No. 1005B

宝楼阁经梵字真言

惊觉。

namaḥsarvatathāgatebhyometiṣṭaṃtidaśadiśeoṃmaṇivajrahladayavajremārasainyavidrāpalohanavajragarbhatrāsayatrāsayasarvamārabhavanānihūṃhūṃsaṃdharasadharabuddhāmaitrīsarvatathāgata

惊觉。

oṃsarvatathāgatamaṇiśatridiptojvalejvaledharmmadhātugarbhemaṇimaṇimahāmaṇitathāgatahlatmaṇisvāhā

根本。

namaḥsarvatathāgatanāṃoṃvipulagarbhemaṇiprabhetathātānidarśanemaṇimaṇisuprabhevimalesāgaragambhīrehūṃhūṃjvalajvalabuddhāvilokiteśuphyādhiṣṭitagarbhesvāhā

心及随心。

oṃmaṇivajrohūṃ

随心。

oṃmaṇinvarehūṃphaṭ

坐。

oṃmaṇikuṇḍalihūṃhūṃsvāhā

结坛界。

oṃmaṇivajayedharadharahūṃsvāhā

结十方界。

oṃjvalitamaṇirucirāśyahūṃhūṃphaṭ

碎毘那夜迦。

oṃmaṇiprabhāvatiharaharahūṃhūṃphaṭsvāhā

顶髻。

oṃvajramaṇitiṣṭatiṣṭahūṃhūṃphaṭ

加持衣。

oṃmaṇivipuledhiridhirihūṃphaṭ

洗嗽。

oṃvicyuvatiharaharamahāmaṇihūṃhūṃphaṭ

洗浴。

oṃsunirmalavatiharaharapāpaṃmilimihūṃsvāhā

法护。

oṃmaṇinvārihūṃhūṃphaṭ

神线。

oṃdhiridhirimaṇakarihūṃhūṃphaṭ

献花。

oṃsarvatathāgatapūjamaṇihūṃhūṃ

涂香。

oṃsarvatathāgataganvamaṇispharaṇahūṃ

烧香。

oṃjvalitamaṇiabhrekuṭaspharaṇavigatihūṃ

灯。

oṃjvalitaśigaredhavalahūṃhūṃphaṭ

食。

oṃpravarāgravatisarasarahūṃhūṃ

阏伽。

oṃmahāmaṇipūrayadharadharahūṃhūṃ

供物及食等。

oṃjvalasphuragaganapratāraṇihūṃhūṃ

加持念珠。

oṃruciramaṇipravarttayahūṃ

念诵先诵此真言。

oṃvajramaṇikarakiṃkarihūṃhūṃphaṭ

结趺坐。

oṃsupravarttitavegemaṇimaṇisvāhā

惊觉一切如来。

oṃsarvatathāgatavāyujavataratarahūṃmaṇikānanesvāhā

请一切如来。

oṃsuvipralapravaredhurudhuruhūṃhūṃ

求愿。

oṃsarvatathāgatādhiṣṭanavittasarakṣaṇavajrehūṃhūṃ

求菩萨愿。

oṃsuvipulavadaneharaharahūṃhūṃ

请一切天龙。

oṃabhisamayavajredharadharahūṃ

请四天王等。

oṃmaṇivegavatihūṃ

加持弟子。

oṃśubhamaṇihulahulahūṃ

令弟子入坛。

oṃsarvatathāgatahladayavajriṇidharādharāhūṃhūṃ

献一切佛一切菩萨诸天等食。

oṃvīrajegaganavāhitilahulahuhūṃhūṃ

诃送诸圣众。

oṃsarvatathāgatavajrakuloditesmaraṇivigatejvalajvalahūṃhūṃsvāhā

献物护身。

oṃmaṇisuṃbhanivegavatirakṣarakṣamaṃhūṃ

为弟子灌顶。

oṃmahāvipulapratiṣṭitasiddheabhiṣicamaṃsarvatathāgatābhiṣekaiḥbharabharasaṃbhahūṃsaṃbharahūṃhūṃ

法供养护摩。

oṃsvāhāpatibhūrbhuvaḥhūṃhūṃphaṭ

我今悉皆礼。

oṃmanimaṇipravarapravaraguhyapadmemahāprabhesvāhā

普遍光明如来心。

oṃsarvatathāgatāhladayamaṇijvalateāviṣṭiyahūṃ

一切如来心印。

oṃsarvatathāgatapravararugramaṇihuṃ

一切如来普遍大宝三昧耶。

oṃsarvatathāgatābhisaṃvodhanavajrehuṃhūṃ

一切如来庄严大宝光。

oṃsarvatathāgatadhiṣṭānamaṇimaṇihuṃhūṃphaṭ

金刚师子座。

oṃsarvatathāgatapravaramaṇiracirehūṃhuṃphaṭ

大宝出生灌顶。

oṃsarvatathāgatavimalasaṃbhavehūṃhūṃ

摧魔炽然法轮神通加持。

oṃsarvatāthāgatasamayamaṇivajrehūṃhūṃ

无能胜。

oṃsarvatāthāgatājayaajitavajrehūṃhūṃ

一切如来转法轮。

oṃsarvatathāgatadharmmadhātumahāmaṇiśikhareharahahuṃhuṃphaṭ

金刚手。

oṃsarvatathāgatamahāvajrājvaradharadharahūṃhūṃphaṭ

宝金刚菩萨。

oṃdhurudhurumaṇimaṇimahāmaṇivicyutyaṇisvāhā

四大天主。

oṃlokepālitejayajayahūṃ

吉祥天女。

oṃvimarāgravatisabharahūṃ

钩弃尼天女。

oṃdaṃṣṭriṇivisarahūṃ

使者天女。

oṃāgamayadhīramaṃcyāṭṭahāsinihūṃ

曼荼罗中一切圣众。

oṃsamantākālaparipraraṇidhakadhakahūṃhūṃ

花齿天女。

oṃsarasaravisarāhūṃhūṃ

确定
取消
确定
取消