供养仪式品第三
「na maḥ sa ma nta bu ddhā nāṃ raṃ ha 曩 莫 三 曼 跢 勃 駄 喃(下同)谓 览 诃 va a
嚩 阿」虚空藏明妃真言曰:
「na maḥ sa rva ta thā ga te bhyo vi 曩 么 萨 婆 怛 他(去) 蘖 帝 频庾(二合) 尾 śva mu khe bhyaḥ oṃ sa rva thā khaṃ 舍缚 穆 契 频也(二合) 唵 萨 婆 他(去) 欠 o dga te spha ra he maṃ ga ga na 揾(住没反) 蘖 帝 萨叵 啰 呬 𤚥 誐 誐 曩 kaṃ svā hā
剑 婆嚩(二合) 贺」大日如来心真言曰:
「na maḥ sa ma nta bu ddhā nāṃ a
曩 莫 三 曼 多 勃 駄 喃 阿」慧手金拳置于眉闲上。
如来毫相真言曰:
「na maḥ sa ma nta bu ddhā nāṃ āḥ haṃ jaḥ
曩 么 三 曼 多 勃 驮 喃 阿(去声急呼) 痕 惹(急呼)」次诸尊真言,普通种子心曰:
「na maḥ sa ma nta bu ddhā nāṃ ka
南 么 三 曼 多 勃 驮 喃 迦」一切诸菩萨真言曰:
「na maḥ sa ma nta bu ddhā nāṃ sa rva thā 曩 么 三 曼 多 勃 驮 喃(一) 萨 婆 他(二) ci ma ti vi ki ra ṇa dha rmma dha tu 微 沫 底(三) 微 枳 罗 儜(上)(四) 达 摩 驮 睹 ni rja ta saṃ saṃ ha svā hā
[嗨-每+(臼/工)] 阇 多(五) 参 参 诃(六) 莎 诃」不动使者真言曰(用慧刀印诸供物名为去垢):
「na maḥ sa ma nta va jra ṇaṃ ca ṇḍa 曩 么 三 曼 哆 跋 惹罗(二合) [哧*皮] 战 荼 ma hā ro ṣa ṇa spha ṭ ya hūṃ tra 摩 诃(去) 𠰷 沙 拏 沙叵(二合) 咤 野 吽 怛啰 ṭ hāṃ māṃ
咤(半) 诃吽(二合) 摩吽(二合)」方隅结界皆用慧刀。
召请圣众真言曰:
「na maḥ sa ma nta bu ddhā nāṃ āḥ sa rva 曩 么 三 曼 多 勃 驮 喃(一) 阿(去、急呼) 萨 婆 trā pra ti ha te ta thā ga 怛啰(引、二合) 钵啰(二合) [口*底] 诃 谛(二) 怛 他(引) 蘖 to ku śa bo dhi ca ryā pa ri pu 党 矩 奢(三) 菩 提 淅 [口*履]耶(二合) 钵 [口*履] 布 ra ka svā hā
啰 迦(四) 莎 诃」三昧耶真言曰:
「na maḥ sa ma nta bu ddhā naṃ a sa me 曩 么 三 曼 多 勃 駄 喃(一) 阿 三 迷(二) tri sa me sa ma ye svā hā
怛履 三 迷(三) 三 摩 曳(四) 莎 诃」阏伽真言曰:
「na maḥ sa ma nta bu ddhā nāṃ ga ga na sa 曩 么 三 曼 多 勃 驮 喃 哦 哦 曩 三 mā samā svā hā
么 三么 莎嚩(二合) 贺」如来座真言曰:
「na maḥ sa ma nta bu ddhā nāṃ aḥ
曩 么 三 曼 哆 勃 駄 喃 阿(引声急呼)」金刚种子心曰:
「na maḥ sa ma nta bu ddhā nāṃ vaṃ
曩 么 三 曼 多 勃 驮 喃 鑁」金刚萨埵真言曰:
「na maḥ sa ma nta va jra ṇaṃ ca ṇḍa ma 曩 么 三 曼 多 伐 折啰 𧹞(一) 战 拏 么 hā ro ṣa ṇa hūṃ
诃(引) 𡀔 沙 𧹞(平)(二) 吽(或用三昧手作半金刚印)」彼真言曰:
「na maḥ sa ma nta bu ddhā nāṃ khaṃ
南 么 三 曼 多 勃 驮 喃 欠(先转此字作金刚萨埵身)」毘俱胝真言曰:
「na maḥ sa ma nta bu ddhā nāṃ sa rva bha ya 曩 莫 三 曼 多 勃 驮 南 萨 婆 皤 耶 trā saṃ ni hūṃ spha ṭ ya svā 怛啰(二合) 萨 宁 吽 娑叵(二合) 咤 耶 娑嚩(二合) hā
诃」无能堪忍真言曰:
「na maḥ sa ma nta bu ddhā nāṃ le lu pu ri 南 么 三 曼 多 勃 驮 喃(一) 丽 鲁 补 [口*履] vi ku le svā hā
微 矩 丽(二) 莎 诃」不动尊种子心曰:
「na maḥ sa ma nta va jra ṇaṃ hāṃ
南 么 三 曼 多 伐 折啰 𧹞 悍」涂香真言曰:
「na maḥ sa ma nta bu ddhā nāṃ vi śu ddha 南 么 三 曼 多 勃 驮 喃(一) 微 输(上) 驮 ga ndho dbha va svā hā
健 杜(引) 嗢婆(二合) 嚩 莎 诃」散华真言曰:
「na maḥ sa ma nta bu ddhā nāṃ ma hā mai 南 么 三 曼 多 勃 驮 南(一) 摩 诃(引) 昧 trya bhyu dga te svā hā
怛[口*履]也(三合)(二) 毘庾(二合) 嗢蘖 帝(三) 莎 诃」焚香真言曰:
「na maḥ sa ma nta bu ddhā nāṃ dha rmma dha 南 么 三 曼 多 勃 驮 喃(一) 达 摩 驮 tva nu ga te svā hā
怛嚩(二合) 拏 蘖 帝(二) 莎 诃」燃灯真言曰:
「na maḥ sa ma nta bu ddhā nāṃ ta thā ga tā 南 么 三 曼 多 勃 驮 喃(一) 怛 他 蘖 多 rci spha ra ṇa va bhā sa na 喇旨(二合)(二) 萨叵(二合) 啰 儜 缚 婆(去) 娑 娜(三) ga ga nau da rya svā hā
伽 伽 猱 陀 里耶(二合) 莎 诃」献食真言曰:
「na maḥ sa ma nta bu ddhā nāṃ a ra ra ka 南 么 三 曼 多 勃 驮 喃(一) 阿 啰 啰 迦 ra ra va liṃ dā da vi va liṃ da de 啰 啰(二) 末 隣 捺 娜 弭 沫 隣 捺 泥(三) ma hā va liṃ svā hā
摩 诃(引) 沫 履(四) 莎 诃」金刚歌咏偈曰:
转明妃偈曰: