāṃvaradavajratmakasvāhā
怖魔。
namaḥsamantabuddhānāṃmahāvamivatidaśavalodbhavemahāmetryabhyadgatasvāhā
悲生愿。
namaḥsamantabuddhānāṃgaganavatalakṣaṇakaruḍomayatathāgatacakṣuḥsvāhā
索。
namaḥsamantabuddhānāṃhehemahāpāśaprasaraudāryasatvadhatubimohakatathāgatādhimuktinirjatasvāhā
钩。
namaḥsamantabuddhānāṃaḥsarvatrāpratihatetathāgatākuśābodhicaryaparipūrakasvāhā
如来心。
namaḥsamantabuddhānāṃjñānodbhavasvāhā
脐。
namaḥsamantabuddhānāṃamṛtodbhavasvāhā
腰。
namaḥsamantabuddhānāṃtathāgatāsaṃbhavasvāhā
藏。
namaḥsarvatathāgatebhyaḥraṃraṃraḥraḥsvāhā
大结界。
namaḥsamantabuddhānāṃlebupuribikuribikurisvāhā
无堪忍大护。
namaḥsarvatathāgatebhyaḥsarvabhayabigatebhyaḥbiśvamukhebhyaḥsarvarakṣamaṃhāvalesarvatathāgatāpuryenirjatehūṃhūṃtraṭapratihatesvāhā
普光。
namaḥsamantabuddhānāṃjvālāmalinitathāgatārcṇisvāhā
如来甲。
namaḥsamantabuddhānāṃpracaṇḍavajrajvālabisphurahūṃ
如来舌。
namaḥsamantabuddhānāṃtathāgatājihvasatyadharmapratiṣṭitasvāhā
如来语。
tathāgatavaktranamaḥsamantabuddhānāṃtathāgatāmahāvaktrabiśvajanamahodayasvāhā
如来牙。
namaḥsamantabuddhānāṃtathāgatādaṃṣṭrarasāgrasaṃprāpakasarvatathāgatābiṣayasaṃbhavasvāhā
如来辩说。
pratisaṃbimudranamaḥsamantabuddhānāṃacintyadbhutarūpavaksasamantapraptabiśuddhāsvarasvāhā
如来十力。
namaḥsamantabuddhānāṃdaśavaloṃgadharahūṃsaṃjaṃsvāhā
如来念处。
smṛtyupasvananamaḥsamantabuddhānāṃtathāgatasmṛtisatvahitvābhyadgatigaganasamāsamasvāhā
平等开悟。
samantābodhīninamaḥsamantabuddhānāṃsarvadharmasamantāprāptatathāgatonugatasvāhā
如来昧。
namaḥsamantabuddhānāṃsamantānugatabirajadharmanirjatamahāmahāsvāhā
慈氏菩萨。
namaḥsamantabuddhānāṃajitaṃjayasarvasatvāśayanugatasvāhā
虚空藏。
namaḥsamantabuddhānāṃākāśasamatānugatabicitrāṃvaradharasvāhā
除盖障。
namaḥsamantabuddhānāṃāḥsarvahitābhyudgatatraṃtraṃraṃraṃsvāhā
观自在。
namaḥsamantabuddhānāṃsarvatathāgatāvalokitakaruṇamayarararahūṃjaḥsvāhā
得大势至。
namaḥsamantabuddhānāṃjaṃjaṃsaḥsvāhā
多罗菩萨。
namaḥsamantabuddhānāṃtāretāriṇikaruṇedbhavesvāhā
毘俱胝。
namaḥsamantabuddhānāṃsarvabhayatrāsanihūṃsphaṭyasvāhā
白处尊。
namaḥsamantabuddhānāṃtathāgatabiṣayasabhavepadmamālinisvāhā
何耶[(萨-文+(立-一))/木]哩婆。
namaḥsamantabuddhānāṃhūṃkhadayaḍhaṃjasphaṭyasvāhā
地藏菩萨。
namaḥsamantabuddhānāṃhahahasutanusvāhā
曼珠室哩。
namaḥsamantabuddhānāṃhehekumārakabimuktipathāsvitasmarasmarapratijñāṃsvāhā
光网菩萨。
namaḥsamantabuddhānāṃhehekumāramāyagatasvahābhāvasvitasvāhā
无垢光。
namaḥsamantabuddhānāṃhākumārabicitragatikumāramanusmarasvāhā
计设尼。
namaḥsamantabuddhānāṃhehekumārikedayājñānāṃsmarapratijñāsvāhā
乌波计始儞。
namaḥsamantabuddhānāṃbhindayajñānaṃhekumārikesvāhā
地惠幢。
vasumatyānamaḥsamantabuddhānāṃhesmarajñānakatusvāhā
请召童子。
akarṣayenamaḥsamantabuddhānāṃakarṣayasarvakuruājñākumāsyasvāhā
不思议童子。
namaḥsamantabuddhānāṃāyanīyesvāhā
大爱乐亦名除疑怪。
kokuhalinamaḥsamantabuddhānāṃbimaticchedakasvāhā
施无畏。
namaḥsamantabuddhānāṃābhayadadasvāhā
除恶趣。
namaḥsamantabuddhānāṃabhyuddharaṇisatvādhātuṃsvāhā
救护惠。
namaḥsamantabuddhānāṃhemahāmahasmarapratijñāṃsvāhā
大慈生。
namaḥsamantabuddhānāṃsvacetodgatasvāhā
悲施润。
namaḥsamantabuddhānāṃkaruṇḍemreḍitasvāhā
除一切热恼。
namaḥsamantabuddhānāṃhevaradavaraprāptasvāhā
不思议惠。
namaḥsamantabuddhānāṃsarvāśāparipūrakasvāhā
地藏旗。
namaḥsamantabuddhānāṃhahahabismayosvāhā
宝处。
namaḥsamantabuddhānāṃhemahāmahasvāhā
宝手。
namaḥsamantabuddhānāṃraḍosvāhā
持地。
namaḥsamantabuddhānāṃdharaṇiṃdharasvāhā
宝印手。
narasamantabuddhānāṃratnanijitasvāhā
坚固意。
namaḥsamantabuddhānāṃvajrasaṃbhavasvāhā
虚空无垢。
namaḥsamantabuddhānāṃgaganāntagocarasvāhā
虚空惠。
namaḥsamantabuddhānāṃcakravarttisvāhā
莲花印。
kuvalayasvāhāmudrāpūrvatkiṃcidiṣadvikasita
清净惠。
namaḥsamantabuddhānāṃdharmasaṃbhavasvāhā
行惠。
namaḥsamantabuddhānāṃpadmalayasvāhā
同前。
vajraslirabuddheḥpūrvavatmatra
金刚手。
namaḥsamantabuddhānāṃvajrakarasvāhā
执金刚。
namaḥsamantavajraṇaṃcaṇḍahāroṣa
金刚拳。
namaḥsamantavajraṇasphoṭayavajrasaṃbhavesvāhā
无能胜。
namaḥsamantavajraṇaṃdurvarṣamahāroṣaṇakhadayasarvāṃstathāgarājñāṃkurusvāhā
阿毘目佉。
namaḥsamantavajraṇaṃheabhimukhamahāpracaṇḍakhadayakiṃcarayasisamayamanusmarasvāhā
释迦牟尼钵。
namaḥsamantabuddhānāṃsarvaklośanisūdanasarvadharmavaśirāprāptagaganasamāsamasvāhā
一切佛顶。
namaḥsamantabuddhonāṃvaṃvaṃhūṃhūṃhūṃphaṭsvāhā
阿修罗。
namaḥsamantabuddhānāṃgaralayaṃsvāhā
干闼婆。
namaḥsamantabuddhānāṃbiśuddhāsvāraravahinisvāhā
药叉。
yakṣanamaḥsamantabaddhānāṃyakṣeśvarasvāhā
药叉女。
yakṣiṇīyakṣabidyādharisvāhā
毘舍遮。
biśācānāṃnamaḥsamantabuddhānāṃpiśācaganisvāhā
毘舍𨑤。
piśācīnamaḥsamantabuddhānāṃpicipicisvāhā
一切执曜。
sarvagrahanamaḥsamantabuddhānāṃgrahaiśvarya
一切宿命。
sarvamakṣatrānamaḥsamantabuddhānāṃmakṣatranirjyadanīyesvāhā
诸罗刹娑。
namaḥsamantabuddhānāṃrākṣasādhiparayesvāhā
诸荼吉尼。
nūkinīnamaḥsamantabuddhānāṃhrīhaḥsvāhā
字轮 第五卷。
namaḥsamantabuddhānāṃa
namaḥsamantabuddhānāṃsa
namaḥsamantavajraṇaṃva
kakhagaghacacchajarū
ṭaṭhanuḍhatathādadha
paphababhayaralava
śaṣasahakṣa
短呼皆上声此一转。
namaḥsamantabuddhānāṃā
namaḥsamantabuddhānāṃsā
namaḥsamantavajraṇaṃvā
kakhagaghacacchajajha
ṭaṭhanuḍhatathādadha
paphababhayaralava
śaṣasahakṣa
长呼也此去声右此一转。
namaḥsamantabuddhānāṃaṃ
namaḥsamantabuddhānāṃsaṃ
namaḥsamantabuddhānāṃvaṃ
kaṃkhaṃgaṃghaṃcaṃcchaṃjaṃjhaṃ
ṭaṃṭhaṃnuṃphaṃtaṃthaṃdaṃdhaṃ
paṃphaṃbaṃḍhaṃyaṃraṃlaṃvaṃ
śaṃṣyasaṃhaṃkṣaṃ
第一转皆带右此一转。
namaḥsamantabuddhānāṃaḥ
namaḥsamantabuddhānāṃsaḥ
namaḥsamantavajraṇaṃvaḥ
kaḥkhaḥgaḥghaḥcaḥcchaḥjaḥjhaḥ
ṭaḥṭhaḥḍaḥbhaḥtaḥthaḥdaḥdhaḥ
paḥphaḥbaḥbhaḥyaḥraḥlaḥvaḥ
śaḥṣaḥsaḥhaḥkṣaḥ
声呼皆入右一转。
īiuūeaioau
ṭajheṇanamaṭāñāṇānāmā
ṅaṃjheṇaṃnaṃmaṃṭaḥñaḥṇaḥnaḥmaḥ
大真言王。
namaḥsamantabuddhānāṃasamāptadharmadhātu
gatiṃgatānāṃsarvathā
āṃkhaṃaṃaḥ
saṃsaḥhaṃhaḥraṃraḥvaṃvaḥsvāhā
hūṃraṃraḥhrahaḥsvāhāraṃraḥsvāhā
□□□生。
namaḥsamantabuddhānāṃraṃraḥsvāhā
金刚不坏。
namaḥsamantabuddhānāṃvaṃvaḥsvāhā
莲花藏。
namaḥsamantabuddhānāṃsaṃsaḥsvāhā
万德庄严。
namaḥsamantabuddhānāṃhaṃhaḥsvāhā
一切支分生。
namaḥsamantabuddhānāṃaṃaḥsvāhā
世尊陀罗尼。
namaḥsamantabuddhānāṃbuddhādhāraṇidhārayasarvaṃbhagavatiākāravatisamayesvāhā
法住真言。
namaḥsanantabuddhānāṃāḥvedavidesvāhā
迅疾持真言。
namaḥsamantabuddhānāṃmahāyogayoginiyogeśvarikhaṃjarīkesvāhā
百光通照 下第六卷。
namaḥsamantabuddhānāṃaṃ
加持句真言。
namaḥsamantabuddhānāṃsarvathāśiṃśiṃtraṃtraṃguṃguṃdharaṃdharaṃsphāpayasphāpayabuddhāsatyavadharmasatyavāksaṃghasatyakavāsvākavāhūṃhūṃdabidesvāhāṭhasamāptaṭha