东方帝释天真言
此真言总须加归命。
oṃ ī ndra ya svā hā
唵 印 捺啰(二合) 野 娑嚩(二合) 贺 东南方火天真言
oṃ a gna ye svā hā
唵 阿 疙曩(二合) 曳 娑嚩(二合) 贺 南方焰摩天真言
oṃ yaṃ ma ya svā hā
唵 焰 摩 野 娑嚩(二合) 贺 西南方罗刹天真言
oṃ nṛ tye svā hā
唵 乃理 底曳(二合) 娑嚩(二合) 贺 西方水天真言
oṃ va ru ṇa ya svā hā
唵 嚩 噜 拏 野 娑嚩(二合) 贺 西北方风天真言
oṃ va ya ve svā hā
唵 嚩 野 吠(微闭反) 娑嚩(二合) 贺 北方多闻天真言
oṃ vai śra ma ṇa ya svā hā
唵 吠(无背反) 室啰(二合) 摩 拏 野 娑嚩(二合) 贺 东北方伊舍那天真言
oṃ ī śa na ya svā hā
唵 伊 舍 那 野 娑嚩(二合) 贺 一一位各诵本真言。分明记下物次第。先水次涂香次华次粥次烛次烧香诸位遍已。即诵须弥王真言。加持三七五七遍。真言曰。
oṃ su me ru ka rpa ya oṃ su ru 唵 苏 迷 噜 羯 蜡波(二合) 野 唵 素 噜 suru pra su ru pra su ru 素噜 钵啰(二合) 素 噜 钵啰(二合) 素 噜 svā hā
娑嚩(二合) 贺 总施了然后洗手。又施道场中发遣奉送圣众。收却供养物。然后涂坛。
上方梵天真言(如归命)
oṃ vra hma ne svā hā
唵 没啰(二合) 憾摩(二合) 宁(宁顶反) 娑嚩(二合) 贺 下方地天真言
oṃ vṛ thi vyai svā hā
唵 必哩(二合) 体(地以反) 尾曳(二合) 娑嚩(二合) 贺 水等六物各令一人手擎随施者后。施了者令于未施位处立。如是次第切须取之。烛须在意。未施遍已来不得令灭矣。
日天真言
oṃ sa ha sra ke ra naṃ hūṃ tu 唵(一) 娑 贺 萨啰(二合) 计 啰 难(二) 吽 都 le svā hā
隷(三) 娑嚩(二合) 贺 月天真言
oṃ sra ma pra bhe hūṃ svā 唵(一) 素 么(二) 钵啰(二合) 陛 吽(三) 娑嚩(二合) hā
贺 甘露真言
na mo su rū pa ya ta thā ga tā 曩 谟 苏 噜 跛 野(一) 怛 他(引) 蘖 多(引) ya ta dya thā oṃ su ru pra 野(二) 怛 儞也(二合) 他 唵 苏 噜 钵啰(二合) su ru suru svā hā
苏 噜 苏噜 娑嚩(二合) 贺 施饮食真言
na mo sa rva ta thā ga tā va lo ki 曩 谟 萨 嚩 怛 他(引) 蘖 多(引) 嚩 路 枳 te oṃ bha ra bhara saṃ bha ra saṃbhara hūṃ
帝 唵 婆 啰 婆啰 三 婆 啰 三婆啰 吽 若人求一切吉祥之事。所建道场修毕之日初夜分。皆须先施八方天王及梵天地天诸宿曜鬼神等。然后发遣圣众。始废道场如是依法作者。一切圣贤尽皆欢喜令得福祐。所获吉祥。
施八方天仪则(唐院本无此题)