曩谟萨嚩怛他(去声引)誐跢(去声引)南(引一)曩谟曩莫(二)萨嚩没驮[曰/月](引)地萨多嚩(二合三)没驮达摩僧(去声)契(引)毘药(二合四)唵(引五)尾补攞蘖陛(六)尾补攞尾么(鼻声下同)黎(上声七)惹(子曳切)野蘖陛(八)嚩日啰(二合)入嚩(二合引)攞蘖陛(九)誐底(丁以切)誐贺宁(十)誐誐曩尾戍(引)陀宁(十一)萨嚩播(引)跛尾戍(引)陀(去声)宁(十二)唵(引十三)虞拏(鼻声下同)嚩底(十四)誐誐哩抳(尼澄切十五)儗(疑以切)哩儗哩(十六)誐么哩誐么哩(十七)虐贺虐贺(十八)蘖誐(引)哩蘖誐(引)哩(十九)誐誐哩誐誐哩(二十)俨婆(上声)哩俨婆(去声)哩(二十一)誐底誐底(二十二)誐么𩕳誐㘑(二十三)虞(上声下同)噜虞噜(二十四)虞噜抳(尼整切二十五)佐黎(二十六)阿(上声)佐黎(二十七)母佐黎(二十八)惹曳(二十九)尾惹曳(三十)萨嚩婆野尾誐帝(三十一)蘖婆三(去声)婆啰抳(尼整切三十二)悉哩悉哩(三十三)弭哩弭哩(三十四)岐哩岐哩(三十五)三满跢(引)迦啰洒(二合)抳(三十六)萨嚩设咄噜(二合)钵罗(二合)末他(上声)𩕳(三十七)啰吃洒(二合)啰吃洒(二合)么(上声)么(某甲)萨嚩萨多嚩(二合引)难(上声引)佐(三十八)尾哩尾哩(三十九)尾誐跢(引)嚩啰拏(四十)婆(去声)野曩(引)舍𩕳(四十一)苏(上声)哩苏哩(四十二)唧哩剑么(上声)黎(四十三)尾么黎(四十四)惹曳(四十五)尾惹曳(四十六)惹夜(引)嚩奚(四十七)惹野嚩底(四十八)婆(上声)誐嚩底啰怛曩(二合)么(上声)矩咤么(引)逻(引)驮哩(四十九)么护尾尾驮尾唧怛啰(二合五十)吠(引)洒噜(引)跛驮(引)哩抳(五十一)婆(上声)誐嚩底摩贺(引)尾儞也(二合引)埿(上声)尾(五十二)啰吃洒(二合)啰吃洒(二合)么么(某甲五十三)萨嚩萨多嚩(二合引)难(上声)佐(五十四)三满跢萨嚩怛啰(二合五十五)萨嚩播(引)跛尾戍(引)驮𩕳(五十六)户噜户噜(五十七)诺乞察(二合)怛啰(二合)么(引)逻驮(引)哩抳(五十八)啰吃洒(二合)啰吃洒(二合)𤚥么么(某甲五十九)阿曩(引)他(上声)写(引六十)怛啰(二合引)拏(引)跛啰(引)耶拏写(引六十一)跛哩谟(引)佐野冥(引六十二)萨嚩耨契(引)毘药(二合六十三)战尼战尼(六十四)战腻𩕳吠(引)誐嚩底(六十五)萨嚩讷瑟咤(二合)𩕳嚩(引)啰抳(六十六)设咄噜(二合)博吃叉(二合)钵啰(二合)末他(上声)𩕳(六十七)尾惹野嚩(引)呬𩕳(六十八)户噜户噜(六十九)母噜母噜(七十)祖噜祖噜(七十一)阿(去声引)欲播(引)攞𩕳(七十二)苏(上声)啰嚩啰末陀𩕳(七十三)萨嚩泥(上声)嚩跢布(引)呲(紫以切)帝(七十四)地哩地哩(七十五)三满跢(引)嚩路(引)枳帝(七十六)钵啰(二合)陛钵啰(二合)陛(七十七)苏钵啰婆尾秫第(七十八)萨嚩播(引)跛尾戍(引)驮寗(七十九)达啰达啰(八十)达啰抳驮啰达㘑(八十一)苏(上声)母苏母(八十二)噜噜佐黎(八十三)佐(引)攞耶努瑟鹐(二合引八十四)布(引)啰野铭阿(去声引)苫(去声引八十五)室哩(二合引)嚩补陀难惹野剑么黎(八十六)吃史(二合)抳吃史(二合)抳(八十七)嚩啰泥嚩啰能(引)矩势(八十八)唵(引)钵纳么(二合)尾秫第(八十九)戍驮野戍(引)驮野(九十)舜(入声)第(九十一)跛啰跛啰(九十二)鼻哩鼻哩(九十三)步噜步噜(九十四)懵(去声)誐攞尾舜(入声)第(九十五)跛尾怛啰(二合)穆弃(九十六)渴(袪蘖切)儗抳渴儗抳(九十七)佉(上声)啰佉啰(九十八)入嚩(二合)里多始渴㘑(九十九)三(上声下同)满多钵啰(二合)娑(上声)哩跢(引)嚩婆(去声引)悉多秫第(入声一百)入嚩(二合)攞入嚩(二合)攞(一合)萨嚩泥(上声)嚩誐拏三么迦啰洒(二合)抳(二)萨底也(二合)嚩帝跢啰怛啰哆(引)哩野𤚥(三)曩(引)誐尾𡀔枳帝(四)攞护攞护(五)户弩户弩(六)乞史(二合)抳乞史(二合)抳(七)萨嚩拟啰(二合)贺薄乞洒(二合)抳(八)氷(毕孕切)誐里氷誐里(九)祖母祖母(十)苏母苏母(十一)祖母佐㘑(十二)多啰多啰(十三)曩(引)誐尾路枳𩕳跢啰野覩𤚥(十四)婆誐嚩底阿瑟咤(二合)摩贺婆曳毘药(二合十五)三闷(上声)捺啰(二合)娑(去声引)誐啰钵哩演(二合)担(平声十六)播(引)跢(引)罗誐誐曩怛览(二合)萨嚩怛啰(二合十七)三满帝曩儞(泥以切)舍满第(引)曩(十八)嚩日啰(二合引)钵啰(二合)迦(引)啰嚩日啰(二合)播(引)舍满弹(去声)寗(引)曩(十九)嚩日啰(二合)入嚩(二合引)罗尾秫第(二十)步哩步哩(二十一)蘖婆嚩底蘖婆尾戍驮𩕳(二十二)[锔-尸+户]吃史(二合)三布啰抳(二十三)入嚩(二合)罗入嚩(二合)罗(二十四)佐罗佐罗(二十五)入嚩(二合)里𩕳钵啰(二合)韈洒覩泥(上声引)嚩(二十六)三满帝(引)曩儞(泥以切)眇(引)娜计(引)曩(二十七)阿蜜栗(二合)多嚩啰洒(二合)抳(二十八)泥(上声引)嚩跢嚩跢啰抳(二十九)阿鼻诜者覩铭(三十)苏(上声)誐多嚩啰嚩佐(上声)曩(引)蜜栗(二合)多(三十一)嚩啰嚩补晒啰吃洒(二合)啰吃洒(二合)么么(某甲三十二)萨嚩萨多嚩(二合)难佐(三十三)萨嚩怛啰(二合)萨嚩娜萨婆曳毘药(二合三十四)萨[曰/月]钵捺啰(二合)吠毘药(二合三十五)萨[曰/月]跛僧霓(上声引)毘药(二合三十六)萨嚩讷瑟咤(二合)婆野鼻怛写(三十七)萨嚩迦(去声)里迦攞贺尾蘖啰(二合)贺尾(引)嚩娜耨萨嚩(二合)跛难(二合三十八)讷𩕳弭跢瞢(去声)誐罗(卢遮切)播(引)跛尾曩舍𩕳(三十九)萨嚩药吃叉(二合)啰(引)吃洒(二合)娑(四十)曩誐𩕳嚩(引)啰抳萨啰抳娑㘑(四十一)么攞么攞(四十二)么攞嚩底(四十三)惹野惹野惹野覩𤚥(四十四)萨嚩怛啰(二合)萨嚩迦(引)览(四十五)悉钿覩铭曀𤚥摩贺尾捻(儞琰切引)娑(去声引)陀野娑陀野(四十六)萨嚩曼拏攞娑(引)陀𩕳(四十七)伽(去声)多(上声)野萨嚩尾觐曩(二合引四十八)惹野惹野(四十九)悉递悉递苏(上声)悉递(五十)悉地野(二合)悉地野(二合五十一)没地野(二合)没地野(二合五十二)布啰野布啰野(五十三)布啰抳布啰抳(五十四)布啰野阿(引)苫(五十五)萨嚩尾儞也(二合引)地誐多没(引)帝(五十六)惹愈(引)多哩惹夜嚩底(五十七)底瑟咤(二合)底瑟咤(二合五十八)三么野么拏播(引)攞野(五十九)怛他(去声)蘖多纥哩(二合)乃野舜(入声)第弭也(二合)嚩路(引)迦野𤚥(引六十)阿瑟咤(二合)鼻摩贺娜噜拏婆裳(六十一)萨啰萨啰(六十二)钵啰(二合)萨啰钵啰(二合)萨啰(六十三)萨嚩(引)嚩啰拏尾戍(引)陀𩕳(六十四)三满跢迦(引)啰曼拏(上声)攞尾舜(入声)第(六十五)尾誐帝尾誐帝(六十六)尾誐多么攞尾戍(引)陀𩕳(六十七)乞史(二合)抳乞史(二合)抳(六十八)萨嚩播(引)跛尾舜(入声)第(六十九)么攞尾蘖帝(七十)帝惹(子攞切)嚩底嚩日啰(二合)嚩底怛[口*束*页](二合)路(引)枳野(二合)地瑟耻(二合)帝娑嚩(二合引)贺(引七十一)萨嚩怛他(引)蘖多没驮毘色讫帝(二合)娑嚩贺(引七十二)萨嚩[曰/月]地萨多嚩(二合)毘色讫帝(二合)娑嚩(二合引)贺(引七十三)萨嚩泥(上声)嚩跢毘色讫帝(二合)娑嚩(二合引)贺(引七十四)萨嚩怛他(去声引)誐多纥哩(二合)乃夜地瑟耻(二合)多纥哩(二合)乃曳(引)娑嚩(二合引)贺(引七十五)萨嚩怛他(引)誐多三么野悉第娑嚩(二合引)贺(引七十六)印捺㘑(二合)印捺攞(二合)嚩底印捺啰(二合)弭也(二合)嚩路(引)枳帝娑嚩(引合引)贺(引七十七)没啰(二合)憾铭(二合)波啰(二合)憾么(二合)底庾(二合)史帝娑嚩(二合引)贺(引七十八)尾瑟弩(二合)曩莫塞讫哩(三合)帝娑嚩(二合引)贺(引七十九)摩系湿嚩(二合)啰满儞多(上声)布尔(而呲切下同)跢曳娑嚩(二合引)贺(引八十)嚩日啰(二合)陀啰嚩日啰(二合)播抳么攞尾(引)哩野(二合)地瑟耻(二合)帝娑嚩(二合引)贺(引八十一)地𠴊(二合)多啰(引)瑟咤啰(二合)野萨嚩(二合引)贺(引八十二)尾噜(引)茶(去声)迦(引)野萨嚩(二合引)贺(引八十三)尾噜播(引)吃洒(二合)野萨嚩(二合引)贺(引八十四)吠(武每切引)室啰(二合)摩拏(引)野萨嚩(二合引)贺(引)拶咄摩贺(引)啰(引)惹曩莫塞讫哩(三合)多野萨嚩(二合引)贺(引八十五)焰么(引)野萨嚩(二合引)贺(引八十六)焰么(引)布(引)尔多曩莫塞讫哩(三合)跢野萨嚩(二合引)贺(引八十七)嚩噜(引)拏(引)野萨嚩(二合引)贺(引八十八)么噜哆野萨嚩(二合引)贺(引八十九)摩贺么噜跢野萨嚩(二合引)贺(引九十)阿[口*恨]曩(二合)曳(引)萨嚩(二合引)贺(引九十一)曩誐尾路枳跢野萨嚩(二合引)贺(引九十二)泥(上声引)嚩誐嬭(引)毘药(二合)萨嚩(二合引)贺(引九十三)曩(引)誐誐嬭(引)毘药(二合)萨嚩(二合引)贺(引九十四)药乞洒(二合)誐嬭(引)毘药(二合)萨嚩(二合引)贺(引九十五)啰(引)乞洒(二合)娑誐嬭(引)毘药(二合)萨嚩(二合引)贺(引九十六)彦闼嚩誐嬭毘药(二合)娑嚩(二合引)贺(引九十七)阿苏啰誐嬭毘药(二合)萨嚩(二合引)贺(引九十八)誐噜拏誐嬭毘药(二合)萨嚩(二合引)贺(引九十九)紧捺啰誐嬭毘药(二合)萨嚩(二合引)贺(引二百)摩护(引)啰誐嬭毘药(二合)萨嚩(二合引)贺(引一)么努晒毘药(二合)萨嚩(二合引)贺(引二)阿么努晒毘药(二合)萨嚩(二合引)贺(引三)萨嚩蘖啰(二合)系毘药(二合)萨嚩(二合引)贺(引四)萨嚩步帝毘药(二合)萨嚩(二合引)贺(引五)必哩帝毘药(二合)萨嚩(二合引)贺(引六)比舍(引)际毘药(二合)萨嚩(二合引)贺(引七)阿跛娑么(二合引)隷毘药(二合)萨嚩(二合引)贺(引八)禁畔(引)嬭毘药(二合)萨嚩(二合引)贺(引九)唵(引)度噜度噜萨嚩(二合引)贺(引十)唵覩噜覩噜萨嚩(二合引)贺(引十一)唵亩噜亩噜萨嚩(二合引)贺(引十二)贺曩贺曩萨嚩设覩噜(二合)喃(引)萨嚩(二合引)贺(引十三)娜贺娜贺萨嚩讷瑟咤(二合)钵啰(二合)纳瑟咤(二合引)喃萨嚩(二合引)贺(引十四)钵佐钵佐萨嚩钵啰(二合)底也(二合)剔迦钵啰(二合)底也(二合)弭怛啰(二合引)喃(引十五)曳么么阿呬帝史拏入帝衫(引)萨吠衫(引)舍哩囕入嚩(二合引)攞野讷瑟咤(二合)唧哆喃萨嚩(二合引)贺(引十六)入嚩(二合)里哆野萨嚩(二合引)贺(引十七)钵啰(二合)入嚩(二合)里哆野萨嚩(二合引)贺(引十八)儞(引)跛多(二合)入嚩(二合引)攞(引)野萨嚩(二合引)贺(引十九)三(去声)满多入嚩(二合引)攞野萨嚩(二合引)贺(引二十)么抳跋捺啰(二合)野萨嚩(二合引)贺(引二十一)布(引)罗拏(二合)跛捺啰(二合引)野萨嚩(二合引)贺(引二十二)摩贺迦啰野萨嚩(二合引)贺(引二十三)么底哩(二合)誐拏(引)野萨嚩(二合引)贺(引二十四)也吃史(二合)抳(引)喃(上声引)萨嚩(二合引)贺(引二十五)啰(引)吃 洒(二合)枲喃萨嚩(二合引)贺(引二十六)阿(去声引)迦(引)舍么(引)底哩(二合)喃萨嚩(二合引)贺(引二十七)三(去声)亩捺啰(二合)嚩枲(星以切)𩕳喃萨嚩(二合引)贺(引二十八)啰底哩(二合)拶啰(引)喃(引)萨嚩(二合引)贺(引二十九)儞嚩娑拶啰(引)喃萨嚩(二合引)贺(引三十)底哩(二合)散𠆙拶啰(引)喃萨嚩(二合引)贺(引三十一)尾(上声引)攞(引)拶啰(引)喃萨嚩(二合引)贺(引三十二)阿尾逻拶啰喃萨嚩(二合引)贺(引三十三)蘖婆贺[口*(肄-聿+(企-止+米))]毘药(二合)萨嚩(二合引)贺(引三十四)蘖婆散跢啰抳萨嚩(二合引)贺(引三十五)户噜户噜萨嚩(二合引)贺(引三十六)唵萨嚩(二合引)贺(引三十七)萨嚩(入声短呼)萨嚩(二合引)贺(引三十八)扑(重声)萨嚩(二合引)贺(引三十九)步嚩(无博切)萨嚩(二合引)贺(引四十)唵部(引)啰步(二合)嚩(无博切)娑嚩(入声二合)萨嚩(二合引)贺(引四十一)唧征(知以切)唧征萨嚩(二合引)贺(引四十二)尾微尾微萨嚩(二合引)贺(引四十三)驮啰抳萨嚩(二合引)贺(引四十四)驮(引)啰抳萨嚩(二合引)贺(引四十五)阿[口*恨]𩕳(二合)萨嚩(二合引)贺(引四十六)帝祖嚩补萨嚩(二合引)贺(引四十七)唧里唧里萨嚩(二合引)贺(引四十八)悉里悉里萨嚩(二合引)贺(引四十九)没𠆙没𠆙萨嚩(二合引)贺(引五十)悉𠆙悉𠆙萨嚩(二合引)贺(引五十一)曼拏攞悉第萨嚩(二合引)贺(引五十二)曼拏攞满第萨嚩(二合引)贺(引五十三)枲么(引)满陀𩕳萨嚩(二合引)贺(引五十四)萨嚩设咄噜(二合)喃渐(子琰切)婆渐婆萨嚩(二合引)贺(引五十五)娑瞻(二合)婆野娑瞻(二合)婆野(去声)萨嚩(二合引)贺(引五十六)亲(去声)娜亲娜萨嚩(二合引)贺(引五十七)牝娜牝娜萨嚩(二合引)贺(引五十八)畔惹畔惹萨嚩(二合引)贺(引五十九)满驮满驮萨嚩(二合引)贺(引六十)莽贺野莽贺野萨嚩(二合引)贺(引六十一)么抳尾舜第萨嚩(二合引)贺(引六十二)素哩曳(二合)素哩曳(二合)素哩野(二合)尾舜第尾戍驮𩕳娑嚩(二合引)贺(引六十三)战涅[口*(肄-聿+(企-止+米))](二合)素战涅[口*(肄-聿+(企-止+米))](二合)布啰拏(二合)战涅[口*(肄-聿+(企-止+米))](二合)萨嚩(二合引)贺(引六十四)蘖啰(二合)系(引)毘药(二合)萨嚩(二合引)贺(引六十五)诺吃察(二合)底[口*(肄-聿+(企-止+米))](二合)毘药(二合)萨嚩(二合引)贺(引六十六)始吠萨嚩(二合引)贺(引六十七)扇(引)底萨嚩(二合引)贺(引六十八)萨嚩(二合短声)娑底也(二合)野宁萨嚩(二合引)贺(引六十九)始鑁(无敢切)羯哩扇(引)底羯哩补瑟置(二合)羯哩(二合)么罗末达𩕳萨嚩(二合引)贺(引七十)室哩(二合)羯哩萨嚩(二合引)贺(引七十一)室哩(二合)野末达𩕳萨嚩(二合引)贺(引七十二)室哩(二合)野入嚩(二合引)攞𩕳萨嚩(二合引)贺(引七十三)曩母呰萨嚩(二合引)贺(引七十四)么噜呰萨嚩(二合引)贺(引七十五)吠誐嚩底萨嚩(二合引)贺(引七十六)唵(引)萨嚩怛他(引)誐多没(引)帝钵啰(二合)嚩啰尾誐多婆曳舍么野萨嚩(二合短声)铭婆誐嚩底萨嚩播闭毘喻(二合)娑嚩(二合)娑底(二合)婆嚩覩(七十七)母𩕳母𩕳(七十八)尾母𩕳佐[口*(肄-聿+(企-止+米))]佐攞宁婆野尾誐帝婆野贺啰抳(七十九)[曰/月]地[曰/月]地(八十)[曰/月]驮野[曰/月]驮野(八十一)没地里没地里(八十二)萨嚩怛他(引)誐多纥里(二合)乃野足瑟𪘜(二合)萨嚩(二合引)贺(引八十三)唵(引)嚩日罗(二合)嚩底嚩日啰(二合)钵啰(二合)底瑟耻帝舜第(八十四)怛他(引)誐多母捺啰(二合)地瑟咤(二合)曩地瑟耻(二合)帝萨嚩(二合引)贺(引八十五)唵(引)亩𩕳亩𩕳(八十六)亩𩕳嚩[口*(肄-聿+(企-止+米))]阿鼻诜(去声)佐覩𤚥(八十七)萨嚩怛他(去声引)蘖跢萨嚩尾儞也(二合引)鼻晒罽(引八十八)摩贺嚩日啰(二合)迦嚩佐母(上声)捺啰(二合)母捺哩(二合)带(引八十九)萨嚩怛他(引)誐多吃哩(二合)乃夜地瑟耻(二合)多嚩日[口*(匕/示)*(入/米)](二合)娑嚩(二合引)贺(引二百九十)
曩谟(引)母驮(引)野(一)曩谟(引)达磨野(二)娜莫僧(去声)伽(去声引)野(三)曩谟(引)婆(去声下同)誐嚩帝(四)舍(引)枳也(二合)母曩曳(五)摩贺(引)迦(引)噜抳迦(引)野(六)怛他(去声下同引)蘖跢(去声引)夜(引七)啰贺(二合)帝三(去声下同)藐三母驮(引)野(八)娜莫飒答毘药(二合)三藐三没第(引)毘药(二合九)曀钐(去声引)娜莫娑讫哩(三合)怛嚩(二合引十)母驮(引)舍(引)娑曩物𠴊(二合)驮曳(引十一)阿(上声下同)贺阿娜(引)𩕳寅(二合引十二)三钵啰(二合)嚩乞洒(二合)铭(十三)萨嚩萨怛嚩(二合引)弩(鼻声下同)剑跛夜(引十四)伊(上声)𤚥(引)尾淰(引)摩贺(引)帝昝(引十五)摩贺(引)么攞跛啰(引)讫啰(二合)𤚥(引十六)拽暹(去声引)婆史单(上声)么鼻(引)怛啰(二合)琰(引十七)嚩日啰(二合引)娑曩么𩕳(引)史鼻(入声十八)疙啰(二合)贺(引)萨吠(引)尾曩(引)野迦(引十九)室制(二合引)嚩怛得尾洒(三合)拏(引)尾攞孕蘖跢(引二十)怛儞也(二合)他(引二十一)儗(霓以切)哩儗哩儗哩抳(尼柽切下同二十二)儗哩嚩底(二十三)麌拏(上声下同)嚩底(二十四)阿(引)迦(引)舍嚩底(二十五)阿(引)迦(引)舍啰秫第播(引)跛尾誐帝(二十六)阿(引)迦(引)势誐誐曩怛黎(二十七)阿(引)迦(引)舍尾佐(引)哩抳(二十八)入嚩(二合)里多失㘈(引二十九)么抳穆讫底(二合)佉(上声)唧多[曰/月](上声下同引)里驮㘈(三十)苏(上声下同)计(引)势(引三十一)苏嚩讫怛[口*(肄-聿+(企-止+米))](三合三十二)苏寗(引)怛[口*(肄-聿+(企-止+米))](二合引三十三)素袜啰拏(二合)[曰/月](引)里(三十四)阿底(引)帝阿拏答半(二合)宁么曩蘖帝(三十五)钵啰(二合)底聿(二合)答半(二合)宁(三十六)曩莫萨吠(引)钐(引)母驮(引)南(引三十七)入嚩(二合)里多帝惹(自攞切下同)三母第(引三十八)素母第(引三十九)婆誐嚩底(四十)素啰乞洒(二合)抳(四十一)素乞洒(二合)铭(四十二)素钵啰(三合)陛(四十三)素娜铭(四十四)素难(上声引)帝(引四十五)左[口*(肄-聿+(企-止+米))](四十六)婆誐嚩底(四十七)跋捺啰(二合)嚩底(四十八)跋捺[口*(肄-聿+(企-止+米))](二合四十九)素跋捺[口*(肄-聿+(企-止+米))](二合五十)尾么(鼻声下同)黎惹野跋捺[口*(肄-聿+(企-止+米))](二合五十一)钵啰(二合)赞拏赞腻(五十二)嚩日啰(二合)赞腻(五十三)摩(引)贺(引)赞腻(五十四)矫(引)哩(五十五)𪩘驮(引)哩(五十六)来里赞拏(引)里(五十七)么(引)蹬儗(五十八)卜羯斯舍嚩哩捺啰(二合引)弭腻(五十九)劳(引)捺哩(二合)抳(六十)萨嚩(引)啰他(二合)娑(去声引)驮𩕳(六十一)贺曩贺曩(六十二)萨嚩设咄噜(二合)喃诺贺诺贺(六十三)萨嚩讷瑟咤(二合)南(六十四)毕[口*(肄-聿+(企-止+米))](二合引)多比舍(引)左拏(引)枳𩕳(引)南(引六十五)么弩洒(引)么弩洒喃(引六十六)跛左跛左(六十七)纥哩(二合)乃阎尾陀网(二合)娑野尒(引)尾耽(六十八)萨嚩讷瑟咤(二合)疙啰(二合)贺(引)喃(引六十九)曩(引)舍野曩(引)舍野(七十)萨嚩播(引)跛𩕳铭啰乞洒啰乞洒(二合)𤚥(引七十一)萨嚩萨怛嚩(二合引)难左(七十二)萨嚩婆庾(引)钵捺啰(二合)吠(引)毘药(二合七十三)萨嚩讷瑟咤(二合引)南(引)满驮能矩噜(七十四)萨嚩枳里尾(二合)洒曩(引)舍𩕳(七十五)沫(鼻声引)多难(上声)腻么(引)𩕳𩕳左黎底致(上声下同)底致𩕳(七十六)咄𪘨具(引)啰抳味(引)啰抳(七十七)钵啰(二合)袜啰三么[口*(肄-聿+(企-止+米))](七十八)赞拏(引)里(七十九)么蹬祇(八十)袜拶嘶素噜卜羯斯舍嚩哩饷迦里捺啰(二合)尾腻(八十一)诺贺𩕳跛左𩕳沫娜𩕳(八十二)萨啰罗萨啰黎(八十三)萨啰揽陛呬(去声引)曩(八十四)末地庾(二合引)得讫哩(三合)瑟咤(二合八十五)尾娜(引)哩抳(八十六)尾驮(引)哩抳(八十七)么呬里(八十八)么护(引)么护(引)里𩕳(八十九)萨嬭𩕳萨拏伴霁(九十)满帝满底𩕳(九十一)满帝斫讫啰(二合)嚩(引)枳𩕳(九十二)惹黎祖黎(九十三)舍嚩哩舍么哩舍(引)嚩哩(九十四)萨嚩弭野(二合引)地贺啰抳(九十五)祖(引)腻祖(引)腻𩕳(九十六)𩕳弭𩕳弭(九十七)𩕳泯驮哩底哩(二合)路(引)迦惹贺𩕳(九十八)底哩(二合)路迦路迦羯哩(九十九)怛[口*束*页](二合引)驮(引)覩迦弭野(二合)嚩路(引)枳𩕳(一百)嚩日啰(二合)跛啰戍播(引)舍渴誐斫讫啰(二合)底哩戍(引)啰震跢(引)么抳(一)么诃(引)尾儞野(二合引)驮(引)啰抳(二)啰乞洒(二合)啰乞洒(二合)𤚥(引)么么萨嚩萨怛嚩(二合引)难左(三)萨嚩怛啰(二合)萨嚩娑他(二合引)曩蘖怛写(四)萨嚩讷瑟咤(二合)婆曳(引)毘药(二合五)萨嚩么弩洒(引)么弩洒婆曳(引)毘药(二合六)萨嚩尾野(二合引)地毘药(二合七)嚩日[口*(匕/示)*(入/米)](二合)嚩日啰(二合)嚩底(八)嚩日啰(二合)播(引)抳驮[口*(匕/示)*(入/米)](九)呬里呬里(十)弭里弭里(十一)唧里唧里(十二)悉里悉里(十三)嚩啰嚩啰嚩啰祢(引十四)萨嚩怛啰(二合)惹野腊第娑嚩(二合引)贺(引十五)播(引)跛尾娜(引)啰抳(十六)萨嚩弭野(二合引)地贺啰抳娑嚩(二合引)贺(引十七)萨嚩怛啰(二合)婆野贺啰抳娑嚩(二合引)贺(引十八)娑嚩(二合)娑底(二合)婆嚩都么么(某甲)娑嚩(二合引)贺(引十九)扇(引)底娑嚩(二合引)贺(引二十)补瑟置(二合引)娑嚩(二合引)贺(引二十一)惹野都惹曳(引)惹野嚩底(二十二)惹野尾补罗尾么黎娑嚩(二合引)贺(引二十三)萨嚩怛他(引)蘖多(引)地瑟姹(二合)曩布啰底(二合)娑嚩(二合引)贺(引二十四)唵(引)步哩步哩嚩日啰(二合)嚩底(二十五)怛他蘖多纥哩(二合)乃野布啰抳散驮(引)啰抳(二十六)末罗末罗惹野尾儞曳(二合引)吽吽癹咤癹咤娑嚩(二合引)贺(引一百二十七)
Namaḥ sarvatathāgatānāṁ namo namaḥ sarvabuddha bodhi-sattva-buddha-dharma-saṁghebhyaḥ, tadyathā. Oṁ vipragarbhevipula vimale vimala garbhe vimale jaya garbhe vajra jvālā garbhe, gati gahane, gagana viśodhane, sarva papa viśodhane.Oṁ guṇavati gagana vicāriṇi, gagariṇi 2 giriṇi 2 bhagari garddhabhari, gamari 2 gahari 2 gaha 2 gargāri 2 gagari 2 gaṁ-bhari 2 gabhi 2 gahi 2 gamari 2 gare 2 guha 2 guru 2 gubha 2 guriṇi 2 cale mucale samucale jaye vijaye, jagavati, aparā-jite, sarva bhaya vigate, garbha saṁbharaṇi, śiri 2 ciri 2 miri 2 piri 2 ghiri 2 sarva mantrā karṣaṇi. Sarva śatrūnpramathanīrakṣa 2 sarvasattvānāñca sarvadā sarva bhayebhyaḥ, sarva vyādhibhyaḥ sarvopidravebhyaḥ ciri 2 viri 2 diri 2 vigatā varaṇaviśodhani, vividhāvaraṇa vināsanī muni 2 muci 2 muli 2 cili 2 kili 2 mili 2 kamale vimale, jaye jayāvahe, jayavati viśeṣavati bhagavati ratna makuṭa mālādhari vajra vividha vicitraveśa dhāriṇī bhagavati mahā vidyā devi rakṣa 2 mama sarva sat-tvānāñca samantā sarvatra sarvapāpa viśodhanī, huru 2 curu 2 muru 2 rakṣa 2 māṁ sarvasattvānāñca anāthāntraṇānalayanānaparāyaṇānya(pa?)rimocaya sarvaduḥkhebhyaḥ caṇḍi 2 caṇḍo 2 caṇḍini 2 vegavati sarva duṣṭanivaraṇī vijaya vāhini huru 2 muru2 curu 2 turu 2 māyupālinī, sura vara pramathanī, sarva deva gaṇa pūjite ciri 2 dhiri 2 samantāvalokite prabhe 2 suprabhe 2viśuddhe, sarva pāpa viśodhanī dhara 2 dharaṇīndhare suru 2 sumuru 2 rurucale cāraya 2 sarvaduṣṭānpuraya 2 āsāṁ mamasarva sattvānāñca kuru 2 śrī vasundhare jayakamale juli 2 varadīkuse. Oṁ padma viśuddhe śodhaya 2 śuddhe 2 bhara 2bhiri 2 bhuru 2 maṅgala viśuddhe pavitra mukhi, khaṅgiri 2 khara 2 jvarita śiṣare, samantāvalokita prabhe, śubha 2 praviśud-dhe samanta prasārita vabhāsita śuddhe jvala 2 sarva deva gaṇa samākarṣiṇi, satyaprate, Oṁ hrī traṁ, tara 2 tāraya 2 māṁsaparivārān sarvasattvānāñca, nāga vilokite, huru 2 laghu 2 hutu 2 tuhu 2 kṣiṇi 2 sarvagraha bhakṣiṇi piṅgali 2 muci 2s umu2 suvicare, tara 2 nāgavilokini tāravantuṁ māṁ saparivārān sarvasattvānāñca saṁsārṇa vāha*gavati aṣṭhamahā bhayebhyaḥsarvatra samantena diśāvandhena vajra prākāra vandhena vajrapāśa vandhena vajrajvāli vajra jvālā viśuddhena; bhuri 2 bha-gavati garbhavati garbha śodhanī, kukṣisampūraṇi, jvala 2 cala 2 Oṁ jvalani 2 varṣatu deva samantena divyodakenāmṛtavarṣaṇi, devatāvatāraṇī, abhiṣiñcantu sugata varavacanāmṛta varavapūṣe. Rakṣa 2 mama sarvasattvānāñca sarvatra sarvadāsarva bhayebhyaḥ sarvopodravebhyaḥ sarvopasargebhyaḥ sarva vyādhibhyaḥ sarva duṣṭa bhayabhītebhyaḥ sarva kalikalahavigraha vīvāda duḥkha pradurunimirttā maṅgala pāpa viśodhanī, kukṣi saṁpūraśi, sarva yakṣa rākṣasa nāga vidāriṇi cala 2vala 2 varavati jaya 2 jayantu māṁ sarvatra sarva kālaṁ sidhyantu me. Iyam mahā vidyā sādhaya maṇḍalānughātaya vigh-nān jaya 2 siddhe sidhya 2 buddhya 2 pūraya 2 pūraṇi 2 pūrayāśāṁ māṁ saparivārāṁ sarva sattvānāñca sarva didyo*ṅga-tamūrtte jayottari, jayakarī jayavati tiṣṭha 2 bhagavati samayam:anupālaya tathāgata hṛdaya śuddhe vyavalokaya mama saparivā-raṁ sarva sattvānāñca āśāṁ pūraya trāya svamāmā*ṣṭha mahādāruṇa bhayebhyaḥ sarvāsīperipūraya trāya svamāṁ mahā bha-yebhyaḥ, sara 2 prasara 2 sarvāvaraṇa viśodhani samantākāra maṇḍala viśuddhe vigate 2 vigatamala sarva vigatamala viśodhanikṣiṇi 2 sarvapāpa viśuddhe, mala viśuddhe tejavati tejovati, vajre vajravati trailokyādiṣṭhite svāhā, sarva tathāgata mūrddhna-bhiṣikte* svāhā, sarva buddha bodhisattvābhiṣikte svāhā, sarva devatābhiṣikte svāhā, sarva tathāgata hṛḍayādhiṣṭhita hṛdayesvāhā, sarva tathāgata hṛdaya samaye siddhe svāhā, indre indravati indra vyavalokite svāhā, brahme brahmādhyūṣite svāhā,viṣṇu namaskṛte svāhā, maheśvara vandita pūjitāyai svāhā, vajra dhara vajra pāṇi vala vīryādhiṣṭhīte svāhā, dhṛtarāṣṭrāyasvāhā, virūdhakāya svāhā, virūpākṣāya svāhā, vaiśravanāya svāhā, catur mahā rāja namas kṛtāya svāhā, jamāya svāhā, jamapūjita namaskṛtāya svāhā, varuṇāya svāhā, marutāya svāhā, mahā marutāya svāhā, agnaye svāhā, nāgavilokitāya svāhā,devagaṇebhyaḥ svāhā, vāyave svāhā, nāgavilokitāya svāhā, devagaṇebhyaḥ svāhā, nāgagaṇebhyaḥ svāhā, yakṣagaṇebhyaḥ svāhā,rākṣasagaṇebhyaḥ svāhā, gandharva gaṇebhyaḥ svāhā, apasmāra gaṇebhyaḥ svāhā, asuragaṇebhyaḥ svāhā, garuḍa gaṇebhyaḥsvāhā, kinnara gaṇebhyaḥ svāhā, mahoraga gaṇebhyaḥ svāhā, manuṣya gaṇebhyaḥ svāhā, amanuṣya gaṇebhyaḥ svāhā, sarvagrahebhyaḥ svāhā, sarva bhūtebhyaḥ svāhā, sarva divtebhyaḥ svāhā, sarva piśacebhyaḥ svāhā, sarvāpasmārebhyaḥ svāhā, sarvakumbhāṇḍebhyaḥ svāhā, sarva pūṭanebhyaḥ svāhā, sarva kaṭa-pūṭanebhyaḥ svāhā, sarva duṣṭa praduṣṭebhyaḥ svāhā. Oṁ dhuru2 Oṁ turu 2 svāhā, Oṁ kuru 2 svāhā, Oṁ curu 2 svāhā, Oṁ muru 2 svāhā, Oṁ hana 2 svāhā, sarva śatrunāṁ svāhā, Oṁphaha 2 sarva duṣṭānāṁ svāhā, Oṁ paca 2 sarva prabhyarthika prabhyamitrāṁ svāhā, ye mamāhitairṣiṇas teṣāṁ śarīraṁjvālaye svāhā, sarva duṣṭa cittānāṁ svāhā, jvalitāya svāhā, samanta jvālāya svāhā, vajrā jvālāya svāhā, māṇibhadrāya svāhā,pūrṇa bhadrāya svāhā, samanta bhadrāya svāhā, mahā mahanta bhadrāya svāhā, kālāya svāhā, mahā kālāya svāhā, mātṛgaṇayasvāhā, yakṣiṇināṁ svāhā, rākṣaśīnāṁ svāhā, divṭa piśāca ḍākinīnāṁ svāhā, ākāśa mātṛṇāṁ svāhā, samudra gāminīnāṁ svāhā,samudra vāsinīnāṁ svāhā, rātricarāṇāṁ svāhā, velācarāṇāṁ svāhā, avelācarāṇāṁ svāhā, garbha harebhyaḥ svāhā, garbhāhā-rebhyaḥ svāhā, garbha saṁdhāraṇīye svāhā, hulu 2 svāhā, culu 2 svāhā, Oṁ svāhā, sva svāhā, bhūḥ svāhā, tuvaḥ svāhā, Oṁbhūr tvaḥ svāhā, cili 2 svāhā, sili 2 svāhā, budhya 2 svāhā, maṇḍala bandhe svāhā, śīmāvandhye svāhā, sarva śatrūṇā bhañjeya2 svāhā, ...........ṣvāhā, stambhāya 2 svāhā, cchinda 2 svāhā, bhinda 2 svāhā, bhañja 2 svāhā, vandha 2 svāhā, mohaya 2 svāhā,maṇi viśuddhe svāhā, sūrya sūrya viśuddhe svāhā, sodhānīye svāhā, visodhanīye svāhā, candre 2 pūrṇa candre svāhā, grahe-bhyaḥ svāhā, nakṣatrebhyaḥ svāhā, piśācebhyaḥ svāhā, viśvebhyaḥ svāhā, śivebhyaḥ svāhā, śāntibhyaḥ svāhā, svastyayanebhyaḥsvāhā, śivaṁkari svāhā, śaṁkari svāhā, śāntiṁ kari svāhā, pūṣṭiṁ kari svāhā, valavarddhaṇi svāhā, śrīkari svāhā, śrīvarddhaṇisvāhā, śrījvālini svāhā, namuci svāhā, maruci svāhā, vegavati svāhā. Oṁ sarva tathāgata mūrtte svāhā, pravara vigata bhayesamaya svamāṁ bhagavati sarva pāpān hṛdayaḥ svastir bhavatu mama saparivārasya sarva sattvā nāñca muni 2 vimuni 2 caricalane bhaya vigate bhaya hariṇi bodhi 2 bodhaya 2 buddhili 2 cumvili 2 sarva tathāgata hṛdaya juṣṭe svāhā.
(自唵嚩日啰至萨嚩贺此真言梵本缺)。
Oṁ muni 2 muni vare abhiṣiñcantu mama saparivārasya sarva sattvānāñca sarva tathāgatā sarva vidyābhi ṣekaiḥ mahā vajrakavaca mudrā mudritaiḥ sarva tathāgata hṛdayādhisṭhita vajra svāhā.
Oṁ amṛtavare vara 2 pravara viśuddhe hūṁ hūṁ phaṭ 2 svāhā. Oṁ amṛta vilokini garbha saṁrakṣiṇi ākarṣani hūṁ 2phaṭ 2 svāhā. Oṁ vipule vimale jayavale jayavāhini amṛte hūṁ hūṁ phaṭ svāhā. Oṁ bhara 2 sambhara 2 indrīyavalaviśodhani hūṁ 2 phaṭ 2 svāhā.
Namo buddhāya namo dharmāya namaḥ saṁghāya. Namo bhagavate śākya-munaye mahā-kāruṇikāya tathāgatāyārhaṁtesamyak-saṁbuddhāya. namaḥ samastebhyaḥ samyak-sambuddhebhyaḥ, bhāvanaitan namas kṛtya buddha-śasana-vṛddhaye. Ahaṁidānīṁ pravakṣyāmi sarva-sattvānānukaṁpayā. imāṁ vidyāṁ mahā-tejāṁ maha-vala-parākramīdhvaṁ*. yasyāṁ bhāṣita-ma-trāyāṁ munīnām vajra-mayāsane. mārāśca māra-kāyāśca grahāḥ sarva-vināyakāḥ. vighnāśca santiyekecit tat kṣaṇādvilayaṁgatāḥ. tadyathā. Oṁ giri 2 giriṇi 2 girivati gunavati ākāśavati ākāśa viśuddhe, sarva pāpa vigate, ākāśe gaganatale, ākāśavicāriṇi, jvalita śisare. maṇi mauktikakharitaulidhare sukeśe sa vajre, sunetre suvarṇa, suveśe, gaure, atīte, anāgate, prabhyut-panne. namaḥ sarveṣāṃ buddhānāṁ jvalita tejasāṁ, buddhe subuddhe bhagavati surakṣaṇi. akṣaye sukṣaye, sukṣame supra-bhe sudane sudānte vade varade suvrate, bhagavati bhadravati, bhadre subhadre vimale. jaya bhadre pracaṇḍe, caṇḍe, caṇḍi2 vajra caṇḍe mahā caṇḍe dyo(gau?)ri gaṁdhāri, caṇḍāli, mātaṅgi vacasi, sumati, pukkasi, śavari śavari śaṁkari, dramiḍī,raudriṇī, sarvārtha sādhanī hana 2 sarva śatrūna, ḍhaha 2, sarva duṣṭān, divta piśāca. ḍakinināṁ manuṣyāmanuṣyāṇāñca paca2 hṛdayaṁ vidhvaṁ sayajīvitam sarva duṣṭa grahānāṁ nāśaya 2 sarva pāpāni me bhagavati rakṣa 2 māṁ sarva sattvānāñca sarvatra sarvadā sarva bhayopadravebhyaḥ sarva duṣṭānāṁ vaṁdhanaṁ kuru 2 sarva kilviṣanāśanī, mārkaṇḍe, mṛtyur da-ṇḍani vāraṇī māna daṇḍe mānini mahā mānini mādhānerini. cala vicale. ciṭi*2 viti 2 miti 2 nidi nidite dyoriṇī vīriṇīpravarasamare caṅḍāli mātaṅgirūndhasi. sarasivacisa, sumati, purkvasi, śavari śāvari, śaṁkari, dramiḍi, drāmidi, ḍhahari*, pacari,pācari, marddanī, sarale, saralambhe, hīna madhyonkṛṣṭa vidāriṇi vidhāriṇi, mahile 2 mahā mahīle, nigaḍe nigaḍabhañ ca, mattemattini, dānte, cakre cakra-vākini, jvale 2 jvūle jvalini, śavari, śāvari, sarva vyādhi haraṇi, cūḍi 2 cūḍini 2 mahā cūḍinī, nimi2 nimindhari triloka dahani, tril kā lokakari. traidhātuka vyavalokani, vajra paraśu muṅgara khanga cakra triśūla cintāmanimakuṭa mahā vidyā dhāraṇi rakṣa 2 māṁ sarva sattvānāñ ca sarvatra sarva sthāna gatam sarva duṣṭa bhayebhyaḥ sarva ma-nuṣyāmanuṣya bhayebhyaḥ sarva vyādhibhyaḥ. vajre vajravati. vajrapāṇi dhare, hili 2 mili 2 kili 2 cili 2 sili 2 vara 2 va-rade sarvatra jaya labdhe svāhā. sarva pāpa vidāriṇī svāhā. sarva vyādhi haraṇī svāhā. garbha sambharaṇī svāhā. sarvaśatrūharaṇī svāhā. svastirbhavatu mama sarva sattvānāñ ca svāhā, śānti karī svāhā. puṣṭikarī svāhā. vala varddhaṇī svāhā.Oṁ jayatu jaye jayavati kamale vimale svāhā. vipule svāhā. sarva tathāgata murtte svāhā, Oṁ bhūri mahā sānti svāhā, Oṁbhūḥ bhūri 2 vajravati tathāgata hṛdaya pūriṇi āyuḥ sandhāraṇi vara 2 valavati jaya vidye hūṁ 2 phaṭ 2 svāhā. (梵本加下记真言) Oṁ maṇi dhari vajrini mahā pratire hūṁ 2 phaṭ 2 svāhā, Oṁ maṇi vajre hṛdaya vajre māra śainya vidāyani hana2 sarva śatrūn vajra garbhe trāśaya 2 sarva māra bhayanāni hūṁ 2 phaṭ 2 svāhā.
buddhābhaṣināṃ samantalamālāviśuddhesphurikṛtacintāmaṇimudrahladayaaprajitadharaṇipratisaraḥmahāvidyaraja (已上题目见于别本)
namaḥsarvatathāgatānāṃ namonamaḥ sarvabuddhābodhisatvebhyaḥ buddhādharmmasaṃghebhyaḥ tadyathā oṃ vipulagarbhe vipulavimale jayagarbhe vajrajvalagarbhe gatigahane gaganaviśodhane sarvapāpaviśodhane oṃ guṇavati gagariṇi girigiri gamari gaha gargāri gagari gambhari gati gamane gare guru gurunecale acale mucale jaye vijaye sarvabhayavigate garbhasaṃbharaṇi sira miri giri samantākarṣaṇi sarvaśatrūpramathani rakṣarakṣa mama sarvasatvānāṃcaviri vigatāvaraṇabhayanāśani suri ciriciri kamale vimale jale jayāvahe jayavati bhagavati ratnamakuṭamālādhāriṇi vahuvividhavicitraveṣarūpadhāriṇi bhagavati mahāvidyādevi rakṣarakṣamama sarvasatvānāṃca samantāsarvatra sarvapāpaviśodhane huru nakṣatramālādhāriṇi rakṣarakṣamāṃ mama anāthasyā trāṇaparāyaṇasya parimocayame sarvaduḥkhebhyaḥcaṇḍi caṇḍini vegavati sarvaduṣṭānivāraṇi śatrūpakṣapramathani vijayavāhini hurumaru curu āyuḥpāranisuravaramathani sarvadevatepujate dhiri samantāvalokite prabhe suprabhaviśuddhe sarvapāpaviśodhane dharadhara dharaṇi dharadhare sumusumu rurucale cālayaduṣṭā purayameāśāṃśrīvapudhanāṃ jayakamalekṣiṇikṣiṇi varade varadāṃkuśe oṃ padmaviśuddhe śodhaya śuddhe bhara bhiribhiribhurubhuru maṃgalaviśuddhe pavitramukhi khargiṇi khara jvalitaśire samantaprasaritāvābhāsitaśuddhe jvala sarvadevagaṇa samākarṣaṇi satyavate tara tārayamāṃ nāgavilokite lahu hunu kṣiṇi sarvagraha bhakṣaṇi piṃga cusu sumu cuvicare tara nāgavilokini tārayatumāṃ bhagavati aṣṭamahādārūṇabhayebhyaḥ saṃmudrasāgaraparyantāṃ pātālagaganatalaṃ sarvatra samantena diśāvanvena vajraprakāra vajrapāśavandhanena vajrajvalaviśuddhe bhuri garbhavati garbhaviśodhani kukṣi saṃpuraṇijvala calacala jvaliṇi pravarṣatudeva samantena divyodakena amṛtavarṣaṇi devatā dharaṇi abhiṣicatume sugatavaravacanāmṛtavaravapuṣerakṣarakṣa mama sarvasatvānāṃca sarvatra sarvadā sarvabhayebhyaḥ sarvopadravebhyaḥ sarvopasargebhyaḥ sarvaduṣṭabhayabhītasya sarvakali kalāhavigrahavivādaduḥsvaṣnā durnimittāmaṃgalyapāpavināśani sarvayakṣa rākṣasa nāga nivāraṇi saraṇisare valavala valavati jayajaya jayatumāṃ sarvatra sarvakālaṃ siddhyatume imāṃ mahāvidyaṃ sādhaya sarvamaṇḍala sādhanighotāyasarvavighnā jaya siddhe susiddhe siddhya buddhya vodhaya pūraya pūraṇi purayame aśāṃ sarvavidyādhigatamūrtte jayottarijayavati tiṣṭa samayamanupālaya tathāgatahṛdaya śuddhe vyavalokayatumāṃ aṣṭabhi mahādaruṇabhayebhyaḥ sara prasara sarvāvaraṇa viśodhane samantākaramaṇḍalaviśuddhe vigate vigatamala viśodhani kṣiṇi sarvapāpaviśuddhe malavigate tegavati vajravati trailokyādhiṣṭitesvāhā sarvatathāgatamūrdhnābhiṣikte svāhā sarvabodhisatvābhiṣiktesvāhā sarvadevatābhiṣikte svāhā sarvatathagatahṛdayādhiṣṭitahṛdaye svāhā sarvatathāgatasamayasiddhe svāhā indrendravatiindravyavalokite svāhā vrahmevrahyādhyuṣite svāhā viṣṇīnamaḥskṛte svāhā maheśvaravanmitapūjitāye svāhā vajradhara vajrapāṇi valavīryādhiṣṭite svāhā dhṛterāṣṭrāya svāhā virūḍhakāya svāhā virūpākṣāya svāhā vaiśravaṇāya svāhā caturmahārāja namaḥskṛtāya svāhā yaṃmāya svāhā yaṃmapūjita namaḥskṛtāya svāhā varunāya svāhā marutāya svāhā mahāmārutāya svāhāagnaye svāhā nāgavilokiteya svāhā devagaṇebhyaḥ svāhānagagaṇebhyaḥ svāhā yakṣagaṇebhyaḥsvāhā rākṣasagaṇebhyaḥ svāhā gandharvagaṇebhyaḥ svāhā asuragaṇebhyaḥ svāhā garuḍagaṇebhyaḥ svāhā kindaragaṇebhyaḥ svāhā mahoragagaṇebhyaḥ svāhā manuṣyebhyaḥ svāhā amanuṣyebhyaḥ svāhā sarvagrahebhyaḥ svāhā sarvanakṣatrebhyaḥ svāhā sarvabhutebhyaḥ svāhā divtebhyaḥ svāhā piśācebhyaḥ svāhā apasmarebhyaḥ svāhā kumbhāṇḍebhyaḥ svāhā oṃ dhuru svāhā oṃ turu svāhā oṃ muru svāhāhāna sarvaśatrūṇāṃ svāhā daha sarvaduṣṭapraduṣṭāṇāṃ svāhā paca sarvapratyarthikapratyāmitrāṇāṃye mama ahiteṣiṇaḥ teṣā sarveṣā śarīraṃ jvalayaduṣṭacittāṇāṃ svāhā jvalitāyasvāhā prajvālitāya svāhā dīptajvalāya svāhā samantajvālāyasvāhā māṇibhadrāya svāhā pūrṇḍabhadrāya svāhā mahākālāya svāhā matṛgaṇaya svāhā yakṣiṇīṇāṃ svāhā rākṣasīṇāṃ svāhā ākāśamātrīṇāṃ svāhā samudravāsinīṇāṃ svāhā rātṛcarāṇāṃ svāhā divasacarāṇāṃ svāhā trisanvyacarāṇāṃ svāhā velācārāṇāṃ svāhā avelācarāṇāṃ svāhā garbhāhārebhyaḥ svāhā garbhasanvārāṇisvāhā hulu svāhā oṃ svāhā svaḥ svāhā bhūḥ svāhā bhuvaḥsvāhā oṃbhūrbhuvaḥsvaḥ svāhā ciṭiciṭi svāhā viṭiviṭi svāhādhāraṇi svāhā dhāraṇi svāhāagni svāhā tejovapu svāhācilicili svāhā silisili svāhā buddhya svāhā siddhya svāhā maṇḍalasiddhe svāhā maṇḍalavanve svāhā sīmāvanvani svāhā sarvaśatrūnāṃ jambha svāhāstambhaya svāhā cchinda svāhā bhinda svāhā bhañja svāhā vanva svāhā mohaya svāhā maṇiviśuddhe svāhā sūrye sūryaviśuddhe viśodhani svāhācandre sucandre purṇḍacandre svāhā grahebhyaḥ svāhā nakṣatrebhyaḥsvāhā śive svāhā śānti svāhā svasyayane svāhā śivaṃkariśāntikari puṣṭikari valavardhani svāhā śrīkari svāhā śriyavardhani svāhā śrīyajvālani svāhā namuci svāhā maruci svāhā vegavati svāhāoṃsarvatathāgatamūrttepravaravigatabhayeśamayasvamebhagavati sarvāpāpebhyaḥ svastirbhavatu muni vimuni care calane bhayavigate bhayahāraṇi bodhivodhaya buddhili sarvatathāgatahṛdayajuṣṭai svāhāoṃvajravati vajrapratiṣṭita śuddhe sarvatathāgatāmudrādhiṣṭānāṃdhiṣṭite mahāmudre svāhāoṃ muni munivare abhiṣiṃcatumāṃ sarvatathāgata sarvavidyābhiṣaikai mahāvajrakavacamudrāmudritai sarvatathāgatahladayādhiṣṭita vajre svāhāoṃ amṛtavare vara pravara viśuddhe hūṃhūṃ phaṭ svāhāoṃ amṛtavilokini garbhasuṃrakṣaṇi ākarṣaṇi hūṃhūṃ phaṭū svāhāoṃ vimale gayavare amṛte hūṃhūṃ hūṃhūṃ phaṭphaṭphaṭphaṭ svāhāoṃ bharasaṃbharaindriya viśudhani hūṃhūṃrurucale svāhānamobuddhāya namodharmāya namaḥsaṃśāya namobhāgavate śākyamunaye mahākāruṇikāya tathāgatāyārhate samyaksaṃbuddhāya namaḥsaptabhyaḥ samyaksaṃbuddhebhyaḥ eṣāṃ namaḥskṛtvā buddhaśāsanavṛdhaye ahamidānyāṃ saṃpravakṣame sarvasatvānukaṃpayā imāṃvidyāṃ mahātejī mahāmalaparākramāṃ yesyāṃbhaṣitaṃ mātrāyaṃ vajrāsanamanīṣibhigraha sarvevināyakaścāvatatkṣaṇavirayaṃgata tadyathā gira giriṇi girivati guṇavati ākāravati ākāraśuddhe pāpavigate ākāśe gaganatale ākāśavicāriṇi jvalitāśire maṇimuktikha citavolidhare sukeśe suvaktre sunītrīsuvarṇḍa voliatīte aṇatpaṃni managate pratyutpaṃni namaḥsarveṣāṃ buddhānāṃjvalitatejāsaṃbuddhe subuddhe bhagavati surakṣaṇi sukṣame suprabhesudame sunāṃte care bhāgavati bhadravati bhadre subhadre vimale jayabhadre pracaṇḍa caṇḍi vajracaṇḍi mahācaṇḍi gauri ganvāriceri caṇḍali mātaṃgi pukasi śavari dramiṇḍi roṃdriṇi sarvārtha sadhane hana sarvaśatrūnāṃ daha sarvaduṣṭanāṃ mreta piśāca ḍākinīnāṃ manuṣyāmanuṣyanāṃ paca hṛdayaṃ vidhvaṃsaya jīvitaṃ sarvaduṣṭa grahānāṃ nāśaya sarvapāpanimerakṣarakṣamāṃ sarvasatvānaṃca sarvabhayopadravebhyaḥ sarvaduṣṭānāṃvandha daṃkuru sarvakilviṣa nāśani mātanaṇḍi mānini cale tiṭitiṭini tuṭaighoraṇi vīraṇi pravara saṃmare caṇḍari mataṃgi vacasi sumuru pukasi śavari śaṃkari draviṇḍi dahani pacani madani sarala sarale saralaṃbhe hīnamadhyo tkṛṣṭa vidāriṇi vidhāriṇi mahīli mahomaholini gaṇenigaṇa pacevate vatinivate vakrakini jalecule śaviri śamari śāvari sarvavyadhi haraṇi coṇḍini nimi nimiṃdhari triloka jahanitriloka lokakari traidhātukavyavelokini vajra paraśu pāśa kharga cakra triśāla cintāmaṇi mahāvidyādhāraṇi rakṣamāṃ sarvasatvānāca sarvatra sarvasthanagatasya sarvaduṣṭabhayebhyaḥ sarvamanuṣyāmanuṣyabhayebhyaḥ sarvavyadhibhyaḥ vajre vajravati vajrapāṇi dhare hili mili cili sili vara varane sarvatra jayalaṃvi svāhāpāpavidāraṇi sarvavyadhiharaṇi svāhā sarvatrabhayaharaṇi svāhā puṣṭi svāhā svastirbhavatumama svāhā śānti svāhā puṣṭisvāhā jayatujaye jayavatijaya vipula vimale svāhāsarvatathāgatādhiṣṭanapurti svāhā oṃ bhuri vajravati tathāgata hṛdaya puraṇi saṃdhāraṇi vala jayavidye hūṃhūṃphaṭ svāhā