胎藏梵字真言下卷

力三昧。

namaḥsamantabuddhānāṃasametrisamesamayesvāhā

法界生。

namaḥsamantabuddhānāṃdharmadhatusvabhavakohaṃ

法轮。

namaḥsamantavajraṇaṃvajratmakohaṃ

大惠刀。

namaḥsamantabuddhānāṃmahākhadbhabirajadharmasaṃdarśakasahajasatkāyadaṣṭicchedakatathāgatābimuktinirjatabirāgadharmanirjatahūṃ

法螺。

namaḥsamantabuddhānāṃaṃ

莲花。

namaḥsamantabuddhānāṃaḥ

金刚大惠。

namaḥsamantavajraṇaṃhūṃ

如来顶。

namaḥsamantabuddhānāṃhūṃhūṃ

毫相。

namaḥsamantabuddhānāṃaḥhaṃjaḥ

大钵。

namaḥsamantabuddhānāṃbhaḥ

施无畏。

namaḥsamantabuddhānāṃsarvathājinajinabhayanāśanasvāhā

与愿。

namaḥsamantabuddhānāṃvaradavajratmakasvāhā

怖魔。

namaḥsamantabuddhānāṃmahāvamivatidaśavalodbhavemahāmetryabhyadgatasvāhā

悲生愿。

namaḥsamantabuddhānāṃgaganavatalakṣaṇakaruḍomayatathāgatacakṣuḥsvāhā

索。

namaḥsamantabuddhānāṃhehemahāpāśaprasaraudāryasatvadhatubimohakatathāgatādhimuktinirjatasvāhā

钩。

namaḥsamantabuddhānāṃaḥsarvatrāpratihatetathāgatākuśābodhicaryaparipūrakasvāhā

如来心。

namaḥsamantabuddhānāṃjñānodbhavasvāhā

脐。

namaḥsamantabuddhānāṃamṛtodbhavasvāhā

腰。

namaḥsamantabuddhānāṃtathāgatāsaṃbhavasvāhā

藏。

namaḥsarvatathāgatebhyaḥraṃraṃraḥraḥsvāhā

大结界。

namaḥsamantabuddhānāṃlebupuribikuribikurisvāhā

无堪忍大护。

namaḥsarvatathāgatebhyaḥsarvabhayabigatebhyaḥbiśvamukhebhyaḥsarvarakṣamaṃhāvalesarvatathāgatāpuryenirjatehūṃhūṃtraṭapratihatesvāhā

普光。

namaḥsamantabuddhānāṃjvālāmalinitathāgatārcṇisvāhā

如来甲。

namaḥsamantabuddhānāṃpracaṇḍavajrajvālabisphurahūṃ

如来舌。

namaḥsamantabuddhānāṃtathāgatājihvasatyadharmapratiṣṭitasvāhā

如来语。

tathāgatavaktranamaḥsamantabuddhānāṃtathāgatāmahāvaktrabiśvajanamahodayasvāhā

如来牙。

namaḥsamantabuddhānāṃtathāgatādaṃṣṭrarasāgrasaṃprāpakasarvatathāgatābiṣayasaṃbhavasvāhā

如来辩说。

pratisaṃbimudranamaḥsamantabuddhānāṃacintyadbhutarūpavaksasamantapraptabiśuddhāsvarasvāhā

如来十力。

namaḥsamantabuddhānāṃdaśavaloṃgadharahūṃsaṃjaṃsvāhā

如来念处。

smṛtyupasvananamaḥsamantabuddhānāṃtathāgatasmṛtisatvahitvābhyadgatigaganasamāsamasvāhā

平等开悟。

samantābodhīninamaḥsamantabuddhānāṃsarvadharmasamantāprāptatathāgatonugatasvāhā

如来昧。

namaḥsamantabuddhānāṃsamantānugatabirajadharmanirjatamahāmahāsvāhā

慈氏菩萨。

namaḥsamantabuddhānāṃajitaṃjayasarvasatvāśayanugatasvāhā

虚空藏。

namaḥsamantabuddhānāṃākāśasamatānugatabicitrāṃvaradharasvāhā

除盖障。

namaḥsamantabuddhānāṃāḥsarvahitābhyudgatatraṃtraṃraṃraṃsvāhā

观自在。

namaḥsamantabuddhānāṃsarvatathāgatāvalokitakaruṇamayarararahūṃjaḥsvāhā

得大势至。

namaḥsamantabuddhānāṃjaṃjaṃsaḥsvāhā

多罗菩萨。

namaḥsamantabuddhānāṃtāretāriṇikaruṇedbhavesvāhā

毘俱胝。

namaḥsamantabuddhānāṃsarvabhayatrāsanihūṃsphaṭyasvāhā

白处尊。

namaḥsamantabuddhānāṃtathāgatabiṣayasabhavepadmamālinisvāhā

何耶[(萨-文+(立-一))/木]哩婆。

namaḥsamantabuddhānāṃhūṃkhadayaḍhaṃjasphaṭyasvāhā

地藏菩萨。

namaḥsamantabuddhānāṃhahahasutanusvāhā

曼珠室哩。

namaḥsamantabuddhānāṃhehekumārakabimuktipathāsvitasmarasmarapratijñāṃsvāhā

光网菩萨。

namaḥsamantabuddhānāṃhehekumāramāyagatasvahābhāvasvitasvāhā

无垢光。

namaḥsamantabuddhānāṃhākumārabicitragatikumāramanusmarasvāhā

计设尼。

namaḥsamantabuddhānāṃhehekumārikedayājñānāṃsmarapratijñāsvāhā

乌波计始儞。

namaḥsamantabuddhānāṃbhindayajñānaṃhekumārikesvāhā

地惠幢。

vasumatyānamaḥsamantabuddhānāṃhesmarajñānakatusvāhā

请召童子。

akarṣayenamaḥsamantabuddhānāṃakarṣayasarvakuruājñākumāsyasvāhā

不思议童子。

namaḥsamantabuddhānāṃāyanīyesvāhā

大爱乐亦名除疑怪。

kokuhalinamaḥsamantabuddhānāṃbimaticchedakasvāhā

施无畏。

namaḥsamantabuddhānāṃābhayadadasvāhā

除恶趣。

namaḥsamantabuddhānāṃabhyuddharaṇisatvādhātuṃsvāhā

救护惠。

namaḥsamantabuddhānāṃhemahāmahasmarapratijñāṃsvāhā

大慈生。

namaḥsamantabuddhānāṃsvacetodgatasvāhā

悲施润。

namaḥsamantabuddhānāṃkaruṇḍemreḍitasvāhā

除一切热恼。

namaḥsamantabuddhānāṃhevaradavaraprāptasvāhā

不思议惠。

namaḥsamantabuddhānāṃsarvāśāparipūrakasvāhā

地藏旗。

namaḥsamantabuddhānāṃhahahabismayosvāhā

宝处。

namaḥsamantabuddhānāṃhemahāmahasvāhā

宝手。

namaḥsamantabuddhānāṃraḍosvāhā

持地。

namaḥsamantabuddhānāṃdharaṇiṃdharasvāhā

宝印手。

narasamantabuddhānāṃratnanijitasvāhā

坚固意。

namaḥsamantabuddhānāṃvajrasaṃbhavasvāhā

虚空无垢。

namaḥsamantabuddhānāṃgaganāntagocarasvāhā

虚空惠。

namaḥsamantabuddhānāṃcakravarttisvāhā

莲花印。

kuvalayasvāhāmudrāpūrvatkiṃcidiṣadvikasita

清净惠。

namaḥsamantabuddhānāṃdharmasaṃbhavasvāhā

行惠。

namaḥsamantabuddhānāṃpadmalayasvāhā

同前。

vajraslirabuddheḥpūrvavatmatra

金刚手。

namaḥsamantabuddhānāṃvajrakarasvāhā

执金刚。

namaḥsamantavajraṇaṃcaṇḍahāroṣa

金刚拳。

namaḥsamantavajraṇasphoṭayavajrasaṃbhavesvāhā

无能胜。

namaḥsamantavajraṇaṃdurvarṣamahāroṣaṇakhadayasarvāṃstathāgarājñāṃkurusvāhā

阿毘目佉。

namaḥsamantavajraṇaṃheabhimukhamahāpracaṇḍakhadayakiṃcarayasisamayamanusmarasvāhā

释迦牟尼钵。

namaḥsamantabuddhānāṃsarvaklośanisūdanasarvadharmavaśirāprāptagaganasamāsamasvāhā

一切佛顶。

namaḥsamantabuddhonāṃvaṃvaṃhūṃhūṃhūṃphaṭsvāhā

阿修罗。

namaḥsamantabuddhānāṃgaralayaṃsvāhā

干闼婆。

namaḥsamantabuddhānāṃbiśuddhāsvāraravahinisvāhā

药叉。

yakṣanamaḥsamantabaddhānāṃyakṣeśvarasvāhā

药叉女。

yakṣiṇīyakṣabidyādharisvāhā

毘舍遮。

biśācānāṃnamaḥsamantabuddhānāṃpiśācaganisvāhā

毘舍𨑤。

piśācīnamaḥsamantabuddhānāṃpicipicisvāhā

一切执曜。

sarvagrahanamaḥsamantabuddhānāṃgrahaiśvarya

一切宿命。

sarvamakṣatrānamaḥsamantabuddhānāṃmakṣatranirjyadanīyesvāhā

诸罗刹娑。

namaḥsamantabuddhānāṃrākṣasādhiparayesvāhā

诸荼吉尼。

nūkinīnamaḥsamantabuddhānāṃhrīhaḥsvāhā

字轮 第五卷。

namaḥsamantabuddhānāṃa

namaḥsamantabuddhānāṃsa

namaḥsamantavajraṇaṃva

kakhagaghacacchajarū

ṭaṭhanuḍhatathādadha

paphababhayaralava

śaṣasahakṣa

短呼皆上声此一转。

namaḥsamantabuddhānāṃā

namaḥsamantabuddhānāṃsā

namaḥsamantavajraṇaṃvā

kakhagaghacacchajajha

ṭaṭhanuḍhatathādadha

paphababhayaralava

śaṣasahakṣa

长呼也此去声右此一转。

namaḥsamantabuddhānāṃaṃ

namaḥsamantabuddhānāṃsaṃ

namaḥsamantabuddhānāṃvaṃ

kaṃkhaṃgaṃghaṃcaṃcchaṃjaṃjhaṃ

ṭaṃṭhaṃnuṃphaṃtaṃthaṃdaṃdhaṃ

paṃphaṃbaṃḍhaṃyaṃraṃlaṃvaṃ

śaṃṣyasaṃhaṃkṣaṃ

第一转皆带右此一转。

namaḥsamantabuddhānāṃaḥ

namaḥsamantabuddhānāṃsaḥ

namaḥsamantavajraṇaṃvaḥ

kaḥkhaḥgaḥghaḥcaḥcchaḥjaḥjhaḥ

ṭaḥṭhaḥḍaḥbhaḥtaḥthaḥdaḥdhaḥ

paḥphaḥbaḥbhaḥyaḥraḥlaḥvaḥ

śaḥṣaḥsaḥhaḥkṣaḥ

声呼皆入右一转。

īiuūeaioau

ṭajheṇanamaṭāñāṇānāmā

ṅaṃjheṇaṃnaṃmaṃṭaḥñaḥṇaḥnaḥmaḥ

大真言王。

namaḥsamantabuddhānāṃasamāptadharmadhātu

gatiṃgatānāṃsarvathā

āṃkhaṃaṃaḥ

saṃsaḥhaṃhaḥraṃraḥvaṃvaḥsvāhā

hūṃraṃraḥhrahaḥsvāhāraṃraḥsvāhā

□□□生。

namaḥsamantabuddhānāṃraṃraḥsvāhā

金刚不坏。

namaḥsamantabuddhānāṃvaṃvaḥsvāhā

莲花藏。

namaḥsamantabuddhānāṃsaṃsaḥsvāhā

万德庄严。

namaḥsamantabuddhānāṃhaṃhaḥsvāhā

一切支分生。

namaḥsamantabuddhānāṃaṃaḥsvāhā

世尊陀罗尼。

namaḥsamantabuddhānāṃbuddhādhāraṇidhārayasarvaṃbhagavatiākāravatisamayesvāhā

法住真言。

namaḥsanantabuddhānāṃāḥvedavidesvāhā

迅疾持真言。

namaḥsamantabuddhānāṃmahāyogayoginiyogeśvarikhaṃjarīkesvāhā

百光通照 下第六卷。

namaḥsamantabuddhānāṃaṃ

加持句真言。

namaḥsamantabuddhānāṃsarvathāśiṃśiṃtraṃtraṃguṃguṃdharaṃdharaṃsphāpayasphāpayabuddhāsatyavadharmasatyavāksaṃghasatyakavāsvākavāhūṃhūṃdabidesvāhāṭhasamāptaṭha

确定
取消
确定
取消