rajepagatāḥsarvadharmma
净身。
svāhāvaśuddhāḥsarvadharmmāḥ
观佛。
khaṃvajradhāto
金刚起。
oṃvajretiṣṛhūṃ
阿閦。
oṃsarvatathāgatapūjapasvanayaānāṃniryātayāmisarvatathāgatāvajrasatvādhiṣṭasvamaṃhūṃ
宝生。
oṃsarvatathāgatāpūjabhiṣekāyaānāṃniryātayāmisarvatathāgatāvajraratnabhiṣivamaṃ traḥ
无量寿。
oṃsarvatathāgatāpūjapravartnanāyāānāniryātayāsisarvatathāgatāvajradharmmāpravartnayāmāṃhrīḥ
不空成就。
oṃsarvatathāgatāpūjakarmmaṇiāānāṃniryātayāmisarvatathāgatāvajrakarmmakurumāṃ aḥ
金刚持。
oṃsarvatathāgatakāyavākvintavajravadmanāṃkaromioṃvajravi
证定。
oṃsarvatathāgatāśaṃsitāḥsarvasatvānāṃsarvasiddhayaḥsaṃpadyatnāṃtathāgatāścādhitiṣṭatnā
遍观。
vajradṛṣṭimaṭ
金刚掌。
vajrajali
金刚缚。
vajabaddha
开心。
vajravatva
入智。
vajraveśaaḥ
坚固智。
vajramuṣṭivaṃ
普贤三昧耶。
samayastvaṃ
极喜三昧耶。
samayahoḥsuratastvaṃ
降三世。
oṃsumbhanisumbhahuṃgṛhṇagṛhṇahuṃgṛhṇapayahuṃānayahoḥbhagavaṃvajrahuṃphaṭ
莲花三昧耶。
oṃvajrapadmasamayastvaṃ
法轮。
huṃṭakkispheṭayamahāvirāgavajavajradharasatyenaṭhaḥ
大欲。
oṃsuratavajraṃ jraḥhūṃvaṃhosamayastvaṃ
大乐金刚。
oṃmahāsukhavajraṃsādhayasarvasatvebhyojaḥhūṃvaṃhoḥ
召罪。
oṃsarvapāpakarṣaṇaviśodhanavajrasatvasamayahūṃphaṭ
擢罪。
oṃvajrapāṇivisphoṭayasarvapāyabaddhānānipramokṣayasarvapāyagatibhyaḥsarvasatvāsarvatathāgatavajrasamayahūṃtraṭ
净三业。
oṃvajrakarmmāviśodhayasarvavaraṇanibuddhasabhyenasamayahūṃ
菩提心。
oṃcandrotnaresumatnabhadrakiraṇimahāvajraṇihūṃ
普礼。
oṃsarvatathāgatāpādavandanāṃkaromi
通达心。
oṃcittaprativedhakaromi
证菩提心。
oṃbodhicittamutpādayāmi
明显。
oṃtiṣṭavajrapadma
八叶莲花。
oṃvajrapadmatmakohaṃ
观身本尊。
oṃyathāsarvatathāgatāstathāhaṃ
诸如来加持。
oṃsarvatathāgatabhiṃsaṃbodhidṛphavajratiṣṭa
四如来三昧耶。
oṃvajrasatvādhiṣṭasvāmāṃhūṃ
oṃvajranatnādhiṣṭasvāmāṃtraḥ
oṃvajradharmmādhiṣṭasvāmāṃhrīḥ
oṃvajrakarmmadhiṣṭasvāmāṃaḥ
五佛灌顶。
oṃsarvatathāgateśvaryābhiṣekahūṃ
oṃvajrasatvābhiṣiṃcamāṃhūṃ
oṃvajraratnābhiṣiṃcamāṃtrāḥ
oṃvajrapadmābhiṣiṃcamāṃhrīḥ
oṃvajrakarmmabhiṣiṃcamāṃaḥ
四如来鬘。
oṃvajrasatvamālābhiṣiṃcamāṃvaṃ
oṃvajraratnamalābhiṣiṃcamāṃvaṃ
oṃvajrapadmāmālābhiṣiṃcamāṃvaṃ
oṃvajrakarmmamalābhiṣiṃcamāṃvaṃ
oṃṭuṃ
金刚拍。
oṃvajratuṣyahoḥ
现智身。
vajrasatvaaḥ
见智身。
oṃvajrasatvadṛśyajaḥhūṃvaṃhaḥ
如来平等三昧耶。
samayohaṃmahāsamayohaṃ
oṃvimaledadhihūṃ
八功德水。
haṃvaṃprasukaṃ
须弥山。
oṃacalahūṃ
小金刚轮。
oṃvajracakrahūṃ
启请。
yabhyāṃnirvighnasaccakrasidvisyātamuhevatevajrakuṇḍalihetubhyāṃtabhyaṃmastusadānamaḥ
开门。
oṃvajradvārodmāṭayasamayapraveśayahūṃ
启请伽陀曰。
āyāṃtusarvebhuvanakasātāḥpraṇāmitāḥśaṣakaṭāramārāḥsākṣakṛtānatnabhavasvabhāvāḥsvāyaṃbhu
vonatnabhavasvabhavāḥ
佛海会。
oṃvajrasamajajaḥ
东。
vajrasatvamahāsatvavajrasarvantathāgatasamantabhadravajradyavajrapāṇanamostute
vajrarājasubuddhāgryavajrāṃkuśatathāgataamogharājavajragryavajrakarṣanamostute
vajrārāgamahāsokhyavajravāṇavaśaṃkaramārakāmamahāvajravajracapanamostute
vajrasadhisuvajragryavajratuṣṛemahārateprāmodyarajavajragryavajrahārṣaramostute
vajraratnasuvajrarthavajrakāśamahāmaṇiākaśagarbhavajrahyavajragarbharamostute
vajratejamahājvālavajrasūryajiraprabhavajraraśmimahātejaprabharamostute
vajraketususatvārthavajradhvajasutoṣakaratnaketumahāvajravajrayaṣṛenamostute
vajrahāsamahāhāsavajrasmitamahādbhutaprītiprāmodyavajradyavajraprītenamostute
西。
vajradharmmasusatvārthavajrapadmasuśadhakalokeśvarasuvajrakṣavajratetranamostute
vajratīkṣṇamahāyānavajrakośamahāyudhamaṃjuśrīvajragāṃbhīryavajrabuddhenamostute
vajrahetumahāmaṇḍavajracakramahānayasupravarttanavajrochavajramaṇḍaramostute
vajrabhāṣasuvidyāgryavajrajapasusidvidaavācavajracidhyāgryavajrabheṣānamostute
北。
vajrakarmmasuvajrajṇakaṭarmmavajrasusarvagavajramoghamahodaryavajraviśvanamostute
vajrarakṣamahāveryaḥvajradharmmamahādṛḍhaduryedhanasuvīryagryavajravīryanamostute
vajrayakṣamahopāyavajradaṃṣṭra
mahābhayamarapramardivajregravajracaṇḍanamostute
vajrasaṃdhisusanedhyavajravatvapramocakavajramuṣvyagrya
oṃvajrarātnau oṃvajratejaāṃ
oṃvajraketutrāṃ oṃvajrahāsahaḥ
oṃvajradharmmahrīḥ oṃvajratīkṣṇadhaṃ
oṃvajrahetumaṃ oṃvajrabhāṣaraṃ
oṃvajrakarmmakaṃ oṃvajrarakṣahaṃ
oṃvajrayakṣahuṃ oṃvajrasaṃhevaṃ
内口供养。
oṃvajralāsahaḥ oṃvajramalatraṭ
oṃvajragītegīḥ oṃvajradṛtyekṛṭ
外四供养。
oṃvajradhupaaḥ oṃvajrapuṣpeoṃ
oṃvajralokedīḥ oṃvajragaddhegaḥ
四摄。
oṃvajrāṃkuśajaḥ oṃvajrapāśahūṃ
oṃvajraspheṭvaṃ oṃvajraveśahoḥ
hūṃhūṃ
已上羯磨会。
五佛。
vajrajñāraṃaḥ vajrajñānaṃhūṃ
vajrajñānaṃtraḥ vajrajñānahrīḥ
vajrajñānaṃaḥ
四波罗蜜。
vajraśīḥhūṃ vajragerītraḥ
vajratārahrīḥ khavajriṇihoḥ
十六尊。
samayastvaṃ ānayasva
ahosukha sadhusādhu
sumahātvaṃ rūpodyota
ardhaprāpti hahahūṃhaḥ
sarvakāri duḥkhaccheda
buddhabodhi pratiśavda
suvaśitvaṃ nirbhayatvaṃ
śatrūbhakṣa sarvasidvi
八供养。
maharati rūpaśebhe
gotrasaikhye sarvapūje
prahṛdini phalagame
sutejāgri sugaḍāṅgi
四摄。
āyahijaḥ āhihūṃhūṃ
hesphoṭavaṃ ghaṃṭaaḥaḥ
遍照尊。
oṃsarvatathāgatāvajradhātvanuttarapūjaspharaṇasamayehūṃ
金刚萨埵。
oṃsarvatathāgatavajrasatvanuttarapūjaspharaṇasamayehūṃ
金刚宝。
oṃsartatathāgatāvajraratnanuttarapūjaspharaṇasamayehūṃ
金刚法。
oṃsarvatathāgatāvajradharmmanuttarapūjaspharaṇasamayehūṃ
金刚业。
oṃsarvatathāgatāvajrakarmmanutarapūjaspharaṇasamayeoṃ
心上金刚缚。
东。
oṃsarvatathāgatasarvatmaniryatanapūjaspharaṇakarmmāvajriāḥ
右脇。
oṃsarvatathāgatāsarvātmaniryātanapūjaspharaṇakarmmāgrijaḥ
左脇。
oṃsarvatathāgatāsakutmaniryatanānuragaṇapūjaspharaṇakarmmāvāṇahūṃho
要后。
oṃsarvatathāgatasarvātmaniryātanasādhukārapūjaspharaṇakarmmatuṣṭisaḥ
额上 南。
oṃnamaḥsarvatathāgatābhiṣekaratnabhyovajramaṇioṃ
心上。
oṃnamaḥsarvatathāgatasuryebhyovajratejinijvālahrīḥ
顶上。
oṃnamaḥsarvatathāgatāśāparipūraṇacintamaṇidhvajagrebhyovajradhvajagritrāṃ
口上咲处。
oṃnamaḥsarvatathāgatāmahāprītiprāmodyākarebhyokarebhyovajrahasehaḥ
口上密语 西。
oṃsarvatathāgatāvajradharmmatāsumadhibhiḥstunāmimahādharmmāgrihrīḥ
右耳。
oṃsarvatathāgatāprajñāpāramitābhiḥnirhostunomimahāghoṣanugedhaṃ
左耳。
oṃsarvatathāgatācakrakṣaraparivarttanasarvasutrātanayayaiḥstunomisarvamaṇḍalahūṃ
顶后。
oṃsarvatathāgatasaṃdhābhāṣabuddhaksaṃgītibhiḥgadaṃstunomivajravācecaḥ
顶上 北。
oṃsarvatathāgatabupameghasamuspharaṇapūjakardmekarakaraḥ
右肩上。
oṃsarvatathāgatāpūṣpaprasaraspharaṇapūjakardmekirikiriḥ
右跨上。
oṃsarvatathāgatālokajvālaspharaṇapūjakardmebharabharaḥ
置心上。
oṃsarvatathāgatāganumeghasamudraspharaṇapūjakardmekurukuraḥ
散□外四。
oṃsarvatathāgatāpuṣpapūjameghasamudraspharaṇasamayehūṃ
烧香。
oṃsarvatathāgatadhupapūjameghasamudraspharaṇasamayehūṃ
灯。
oṃsarvatathāgatadīpapūjameghasamudraspharaṇasamayehūṃ
涂香。
oṃsarvatathāgataganvapūjameghasamudraspharaṇasamamehūṃ
三昧耶。
oṃsarvatathāgatābodhyagaratnalaṃkārapūjameghasamudraspharaṇasamayehūṃ
戏嬉。
oṃsarvatathāgatāhāsyalāsyākrīnūratisaikhyāttarapūjameghasamudraspharaṇasamayehūṃ
萨埵三昧。
oṃsarvatathāgatāvajrepamasamādhibhāvanāpānavojanavasanapūjameghasamudraspharaṇasamayehūṃ
羯磨三昧。
oṃsarvatathāgatakāyaniryātanaprajāmeghasamudraspharaṇasamayehūṃ
达磨三昧。
oṃsarvatathāgatācittaniryātanapūjameghasamudraspharaṇasamayehūṃ
宝幢三昧。
oṃsarvatathāgatāmahāvajredbhavadonapāramitāpūjameghasamudraspharaṇasamayehūṃ
□香身契。
oṃsarvatathāgatānuttaramahābodhyāhārakaśīlapāramitapūjameghasamudraspharaṇasamayehūṃ
羯磨。
oṃsarvatathāgatanuttaramahādharmmavabodhakṣātiparamitapūjameghasamudraspharaṇasamayehūṃ
鬪胜精进契。
oṃsarvatathāgatasaṃsārapārityāgānuttaramahāvīryapāramitāpūjameghasamudraspharaṇasamayehūṃ
三摩地。
oṃsarvatathāgatanuttaramahāsaikhyavihāradhyanapāramitapūjāmeghasamudraspharaṇasamayehūṃ
遍照尊。
oṃsarvatathāgatānuttaraklegajñeyāvaraṇavāsanāvinayanamahāprajñāpāramitapūjameghasamudraspharaṇasamayehūṃ
胜上三摩地。
oṃsarvatathāgatāgubhyamahāpratipantipūjameghasamudraspharaṇasamayehūṃ
合指爪。
oṃsarvatathāgatavoniryātanapūjameghasamudraspharaṇasamayehūṃ
金刚拳。
oṃhṛdayanīṣitānisarvatathāgatānāṃsiddhyattā
三昧耶。
sarvamudrāṃmepṛyābhavatu
法印。
nighrapaṃcavāksidvibhavatusarvatathāgatāsamadhayemeājayatna
羯磨印。
avidyātvāvatemesatvāḥsarvatathāgataṃścavidyadhigamasaṃvarasabhūtta
金刚三昧。
oṃvajrasatvasamayamanupālayavajrasatvanvenopatiṣṭadṛhomebhavamisutudhyomebhavaanuraktomebhavasupuṣyomebhavasarvasiddhiṃmeprayacchasarvakarmasucamecittaśroyakuruhūṃhahahahahoḥbhagavaṃsarvatathāgatavajramāmamuṃcavajrībhavamahāsamayasatvāāḥ
莲华部三昧。
oṃpadmasatvasamayanupālayapadmasatvamvenopatiṣṭadṛhomehavasutoṣyomebhavasunuraktomebhavasupuṣyomebhavasarvasiddhiṃmeprayacchasarvakarmmasucamecintiśroyakuruhūṃhahahahahobhagavaṃsarvatathāgatapadmamāmasuṃcapadmībhavamahāsamayasatvahrīḥ
旋转真言。
oṃvajragubhyajāpasamayehūṃ
奉送。
oṃkṛtosarvavaḥsatvārthasidvirdattayathānugāgacchathaṃbuddhaviṣayaṃpunaragamanayatuoṃpadmasatvamuḥ
宝印。
oṃvajvārabhiṣicamāṃsarvamudramodṛhīkuruvarakavacenavaṃvajratuṣyahoḥ
aryāsita
namomitābhayanamomitayuṣanamonamecityaguṇakaratmanenamomitābhayajinayatemonesukhavatīṃkanakavicitrakananāṃmanūramāsugatasutairalaṃkṛnāṃtavāśrayadmataguṇasyadhimataḥprayamitāṃmahuguṇaratnasaṃcayāṃ
oṃnamaḥvaṃhūṃtraḥhrīḥāḥjaḥhūṃvaṃhoḥ
namaḥ
vajradhatudharmaekavīdhiraccha
略念诵 行道及草草时念诵法。
先护身自器世间至被甲 次结小金刚轮印真言诵之 次结根本印诵根本真言加持四处 次金刚合掌置顶上诵oṃ字二十一遍是供养法也 次结根本印念诵根本真言二十一遍以下不必捻珠数自兹以后随宜行耳。