No. 875 [cf. Nos. 873, 874]

莲华部心念诵仪轨

净地。

rajepagatāḥsarvadharmma

净身。

svāhāvaśuddhāḥsarvadharmmāḥ

观佛。

khaṃvajradhāto

金刚起。

oṃvajretiṣṛhūṃ

阿閦。

oṃsarvatathāgatapūjapasvanayaānāṃniryātayāmisarvatathāgatāvajrasatvādhiṣṭasvamaṃhūṃ

宝生。

oṃsarvatathāgatāpūjabhiṣekāyaānāṃniryātayāmisarvatathāgatāvajraratnabhiṣivamaṃ traḥ

无量寿。

oṃsarvatathāgatāpūjapravartnanāyāānāniryātayāsisarvatathāgatāvajradharmmāpravartnayāmāṃhrīḥ

不空成就。

oṃsarvatathāgatāpūjakarmmaṇiāānāṃniryātayāmisarvatathāgatāvajrakarmmakurumāṃ aḥ

金刚持。

oṃsarvatathāgatakāyavākvintavajravadmanāṃkaromioṃvajravi

证定。

oṃsarvatathāgatāśaṃsitāḥsarvasatvānāṃsarvasiddhayaḥsaṃpadyatnāṃtathāgatāścādhitiṣṭatnā

遍观。

vajradṛṣṭimaṭ

金刚掌。

vajrajali

金刚缚。

vajabaddha

开心。

vajravatva

入智。

vajraveśaaḥ

坚固智。

vajramuṣṭivaṃ

普贤三昧耶。

samayastvaṃ

极喜三昧耶。

samayahoḥsuratastvaṃ

降三世。

oṃsumbhanisumbhahuṃgṛhṇagṛhṇahuṃgṛhṇapayahuṃānayahoḥbhagavaṃvajrahuṃphaṭ

莲花三昧耶。

oṃvajrapadmasamayastvaṃ

法轮。

huṃṭakkispheṭayamahāvirāgavajavajradharasatyenaṭhaḥ

大欲。

oṃsuratavajraṃ jraḥhūṃvaṃhosamayastvaṃ

大乐金刚。

oṃmahāsukhavajraṃsādhayasarvasatvebhyojaḥhūṃvaṃhoḥ

召罪。

oṃsarvapāpakarṣaṇaviśodhanavajrasatvasamayahūṃphaṭ

擢罪。

oṃvajrapāṇivisphoṭayasarvapāyabaddhānānipramokṣayasarvapāyagatibhyaḥsarvasatvāsarvatathāgatavajrasamayahūṃtraṭ

净三业。

oṃvajrakarmmāviśodhayasarvavaraṇanibuddhasabhyenasamayahūṃ

菩提心。

oṃcandrotnaresumatnabhadrakiraṇimahāvajraṇihūṃ

普礼。

oṃsarvatathāgatāpādavandanāṃkaromi

通达心。

oṃcittaprativedhakaromi

证菩提心。

oṃbodhicittamutpādayāmi

明显。

oṃtiṣṭavajrapadma

八叶莲花。

oṃvajrapadmatmakohaṃ

观身本尊。

oṃyathāsarvatathāgatāstathāhaṃ

诸如来加持。

oṃsarvatathāgatabhiṃsaṃbodhidṛphavajratiṣṭa

四如来三昧耶。

oṃvajrasatvādhiṣṭasvāmāṃhūṃ

oṃvajranatnādhiṣṭasvāmāṃtraḥ

oṃvajradharmmādhiṣṭasvāmāṃhrīḥ

oṃvajrakarmmadhiṣṭasvāmāṃaḥ

五佛灌顶。

oṃsarvatathāgateśvaryābhiṣekahūṃ

oṃvajrasatvābhiṣiṃcamāṃhūṃ

oṃvajraratnābhiṣiṃcamāṃtrāḥ

oṃvajrapadmābhiṣiṃcamāṃhrīḥ

oṃvajrakarmmabhiṣiṃcamāṃaḥ

四如来鬘。

oṃvajrasatvamālābhiṣiṃcamāṃvaṃ

oṃvajraratnamalābhiṣiṃcamāṃvaṃ

oṃvajrapadmāmālābhiṣiṃcamāṃvaṃ

oṃvajrakarmmamalābhiṣiṃcamāṃvaṃ

oṃṭuṃ

金刚拍。

oṃvajratuṣyahoḥ

现智身。

vajrasatvaaḥ

见智身。

oṃvajrasatvadṛśyajaḥhūṃvaṃhaḥ

如来平等三昧耶。

samayohaṃmahāsamayohaṃ

oṃvimaledadhihūṃ

八功德水。

haṃvaṃprasukaṃ

须弥山。

oṃacalahūṃ

小金刚轮。

oṃvajracakrahūṃ

启请。

yabhyāṃnirvighnasaccakrasidvisyātamuhevatevajrakuṇḍalihetubhyāṃtabhyaṃmastusadānamaḥ

开门。

oṃvajradvārodmāṭayasamayapraveśayahūṃ

启请伽陀曰。

āyāṃtusarvebhuvanakasātāḥpraṇāmitāḥśaṣakaṭāramārāḥsākṣakṛtānatnabhavasvabhāvāḥsvāyaṃbhu

vonatnabhavasvabhavāḥ

佛海会。

oṃvajrasamajajaḥ

东。

vajrasatvamahāsatvavajrasarvantathāgatasamantabhadravajradyavajrapāṇanamostute

vajrarājasubuddhāgryavajrāṃkuśatathāgataamogharājavajragryavajrakarṣanamostute

vajrārāgamahāsokhyavajravāṇavaśaṃkaramārakāmamahāvajravajracapanamostute

vajrasadhisuvajragryavajratuṣṛemahārateprāmodyarajavajragryavajrahārṣaramostute

vajraratnasuvajrarthavajrakāśamahāmaṇiākaśagarbhavajrahyavajragarbharamostute

vajratejamahājvālavajrasūryajiraprabhavajraraśmimahātejaprabharamostute

vajraketususatvārthavajradhvajasutoṣakaratnaketumahāvajravajrayaṣṛenamostute

vajrahāsamahāhāsavajrasmitamahādbhutaprītiprāmodyavajradyavajraprītenamostute

西。

vajradharmmasusatvārthavajrapadmasuśadhakalokeśvarasuvajrakṣavajratetranamostute

vajratīkṣṇamahāyānavajrakośamahāyudhamaṃjuśrīvajragāṃbhīryavajrabuddhenamostute

vajrahetumahāmaṇḍavajracakramahānayasupravarttanavajrochavajramaṇḍaramostute

vajrabhāṣasuvidyāgryavajrajapasusidvidaavācavajracidhyāgryavajrabheṣānamostute

北。

vajrakarmmasuvajrajṇakaṭarmmavajrasusarvagavajramoghamahodaryavajraviśvanamostute

vajrarakṣamahāveryaḥvajradharmmamahādṛḍhaduryedhanasuvīryagryavajravīryanamostute

vajrayakṣamahopāyavajradaṃṣṭra

mahābhayamarapramardivajregravajracaṇḍanamostute

vajrasaṃdhisusanedhyavajravatvapramocakavajramuṣvyagrya

oṃvajrarātnau oṃvajratejaāṃ

oṃvajraketutrāṃ oṃvajrahāsahaḥ

oṃvajradharmmahrīḥ oṃvajratīkṣṇadhaṃ

oṃvajrahetumaṃ oṃvajrabhāṣaraṃ

oṃvajrakarmmakaṃ oṃvajrarakṣahaṃ

oṃvajrayakṣahuṃ oṃvajrasaṃhevaṃ

内口供养。

oṃvajralāsahaḥ oṃvajramalatraṭ

oṃvajragītegīḥ oṃvajradṛtyekṛṭ

外四供养。

oṃvajradhupaaḥ oṃvajrapuṣpeoṃ

oṃvajralokedīḥ oṃvajragaddhegaḥ

四摄。

oṃvajrāṃkuśajaḥ oṃvajrapāśahūṃ

oṃvajraspheṭvaṃ oṃvajraveśahoḥ

hūṃhūṃ

已上羯磨会。

五佛。

vajrajñāraṃaḥ vajrajñānaṃhūṃ

vajrajñānaṃtraḥ vajrajñānahrīḥ

vajrajñānaṃaḥ

四波罗蜜。

vajraśīḥhūṃ vajragerītraḥ

vajratārahrīḥ khavajriṇihoḥ

十六尊。

samayastvaṃ ānayasva

ahosukha sadhusādhu

sumahātvaṃ rūpodyota

ardhaprāpti hahahūṃhaḥ

sarvakāri duḥkhaccheda

buddhabodhi pratiśavda

suvaśitvaṃ nirbhayatvaṃ

śatrūbhakṣa sarvasidvi

八供养。

maharati rūpaśebhe

gotrasaikhye sarvapūje

prahṛdini phalagame

sutejāgri sugaḍāṅgi

四摄。

āyahijaḥ āhihūṃhūṃ

hesphoṭavaṃ ghaṃṭaaḥaḥ

遍照尊。

oṃsarvatathāgatāvajradhātvanuttarapūjaspharaṇasamayehūṃ

金刚萨埵。

oṃsarvatathāgatavajrasatvanuttarapūjaspharaṇasamayehūṃ

金刚宝。

oṃsartatathāgatāvajraratnanuttarapūjaspharaṇasamayehūṃ

金刚法。

oṃsarvatathāgatāvajradharmmanuttarapūjaspharaṇasamayehūṃ

金刚业。

oṃsarvatathāgatāvajrakarmmanutarapūjaspharaṇasamayeoṃ

心上金刚缚。

东。

oṃsarvatathāgatasarvatmaniryatanapūjaspharaṇakarmmāvajriāḥ

右脇。

oṃsarvatathāgatāsarvātmaniryātanapūjaspharaṇakarmmāgrijaḥ

左脇。

oṃsarvatathāgatāsakutmaniryatanānuragaṇapūjaspharaṇakarmmāvāṇahūṃho

要后。

oṃsarvatathāgatasarvātmaniryātanasādhukārapūjaspharaṇakarmmatuṣṭisaḥ

额上 南。

oṃnamaḥsarvatathāgatābhiṣekaratnabhyovajramaṇioṃ

心上。

oṃnamaḥsarvatathāgatasuryebhyovajratejinijvālahrīḥ

顶上。

oṃnamaḥsarvatathāgatāśāparipūraṇacintamaṇidhvajagrebhyovajradhvajagritrāṃ

口上咲处。

oṃnamaḥsarvatathāgatāmahāprītiprāmodyākarebhyokarebhyovajrahasehaḥ

口上密语 西。

oṃsarvatathāgatāvajradharmmatāsumadhibhiḥstunāmimahādharmmāgrihrīḥ

右耳。

oṃsarvatathāgatāprajñāpāramitābhiḥnirhostunomimahāghoṣanugedhaṃ

左耳。

oṃsarvatathāgatācakrakṣaraparivarttanasarvasutrātanayayaiḥstunomisarvamaṇḍalahūṃ

顶后。

oṃsarvatathāgatasaṃdhābhāṣabuddhaksaṃgītibhiḥgadaṃstunomivajravācecaḥ

顶上 北。

oṃsarvatathāgatabupameghasamuspharaṇapūjakardmekarakaraḥ

右肩上。

oṃsarvatathāgatāpūṣpaprasaraspharaṇapūjakardmekirikiriḥ

右跨上。

oṃsarvatathāgatālokajvālaspharaṇapūjakardmebharabharaḥ

置心上。

oṃsarvatathāgatāganumeghasamudraspharaṇapūjakardmekurukuraḥ

散□外四。

oṃsarvatathāgatāpuṣpapūjameghasamudraspharaṇasamayehūṃ

烧香。

oṃsarvatathāgatadhupapūjameghasamudraspharaṇasamayehūṃ

灯。

oṃsarvatathāgatadīpapūjameghasamudraspharaṇasamayehūṃ

涂香。

oṃsarvatathāgataganvapūjameghasamudraspharaṇasamamehūṃ

三昧耶。

oṃsarvatathāgatābodhyagaratnalaṃkārapūjameghasamudraspharaṇasamayehūṃ

戏嬉。

oṃsarvatathāgatāhāsyalāsyākrīnūratisaikhyāttarapūjameghasamudraspharaṇasamayehūṃ

萨埵三昧。

oṃsarvatathāgatāvajrepamasamādhibhāvanāpānavojanavasanapūjameghasamudraspharaṇasamayehūṃ

羯磨三昧。

oṃsarvatathāgatakāyaniryātanaprajāmeghasamudraspharaṇasamayehūṃ

达磨三昧。

oṃsarvatathāgatācittaniryātanapūjameghasamudraspharaṇasamayehūṃ

宝幢三昧。

oṃsarvatathāgatāmahāvajredbhavadonapāramitāpūjameghasamudraspharaṇasamayehūṃ

□香身契。

oṃsarvatathāgatānuttaramahābodhyāhārakaśīlapāramitapūjameghasamudraspharaṇasamayehūṃ

羯磨。

oṃsarvatathāgatanuttaramahādharmmavabodhakṣātiparamitapūjameghasamudraspharaṇasamayehūṃ

鬪胜精进契。

oṃsarvatathāgatasaṃsārapārityāgānuttaramahāvīryapāramitāpūjameghasamudraspharaṇasamayehūṃ

三摩地。

oṃsarvatathāgatanuttaramahāsaikhyavihāradhyanapāramitapūjāmeghasamudraspharaṇasamayehūṃ

遍照尊。

oṃsarvatathāgatānuttaraklegajñeyāvaraṇavāsanāvinayanamahāprajñāpāramitapūjameghasamudraspharaṇasamayehūṃ

胜上三摩地。

oṃsarvatathāgatāgubhyamahāpratipantipūjameghasamudraspharaṇasamayehūṃ

合指爪。

oṃsarvatathāgatavoniryātanapūjameghasamudraspharaṇasamayehūṃ

金刚拳。

oṃhṛdayanīṣitānisarvatathāgatānāṃsiddhyattā

三昧耶。

sarvamudrāṃmepṛyābhavatu

法印。

nighrapaṃcavāksidvibhavatusarvatathāgatāsamadhayemeājayatna

羯磨印。

avidyātvāvatemesatvāḥsarvatathāgataṃścavidyadhigamasaṃvarasabhūtta

金刚三昧。

oṃvajrasatvasamayamanupālayavajrasatvanvenopatiṣṭadṛhomebhavamisutudhyomebhavaanuraktomebhavasupuṣyomebhavasarvasiddhiṃmeprayacchasarvakarmasucamecittaśroyakuruhūṃhahahahahoḥbhagavaṃsarvatathāgatavajramāmamuṃcavajrībhavamahāsamayasatvāāḥ

莲华部三昧。

oṃpadmasatvasamayanupālayapadmasatvamvenopatiṣṭadṛhomehavasutoṣyomebhavasunuraktomebhavasupuṣyomebhavasarvasiddhiṃmeprayacchasarvakarmmasucamecintiśroyakuruhūṃhahahahahobhagavaṃsarvatathāgatapadmamāmasuṃcapadmībhavamahāsamayasatvahrīḥ

旋转真言。

oṃvajragubhyajāpasamayehūṃ

奉送。

oṃkṛtosarvavaḥsatvārthasidvirdattayathānugāgacchathaṃbuddhaviṣayaṃpunaragamanayatuoṃpadmasatvamuḥ

宝印。

oṃvajvārabhiṣicamāṃsarvamudramodṛhīkuruvarakavacenavaṃvajratuṣyahoḥ

aryāsita

namomitābhayanamomitayuṣanamonamecityaguṇakaratmanenamomitābhayajinayatemonesukhavatīṃkanakavicitrakananāṃmanūramāsugatasutairalaṃkṛnāṃtavāśrayadmataguṇasyadhimataḥprayamitāṃmahuguṇaratnasaṃcayāṃ

oṃnamaḥvaṃhūṃtraḥhrīḥāḥjaḥhūṃvaṃhoḥ

namaḥ

vajradhatudharmaekavīdhiraccha

略念诵 行道及草草时念诵法。

先护身自器世间至被甲 次结小金刚轮印真言诵之 次结根本印诵根本真言加持四处 次金刚合掌置顶上诵oṃ字二十一遍是供养法也 次结根本印念诵根本真言二十一遍以下不必捻珠数自兹以后随宜行耳。

确定
取消
确定
取消