No. 944B

大佛顶大陀罗尼

stathāgatoṣṇīṣāṃ sitātapatraṃ aparājitaṃpratyuṅgiraṃ dharaṇinamaḥ sarvabuddhābodhisatvebhyaḥ namo saptānāṃ samyaksaṃbuddhā koṭīnāṃ saśrāvakasaṃghanāṃ namolokearhantānāṃ namosrotāpannānāṃ namosukṛtāgāmināṃ namoanāgāmināṃ namolokesamyaggatānāṃ samyakpratipannānāṃ namoratnatrayāya namobhagavatedṛḍhaśurasena praharaṇarājāya tathāgatāyārhatesamyaksaṃbuddhāya namobhagavateamitābhāya tathāgatāyārhatesamyaksaṃbuddhāya namobhagavateakṣobhyāya tathāgatāyārhate samyaksaṃbuddhāya namobhagavate bhaiṣaijyaguruvaitūryaprabharājāya tathāgatāyarhate samyaksaṃbuddhāyanamobhagavate saṃpuṣpītāsālendrarājāya tathāgatāyarhate samyaksaṃbuddhāya namobhagavate śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya namobhagavate ratnakusumaketurājāya tathāgatāyārhate samyaksaṃbuddhāya namobhagavate tathāgatākulāya namobhagavate padmakulāya namobhagavate vajrakulāya namobhagavate maṇikulāya namobhagavategarjakulāya namodevarṣīṇāṃ namosiddhāvidyādharāṇāṃ namosiddhāvidyādharārṣīṇāṃ śāpanugrahasamarthānāṃ namobrahmaṇe namoindraya namobhagavate rudrāya umāpatīsaheyāya namonarāyaṇāya rakṣaṃmisaheyāya paṃcamahāmudra namaskṛtāya namomahākālāya tripuranagaravidrāpaṇakārāya adhimuktoka śmaśānavasinimātṛgaṇa namaḥskṛtāya ebhyo namaḥskṛtvā imāṃ bhagavatastathāgatoṣṇīṣāṃsitātapatraṃ namāparājitāṃ pratyuṅgiraṃ sarvadeva namaskṛtāṃ sarvadevebhyaḥ pūjitaṃ sarvadeveścaparipālitaṃ sarvabhūtagrahanigrahakarīṃ paravidyācchedanakarīṃdunaṃtanāṃ satvānāṃ damakaṃ duṣṭānāṃ nīvāraṇīṃ ākālamṛtyupraśamanakarīṃ sarvabandhanamokṣanakarīṃ sarvaduṣṭadusvapnanivāraṇīṃcaturaśītīnāṃ grahasahasrānāṃvidhvaṃsanakarīṃ aṣṭaviṃśatīnāṃnakṣatrānāṃ prasādanakarīṃ aṣṭanāṃ mahāgrahānāṃ vidhvaṃsanakarīṃsarvaśatrūnivāraṇīṃ gurāṃdusvapnanāṃcanāśanīṃ viṣaśastra agniudakautraṇīṃ aparājitāgurāmahācaṇṭhna mahādīptāṃ mahātejaṃmahāśvetāṃ jvāla mahābalāśrīyapaṇḍaravāsinīṃ aryatārābhṛkuṭīṃcevajaṃ vajramaleti viśrūtāṃpadmakmāṃ vajrajihvacaḥ malācevāparājitāṃ vajradaṇḍi viśalācaśantāvaidehapūjitāḥ saumirupāmahāśvetāṃ āryatārā mahābalāḥaparāvajraśaṅkalācevaḥ vajrakaumāriḥ kulandharī vajrahastācamahāvidyā tathākāṃcanāmālikaḥ kusumbharatanacova vairocana kudārthoṣṇīṣa vijṛmbhamāṇāca vajrakanaka prabhalocanāḥ vajratuṇḍīca śvetācakamalākṣa śaśiprabhā ityetemudrāgaṇaḥ sarverākṣāṃkurvvantu mamasya oṃ ṛṣigaṇapraśasta tathāgatoṣṇīṣa huṃ bhrūṃ jambhana hūṃbhrūṃ stambhana hūṃbhrūṃ bohānaḥ hūṃbhrūṃ mathāna hūṃbhrūṃ paravidyā sambhakṣaṇakara hūṃbhrūṃ sarvaduṣṭānāṃ stambhanakarahūṃbhrūṃ sarvayakṣarākṣasagrahāṇāṃvidhvaṃsanakara hūṃbhrūṃ caturāśītīnāṃ grahasahasrāṇāṃ vināśanakara hūṃbhrūṃ aṣṭaviṃśatīnāṃ nakṣatrānāṃ prasādanakara hūṃbhrūṃaṣṭānāṃ mahagrahāṇāṃ vidhvaṃsanakara rakṣarakṣa māṃ bhagavāṃstathāgatoṣṇīṣa mahāpratyuṅgire mahāsahasrābhuje sahasraśirṣai koṭīśatasahasranetre abheṃdya jvālitanaṭanaka mahāvajrodaratṛbhuvanamaṇḍala oṃ svastirbhavatu mamarājabhaya corabhayaagnibhaya udakabhaya viṣabhaya śastrabhaya paracakrabhayadurbhikṣabhaya aśanibhaya akāramṛtyubhaya dharaṇībhumikaṃpabhaya ulkopātabhaya rajadaṇḍabhaya nagabhaya vidyubhaya suparṇibhaya yakṣagrahārakṣasagrahādivtagrahāpiśācagrahā bhutagrahā kumbhaṇḍagrahā pūtanagrahā kaṭapūtanagrahā skandagrahā apasmāragrahā unmādagrahā cchāyāgrahā revatigrahā ūjāhāriṇyā garbhāhāriṇyā jātāhāriṇyā jīvitāhāriṇyā rudhirāhāriṇyā vasāhāriṇyā maṃsāhāriṇyā medāhāriṇyā majjāhāriṇyā vāntāhāriṇyā aśucyāhāriṇyā ciccāhāriṇyā teṣāṃsarveṣāṃ sarvagrahāṇāṃ viṃdyāṃcchindayāmi kīlayāmi parivrājakakṛtāṃvidyāṃ cchindayāmikīlayāmi ḍākaḍākinīkṛtāṃ vidyāṃcchindayāmikīrayāmi mahāpaśupati rudrakṛtāṃ vidyāṃcchindayāmikīrayāmi tatvagaruḍasaheya kṛtāṃ vidyāṃcchindayāmikīrakīlayāyāmi mahākālamatṛgaṇakṛtāṃvidyāṃcchindayāmikīlayāmi kāpālika kṛtāṃvidyāṃcchindayāmikīrayāmi jayakaramadhukara sarvārtha sādhana kṛtāṃvidyāṃcchindayāmikīlayāmi caturbhaginī kṛtāṃvidyāṃcchindayāmikīrayāmibhṛṃgiriṭika nandikeśvara gaṇapati saheya kṛtāṃvidyāṃcchindayāmikīlayāmi nagnaśramaṇa kṛtāṃvidyāṃcchindayāmikīlayāmi arhānta kṛtāṃvidyāṃcchindayāmikīlayāmivītarāgaṇā kṛtāṃ vidyāṃcchindayāmikīlayāmi vajrapāṇi kṛtāṃvidyāṃcchindayāmikīlayāmi brahmakṛtāṃ rudrakṛtāṃ narāyaṇakṛtāṃ vidyāṃcchindayāmikīlayāmi vajrapāṇiguhyakādhipati kṛtāṃvidyāṃcchindayāmikīlayāmi rakṣarakṣamāṃ bhagavāṃsitātapatra namostute asitānalārkaḥ prabhasphuṭavikasitātapatreḥ jvalajvala dhakadhaka vidhakavidhaka daradara vidaravidara cchindacchinda bhindabhinda hūṃhūṃ phaṭ phaṭ svāhā hehe phaṭ amoghayā phaṭ apratihatāya phaṭ varapradāya phaṭ asuravidrāpakāya phaṭ sarvadevebhyaḥ phaṭ sarvanāgebhyaḥphaṭ sarvayakṣesebhyaḥ phaṭ sarvarākṣasebhyaḥ phaṭ sarvagaruḍebhyaḥ phaṭ sarvagandharvebhyaḥ phaṭ sarvaasurebhyaḥ phaṭ sarvakindarebhyaḥ phaṭ sarvamahoragebhyaḥ phaṭ sarvapiścācebhyaḥ phaṭsarvakumbhaṇḍebhyaḥ phaṭ sarvapūtanebhyaḥ phaṭ sarvakaṭapūtanebhyaḥ phaṭ sarvadurlaṃghiṃtebhyaḥ phaṭ sarvaduṣdivkṣirebhyaḥ phaṭ sarvajvarebhyaḥ phaṭ sarvaapasmarebhyaḥ phaṭ sarvaśramaṇebhyaḥ phaṭsarvatīrthikebhyaḥ phaṭ sarvaunmāṃdebhyaḥ phaṭ sarvavidyācāryebhyaḥphaṭ jayākara madhukara sarvārtha saddhāhebhyo vidyācāryebhyaḥphaṭ caturbhaginībhyaḥ phaṭ vajrakaumārīkulandharī vidyārajebhyaḥ phaṭ mahāpratyuṅgirebhyaḥ phaṭ vajraśaṅkalāya pradyuṃgirarājaya phaṭ mahākālāya mātṛgaṇa namaskṛtāya phaṭ indrāya phaṭ brahmīṇīye phaṭ rudrāya phaṭ vīṣṇaviye phaṭ viṣṇeviye phaṭ brahmīye phaṭ varakiye phaṭ agniye phaṭmahakālīye phaṭ raudrīye phaṭ kāladaṇḍīye phaṭ aindrīye phaṭ mātrīye phaṭ cāmuṇḍīye phaṭ kālarātrīye phaṭkāpārīye phaṭ adhimuktokaśmaśāna vāsinīye phaṭ yekecittāsatvā mama duṣṭacittā pāpacittā raudracittā vidvaiṣacittā amaitracittā utpādayanti kīlayanti mantrayanti jāpanti johantiujāhārā garbhāhārā rudhirāhārā maṃsāhārā medāhārā majjāhārā vasāhārā jātāhārā jīvitāhārā malyāhārā valyāhārā gandhāhārā puṣpāhārā phalāhārā sasyāhārā pāpacittā duṣṭacittā devagrahā nagagrahā yakṣagrahā rākṣasagrahā asuragrahā garuṇagrahā kindaragrahāmahoragagrahā divtagrahā piśācagrahā bhūtagrahā pūtanagrahā kaṭapūtanagrahā kumbhāṇḍagrahā skandagrahā unmādagrahā cchāyāgrahā apasmārāgrahā ḍākaḍākinīgrahā revatigrahā jāmikāgrahā śakunigrahā nandīkāgrahālaṃvikagrahā kaṇṭhapāṇigrahā jvalā ekāhikā dvaitiyakā treniyakā caturthakā nityājvarā viṣamajvarā vātikā paittikā śleṣmikā sandipatikā sarvajvarāśirortti ardhāvabhedhaka arocaka akṣirogaṃ mukharogaṃ hṛdrogaṃ karṇūśūlaṃ dandaśūlaṃ hṛdayaśūlaṃ marmaśūlaṃ pārāśvaśūlaṃ pariṣṭiśulaṃ udaraśulaṃ kaṭiśulaṃ vastiśūlaṃ ūrūśūlaṃjaṃghaśūlaṃ hastaśūlaṃ pādaśūlaṃ sarvāṅgapratyuṅgaśūlaṃ bhūtavetāḍa ḍākāḍākinī jvaradadrūkanṭyūkiṭi bhalotāvai sarpalohāliṅga śoṣatrā sagara viṣayogaagni udaka maravera kāntara akālā mṛtyu traimuka trailāṭaka vṛścika sarpanakulasīṃhā vyāghra rikṣa tararikṣacamarajīvibhe teṣāṃ sarveṣāṃsitātapatra mahāvajroṣṇīṣaṃ mahāpratyuṅgiraṃ yāvadvā daśayojanābhyāntareṇa sāmabandhaṃ karomi diśābandhaṃ karomi paravidya bandhaṃ karomi tejo bandhaṃkaromi hastā bandhaṃ karomipāda bandhaṃ karomi sarvāṅgapratyuṅga bandhaṃ karomi tadyathāoṃ anale anale viśadaviśada bandhabandha bandhanibandhani vairavajrapāṇi phaṭ hūṃbhrūṃ phaṭ svāhā namostathāgatāya sugatāyārhate samyaksaṃbuddhāya siddhyaṃtu vantrapadā svāhāsamapta

确定
取消
确定
取消