namaḥsarvatathāgatebhyometiṣṭaṃtidaśadiśeoṃmaṇivajrahladayavajremārasainyavidrāpalohanavajragarbhatrāsayatrāsayasarvamārabhavanānihūṃhūṃsaṃdharasadharabuddhāmaitrīsarvatathāgata
惊觉。
oṃsarvatathāgatamaṇiśatridiptojvalejvaledharmmadhātugarbhemaṇimaṇimahāmaṇitathāgatahlatmaṇisvāhā
根本。
namaḥsarvatathāgatanāṃoṃvipulagarbhemaṇiprabhetathātānidarśanemaṇimaṇisuprabhevimalesāgaragambhīrehūṃhūṃjvalajvalabuddhāvilokiteśuphyādhiṣṭitagarbhesvāhā
心及随心。
oṃmaṇivajrohūṃ
随心。
oṃmaṇinvarehūṃphaṭ
坐。
oṃmaṇikuṇḍalihūṃhūṃsvāhā
结坛界。
oṃmaṇivajayedharadharahūṃsvāhā
结十方界。
oṃjvalitamaṇirucirāśyahūṃhūṃphaṭ
碎毘那夜迦。
oṃmaṇiprabhāvatiharaharahūṃhūṃphaṭsvāhā
顶髻。
oṃvajramaṇitiṣṭatiṣṭahūṃhūṃphaṭ
加持衣。
oṃmaṇivipuledhiridhirihūṃphaṭ
洗嗽。
oṃvicyuvatiharaharamahāmaṇihūṃhūṃphaṭ
洗浴。
oṃsunirmalavatiharaharapāpaṃmilimihūṃsvāhā
法护。
oṃmaṇinvārihūṃhūṃphaṭ
神线。
oṃdhiridhirimaṇakarihūṃhūṃphaṭ
献花。
oṃsarvatathāgatapūjamaṇihūṃhūṃ
涂香。
oṃsarvatathāgataganvamaṇispharaṇahūṃ
烧香。
oṃjvalitamaṇiabhrekuṭaspharaṇavigatihūṃ
灯。
oṃjvalitaśigaredhavalahūṃhūṃphaṭ
食。
oṃpravarāgravatisarasarahūṃhūṃ
阏伽。
oṃmahāmaṇipūrayadharadharahūṃhūṃ
供物及食等。
oṃjvalasphuragaganapratāraṇihūṃhūṃ
加持念珠。
oṃruciramaṇipravarttayahūṃ
念诵先诵此真言。
oṃvajramaṇikarakiṃkarihūṃhūṃphaṭ
结趺坐。
oṃsupravarttitavegemaṇimaṇisvāhā
惊觉一切如来。
oṃsarvatathāgatavāyujavataratarahūṃmaṇikānanesvāhā
请一切如来。
oṃsuvipralapravaredhurudhuruhūṃhūṃ
求愿。
oṃsarvatathāgatādhiṣṭanavittasarakṣaṇavajrehūṃhūṃ
求菩萨愿。
oṃsuvipulavadaneharaharahūṃhūṃ
请一切天龙。
oṃabhisamayavajredharadharahūṃ
请四天王等。
oṃmaṇivegavatihūṃ
加持弟子。
oṃśubhamaṇihulahulahūṃ
令弟子入坛。
oṃsarvatathāgatahladayavajriṇidharādharāhūṃhūṃ
献一切佛一切菩萨诸天等食。
oṃvīrajegaganavāhitilahulahuhūṃhūṃ
诃送诸圣众。
oṃsarvatathāgatavajrakuloditesmaraṇivigatejvalajvalahūṃhūṃsvāhā
献物护身。
oṃmaṇisuṃbhanivegavatirakṣarakṣamaṃhūṃ
为弟子灌顶。
oṃmahāvipulapratiṣṭitasiddheabhiṣicamaṃsarvatathāgatābhiṣekaiḥbharabharasaṃbhahūṃsaṃbharahūṃhūṃ
法供养护摩。
oṃsvāhāpatibhūrbhuvaḥhūṃhūṃphaṭ
我今悉皆礼。
oṃmanimaṇipravarapravaraguhyapadmemahāprabhesvāhā
普遍光明如来心。
oṃsarvatathāgatāhladayamaṇijvalateāviṣṭiyahūṃ
一切如来心印。
oṃsarvatathāgatapravararugramaṇihuṃ
一切如来普遍大宝三昧耶。
oṃsarvatathāgatābhisaṃvodhanavajrehuṃhūṃ
一切如来庄严大宝光。
oṃsarvatathāgatadhiṣṭānamaṇimaṇihuṃhūṃphaṭ
金刚师子座。
oṃsarvatathāgatapravaramaṇiracirehūṃhuṃphaṭ
大宝出生灌顶。
oṃsarvatathāgatavimalasaṃbhavehūṃhūṃ
摧魔炽然法轮神通加持。
oṃsarvatāthāgatasamayamaṇivajrehūṃhūṃ
无能胜。
oṃsarvatāthāgatājayaajitavajrehūṃhūṃ
一切如来转法轮。
oṃsarvatathāgatadharmmadhātumahāmaṇiśikhareharahahuṃhuṃphaṭ
金刚手。
oṃsarvatathāgatamahāvajrājvaradharadharahūṃhūṃphaṭ
宝金刚菩萨。
oṃdhurudhurumaṇimaṇimahāmaṇivicyutyaṇisvāhā
四大天主。
oṃlokepālitejayajayahūṃ
吉祥天女。
oṃvimarāgravatisabharahūṃ
钩弃尼天女。
oṃdaṃṣṭriṇivisarahūṃ
使者天女。
oṃāgamayadhīramaṃcyāṭṭahāsinihūṃ
曼荼罗中一切圣众。
oṃsamantākālaparipraraṇidhakadhakahūṃhūṃ
花齿天女。
oṃsarasaravisarāhūṃhūṃ