na maḥ sa ma nta bu ddhā nāṃ oṃ ī 曩 么 三 曼 跢 勃 驮 喃 唵 伊(去) śa nā ye svā hā
舍 曩(去) 曳 娑嚩(二合引) 诃(引)(三七遍) 东方帝释天王明。
na maḥ sa ma nta bu ddhā nāṃ oṃ i 曩 么 三 曼 跢 勃 驮 喃 唵 因(去) ndā ya svā hā
捺啰(二合) 也 娑嚩(二合引) 诃(引) 东南方火天王明。
na maḥ sa ma nta bu ddhā nāṃ oṃ a gna 曩 么 三 曼 跢 勃 驮 喃 唵 阿(上) 蘖曩(二合) ye svā hā
曳 娑嚩(二合引) 诃(引) 南方炎魔罗天王明。
na maḥ sa ma nta bu ddhā nāṃ oṃ yaṃ ma 曩 么 三 曼 跢 勃 驮 喃 唵 焰 磨 ya svā hā
曳 娑嚩(二合引) 诃(引) 西南方涅哩底(丁以反)天王明。
na maḥ sa ma nta bu ddhā nāṃ oṃ rā kṣa 曩 么 三 曼 跢 勃 驮 喃 唵 啰(去) 羯叉 sā dhi pta ye svā hā
娑(去) 地 钵跢(二合) 曳 娑嚩(二合引) 诃(引) 西方水天王明。
na maḥ sa ma nta bu ddhā nāṃ oṃ va ru 曩 么 三 曼 跢 勃 驮 喃 唵 嚩 噜 ṇa ye svā hā
拏 曳(去) 娑嚩(二合引) 诃(引) 西北方风天王明。
na maḥ sa ma nta bu ddhā nāṃ oṃ vā 曩 么 三 曼 跢 勃 驮 喃 唵 嚩(去) ya ve svā hā
夜 吠 娑嚩(二合引) 诃(引) 北方毘沙门天王明。
na maḥ sa ma nta bu ddhā nāṃ oṃ ya kṣa 曩 么 三 曼 跢 勃 驮 喃 唵 药 叉 dhi dya dha ri svā hā
蜜 那也(二合) 陀 哩 娑嚩(二合引) 诃(引) 上方大梵天王明(帝释右)。
na maḥ sa ma nta bu ddhā nāṃ oṃ pra 曩 么 三 曼 跢 勃 驮 喃 唵 跛啰(二合) ja pta ye svā hā
惹(去) 钵跢(二合) 曳 娑嚩(二合引) 诃(引) 下方地居天王明(水天左)。
na maḥ sa ma nta bu ddhā nāṃ oṃ dhṛ 曩 么 三 曼 跢 勃 驮 喃 唵 跛罗(二合) thi vye svā hā
智 谜曳(二合引) 娑嚩(引二合) 诃(引) 日天子明(帝释左)。
na maḥ sa ma nta bu ddhā nāṃ oṃ a 曩 么 三 曼 跢 勃 驮 喃 唵 阿(去) hya tya svā hā
儞夜(二合) 多也(二合) 娑嚩(二合引) 诃(引) 月天子明(水天右)。
na maḥ sa ma nta bu ddhā nāṃ oṃ ca ndrā 曩 么 三 曼 跢 勃 驮 喃 唵 战 捺啰(二合引) ya svā hā
也 娑嚩(二合引) 诃(引) 诸星天子明(同月天位)。
na maḥ sa ma nta bu ddhā nāṃ oṃ na kṣa 曩 么 三 曼 跢 勃 驮 喃 唵 诺 叉 tra de va ta ye svā hā
多罗(二合) 悌 缚 跢 曳 娑嚩(二合引) 诃(引) 诸龙王明(同水天明)。
na maḥ sa ma nta bu ddhā nāṃ oṃ me ghā 曩 么 三 曼 跢 勃 驮 喃 唵 谜 伽(去) śa ni ye svā hā
舍 拏 曳 娑嚩(二合引) 诃(引) 一切使者及诸鬼神等明(于东北方散施)。
pi ci pi ci vi śa ca ṇaṃ svā hā 妣 止 妣 止 毘 舍 止 喃 娑嚩(二合引) 诃(引) gu gu bhū tā ṇaṃ svā hā 遇(上) 遇(上) 部 多(去) 喃 娑嚩(二合引) 诃(引)
凡持诵不动尊真言。皆须作坛。坛法即后样是。皆以青色黑色花烧沈香安息香。随时果子饮食灯火香水供养。欲供养时。行者澡浴著新衣。先诵本尊真言结本尊印。以杓取香水洒诸供养物。然后供养名为净护。即诸魔不能秽恶。兼用虚空库心供养法。最不可思议。布置供养具讫。即诵三昧耶真言。辟除结界。
毘卢遮那三昧耶真言(著座诵真言结印)。
na maḥ sa ma nta bu ddhā nāṃ oṃ a sa 娜 么 三 漫 跢 没 驮 喃 唵 遏 三 me tri sa me sa ma ye svā 谜 底哩(二合) 三 谜 三 么 曳 萨缚(二合引) hā
诃(引) 右结三昧耶印(合掌是也)印额左右肩心喉。各诵前件真言一遍。
即结不动尊印诵不动尊真言七遍。左旋为辟除。又诵三遍。右旋为结界结界已。
即结钩印(以二手内交竖右头指)请一切佛菩萨执金刚等。降集道场。钩印真言曰。
na maḥ sa ma nta bu ddhā nāṃ aḥ sa rva 娜 么 三 漫 多 没 驮 喃 阿(引入) 萨 嚩 trā pra ti ha ta ta thā 怛啰(二合) 钵啰(二合) 底(丁以反) 诃 多 怛 他(引) ga tāṃ kū śa bo dhi ca rya 蘖 党(引) 拘 舍 步 地 折 哩野(二合) pa ri pū ra ka svā hā
波 哩 布 洛 迦 萨嚩(二合引) 诃(引) 右诵一遍一钩三钩已。即观一切诸佛菩萨无量圣众等悉皆降集。然后坐礼拜忏悔发愿陈说所求。
然后结毘卢遮那心印(以无名小指外交。竖中指屈上节。令头相拄以头指各微屈。以头附中指上节侧。大母指外交之)诵五字真言如后。
毘卢遮那降伏四魔解脱六趣满足一切智智真言曰。
ā vi ra hūṃ khaṃ
阿(引) 味 罗 吽 欠 右对尊像结前印诵此真言七遍。然把数珠诵百遍。乃至千遍。多多益善。然后结不动尊印(即剑印是也)。诵不动尊真言。曰。
na maḥ sa ma nta va jra ṇaṃ ca 娜 么 三 漫 哆 末 日啰(二合) 赧 战 ṇḍa ma hā ro ṣa ṇa spha ṭ ya hūṃ 拏 摩 诃(引) 噜 瑟 拏 萨发 咤 野 吽 tra ṭ hāṃ māṃ
怛啰(二合) 咤 桁(引) 莽(引) 右对尊像结前印诵此真言七遍。然后把数珠诵百遍。乃至千遍。多多益善。
念诵了还须结本尊印又诵真言七遍。又殷勤发愿礼拜已。更结前三昧耶印诵三昧耶真言三遍。更结剑印左旋一匝解界已。观诸圣众各归所土。然后出道场。行住坐卧心念本尊真言。不令闲断。
不动尊施食真言。
na maḥ sa ma nta va jra ṇaṃ tra 娜 么 三 满 哆 末 日啰(二合) 赧 怛啰(二合) ṭ a mo gha ca ṇḍa ro ṣa ro ṣa 咤 阿 亩 伽 战 拏 么 诃 𡀔 瑟 ṇa spha ṭ ya hūṃ tra ma ya 拏 萨发(二合) 咤 野 吽 怛啰(二合) 么 野 tra ma ya hūṃ tra ṭ hāṃ māṃ
怛罗(二合) 么 野 吽 怛罗(二合) 咤 桁(引) 莽(引) 右每食常出一分食供养。诵此真言一遍。于一切处常得拥护。
澡浴真言。
oṃ cu svā hā
唵 主 萨嚩(二合) 诃(政和上处得之) 右以水一抄诵前真言七遍。加持一抄水洒身。即当洗浴。如前施八方食取豆果饼饭胡麻粳米涂香屑诸华等。和水安瓶盆中。以欢喜心四方散之。施诸天鬼神。涂香末香眷属。各以其真言施之。
东北方自在天真言曰。
oṃ ī śa na ya svā hā
唵 伊 舍 那 耶 娑嚩(二合引) 诃(引) 东方帝释天真言曰。
oṃ i ndra ye svā hā
唵 因 陀罗(二合) 曳 娑嚩(二合引) 诃(引) 东南方火天真言曰。
oṃ a gna ye svā hā
唵 阿 哦那(二合) 曳 娑嚩(二合引) 诃(引) 东方琰魔王真言曰。
oṃ yaṃ ma ya svā hā
唵 琰 魔 耶 娑嚩(二合引) 诃(引) 西南方罗刹娑真言曰。
oṃ ra kṣa sa a dhi pta ye svā 唵 罗 刹 娑 阿 地 钵多(二合) 曳 娑嚩(二合引) hā
诃(引) 西方诸龙水神真言曰。
oṃ va ru ṇa ya svā hā
唵 嚩 鲁 拏 耶 娑嚩(二合引) 诃(引) 西北方诸风神真言曰。
oṃ va ya ve svā hā
唵 嚩 耶 鞞 娑嚩(二合引) 诃(引) 北方诸夜叉真言曰。
oṃ ya kṣa vi dya pta ya 唵 药 叉 苾 地耶(二合) 钵多(二合) 耶 svā hā
娑嚩(二合引) 诃(引) 上方施诸类鬼神真言曰。
oṃ gu i gu ī maṃ sa ni bhū ta nāṃ 唵 颙 伊 颙 伊 曼 娑 儞 步 多 南 svā hā
娑嚩(二合引) 诃(引) 下方真言曰。
oṃ pi ci pi ci vi śa ca nāṃ svā 唵 比 止 比 止 毘 舍 遮 南 娑嚩(二合引) hā
诃(引) 如上作法施已。当净手漱口还入坛中。礼佛菩萨如常念诵。
na maḥ sa ma nta bu ddhā nāṃ oṃ vṛ 曩 莫 三 漫 跢 没 驮 南 唵 毕哩(二合) thi vyai svā hā
体 微曳(二合) 娑嚩(二合引) 诃(引) 火𤙖仪轨一卷