(A) Namastraiyabdhikānāṃ tathāgatānāṃ savartrāpratihatāvāptidharmatābalināṃ, oṁ asama-
sama samantato 'nantanāvāptiśāsani, hara smara smaraṇa vigatarāgabuddhadhaumate, sara
sara samabalā, hasa hasa, traya, traya, gagana mahācalarakṣaṇa, jvala jvalana sāgare svāhā.
(B) Namastraiyabhikānāṃ tathāgatānāṃ sarvavajradharāṇāṃ caṇḍāla caṇḍāla, cala cala, vajra
vajra, śāntana śāntana, phalana phalana, cara cara, māraṇa māraṇa, vajradālakaṭa, lalitaśi-
khara samantavajriṇi, jvala jvala, namośtr te agrograśāsānānāṃ raṇa raṇa haṃ phula
sphāṭa vajrottame svāhā.
(C) Namaḥ samantavajrāṇaṃ trāṭa, amogha caṇḍamahāroṣaṇa sphāṭaya hūṃ, bhrāmaya bhrā-
maya hūṃ, trāṭa hūṃ, maṁ, balaṃ dade tejomālini svāhā.
(D) Tadyathā, ilimitte tilimitte, ilitilimitte, dumbe, duḥse, duḥsālīye, dumbālīye, takke tark-
karaṇe, marmme, marmaraṇe, kaśmīre, kaśmīramukte, aghane, aghanaghane, ilimilīye, ak-
hāpye, apāpye śvete, śvetatuṇḍe, anānurakṣe svāhā.
(E) Tadyathā, illā, cillā, cakko, bakko, koḍā koḍoti, nikuruḍā nikuruḍeti, poḍā poḍeti, moḍā,
moḍeti, puruḍā puruḍeti, phaṭarahe phuṭaṭaṇḍa rahe, nāga rahe, nāgaṭaṭaṇḍa rahe, sarpa
rahe, sarpaṭaṭaṇḍarahe, chala viṣaśāte, śītacattāle, halale, halale, taṇḍi, taḍa taḍa,
tāḍi tāḍi, mala mala, sphuṭa sphuṭa, phuṭu svāhā.
Iti hi bhikṣavo jāṅgulyāṃ vidyāyāṃ udāhṛtāyāṃ sarvabhūtasamāgate sarvaṃ tathāvita-
thānanyathābhūtaṃ satyamaviparītamaviparyastaṃ, idaṃ viṣamavisaṃ bhavatu, dātāraṃ
gacchatu, daṃṣṭrāraṃ gacchatu, agniṃ gacchatu jalaṃ gacchatu, sthalaṃ gacchatu, stambh-
aṃ gacchatu, kuḍyam gacchatu, bhūmiṃ samkrāmatu, śāntim gacchatu svāhā.
(F) Tadyathā, parākramasi, udayamasi, vairamasi, arkamasi, markamasi, vanamasi, antarddhā-
namasi, pathe me rakṣa, utpathe me rakṣa janato me rakṣa, cairato me rakṣa, rājato me
rakṣa, siṃhato me rakṣa vyāghrato me rakṣa, nāgato me rakṣa, sarpato me rakṣa, sarvato
me rakṣa, rakṣa rakṣa, māṃ sarvasattvāṃśca sarvabhayebhyaḥ sarvopāye sarvopāye sopasargebhyaḥ
svāhā. Uṁvaḍili uṁvaḍili sarvaduṣṭānāṃ granthiṃ vandāmi svāhā.
Namo ratnatrayāya, namo mārīcyai devatāyai, mārīcyā devatāyā hṛdayamāvartayiṣyāmi.
Tadyathā battāli, badāli, badāli, barāli, varāhamukhi, sarvaduṣṭānāṃ nivāraya, bandha
mukhaṃ svāhā.